________________ ण्हाण 2166 - अभिधानराजेन्द्रः - भाग 4 ण्हुसा न च यथायोग यथासंबन्धं द्रव्यस्नानेन मलिनाऽऽरम्भी, भावस्ना-नेन इह च क्त्वाप्रत्ययो रूढिवशादिति ||6|| अष्ट०२ अष्ट०। वर्षातः चेतरः निःशेषमलवर्जितः, पारम्पर्येण साक्षाच सकलकर्ममल-मुक्तो प्रतिनियत-दिवसभाविनि भगवत्प्रतिमायाः स्नाने पर्वविशेषे, बृ०१उ०। भवतीति शेषः। शेषकरणं विना एककर्तृकत्वाभावात् क्त्वा-प्रत्ययो। न पहाणमल्लिया स्त्री०(स्नानमल्लिका) स्नानयोग्ये मल्लिकाविशेषे, स्यादिति, शेषः-कृत इति / एवंभूतश्च सन् भूयः पुनरपि, न लिप्यते जी०३ प्रतिका जं नोपदिह्यते, तेन कर्ममलेन, एवं चस्नातकः स्नातः, परमार्थतो वस्तुवृत्त्या ण्हारु न०(स्नायु) अस्थिबन्धनशिरायाम्, तं०। आचा०। भवति, स्नानान्तरस्नातस्तु परमार्थस्नातो न भवति, विवक्षितमल पहाविअ पुं०(नापित) "निम्बनापिते लण्हं वा" ||811230 / / इति विगमाभावात्, पुनर्मलोपलेपनाचेति ततो हे कुतीर्थिकाः ! यदि यूयमक्षेपेण परमार्थतः पारमार्थिकस्नातका भवितुमिच्छथ, तदा नस्य ग्रहः। 'पहाविओ,''नाविओ। क्षुरोपजीविनि,प्रा० १पादा भावस्नानेनैव स्नात, मा द्रव्यस्नानेन मलिनाऽऽरम्भाणामेव तस्योक्त हाविअपसेवय पुं०(नापितप्रसेवक) नखशोधकक्षुराऽऽदिभाजने, त्वादिति हृदयम् / अथ चैवं व्याख्यास्नात्या अनेनेत्यनन्तरोक्तभाव- उत्त०२ अ०। स्नानेन, यथायोग यथायुक्ति, निःशेषमलवर्जितः सन् भूयो न लिप्यते, | ण्हुसा स्त्री०(स्नुषा) पुत्रवध्वाम्, 'आणंदपुरे महओ, ण्हुसाए समं संवासं तेन, कोऽसावित्याह-स्नातकः परमार्थतः पारमार्थिकस्नातक इत्यर्थः। / काऊण।''आ०म०१ अ०२खण्ड। इति श्रीमत्सौधर्मबृहत्तपोगच्छीय–कलिकालसर्वज्ञकल्पप्रभु__ श्रीमद्भट्टारक-जैनश्वेताम्बराऽऽचार्य श्री श्री 1008 श्रीमद् विजयराजेन्द्रसूरीश्वरविरचिते 'अभिधानराजेन्द्रे' ण (न) काराऽऽदिशब्दसङ्कलनं समाप्तम् /