SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ जोगुण 2162 - अभिधानराजेन्द्रः - भाग 4 ण्हाण लीमेवाङ्गीकृत्याऽयथार्थता। संस्कृते तु शकुनिकेल साऽभिधीयते इति ___ "नेवार'' इतिख्याते सुगन्धपुष्पप्रधाने वृक्षभेदे, जं०१ वक्षाज्ञालाजी०। कुतस्तचिन्तासंभव इति / एवमन्यथाऽप्यविरोधतः सुधिया भावना णोलइआ (देशी) चञ्चौ, देवना० 4 वर्ग 36 गाथा। कार्या / पलं मांसमनश्रन्नपि पलाश इत्यादि तु सुगमम / नवरं णोलच्छा (देशी) चञ्चौ, दे०ना० 4 वर्ग 36 गाथा। मातृवाहकाऽऽदयो विकलेन्द्रियजीवविशेषाः / "सेत नोगुणे त्ति'' णोल्ल धा०(क्षिप) प्रक्षेपणे, "क्षिपे गलत्थाडुक्ख-सोल्लनिगमनम्। अनुन पेल्लणोल्लछुहहुल-परी-घत्ताः" ||8|4|143 / / इति क्षिपेण --- णोजीव पुं०(नोजीव) जीवाजीवव्यतिरिक्त पदार्थ , आ००१ अ० ल्लाऽऽदेशः। 'णोल्लई। क्षिपति। प्रा०४पाद / आ०म० विशे०। स्था०। (जीवाजीवव्यतिरिक्तं राश्यन्तरमस्तीति णोल्लिय त्रि०(नोदित) प्रेरिते, प्रश्न०३आश्र० द्वार। सिय' शब्दे वक्ष्यते) णोसुमण त्रि०(नोसुमनस्) अपहतमनः सङ्कल्पे, आव० ३अ० नोजीव इति नोशब्देऽजीवः सर्वनिषेधके। जोसुयकरण न०(नोश्रुतकरण) 'करण' शब्दे व्याख्याते करणभेदे, देशप्रदेशौ जीवस्य, तस्मिन् देशनिषेधके / / 43 // विशे०। (श्रुतकरणव्याख्या 'करण' शब्दे तृतीयभागे 368 पृष्ठे गता) (नो इति) नोजीव इतिशब्दवाच्ये नोशब्दे सर्वनिषेधके विवक्षिते--ऽजीव | णोहलिया स्त्री०(नवफलिका) "ओत् पूतर-बदर-नवमालिकाएव: देशनिषेधके तु नोशब्दे आश्रीयमाणे देशनिषेधरा देशाभ्यनुज्ञाना नवफलिका--पूगफले" ||8/1170 // इति उत ओत्वम्। प्रा०१ पाद। न्तरीयकत्वाजीवस्य देशप्रदेशावेव नोजीवशब्दव्यपदेश्यावभ्युप अचिरोत्पन्नफलिकायाम्, वाच०। गन्तव्यौ / / 43 / / नयोग ण्हं अव्यानि०(ग्रह) पादपूरणे, बृ०१ उ०। आमा वाक्यालङ्करे, णोणाणायार पुं०(नोज्ञानाचार) ज्ञानाचाराभावे, ''णोणाणायारे दुविहे कल्प०६क्षण। पण्णत्ते। तं जहा-दसणायारे चेव, गोदसणायारे चेय।" स्था२ ठा०३उ०। ण्हवण न०(स्नपन) जलक्षालने, नि०यू०१3०। सौभाग्यपुत्राऽऽ--द्यर्थ (स्वस्वशब्द व्याख्या) वध्वादेर्मज्जने, प्रश्न०२ आश्रद्वार। णोतस पुं०(नोत्रस) सा न भवन्तीति नोत्रसाः / आहाराऽऽदिषु, / हाअ त्रि०(स्नात) "सूक्ष्म-श्न-ण-स्न-ह-ह-क्ष्णां पहः" आव०४ अ० // 8275 / / इति स्नभागस्य णकाराऽऽक्रान्तोहकारः। कृतस्नाने, प्रा०२ णोतहा अव्य०(नोतया) अन्यथाऽपीतिशब्दस्यार्थे, स्था०४ ठा०२उ०। पाद। सामान्यतः कृतस्नाने, दशा०१०अ० 'पहाया कयबलिकम्मा।" णोदंसणायार पुं०(नोदर्शनाचार) नोदर्शनाऽऽचारश्चारित्राऽऽदिः। 'दुविह ज्ञा०१ श्रु०२० णोदसणायारे पण्णत्ते। तं जहा-चरित्तायारे घेव, नोचरित्तायारे चेव।" ण्हाण न०(स्नान) देशतः सर्वतो वा शरीरस्य प्रक्षाल्ने, व्य०१० उ०) स्था०२ ठा०३उ० (स्वस्वस्थाने व्याख्या) उत्त०। आ०म० णोदिय त्रि०(नोदित) प्रेरिते. गमनाभिमुखीकृते, ज्ञा०१ श्रु० 6 अ०) अथ श्रावकस्य स्नानविधिःणोपरमाणुपोग्गल पुं०(नोपरमाणुपुद्गल) स्कन्धेषु, स्था०२ ठा०३उ०। सम्यक् स्नात्वोचिते काले, संस्नाप्य च जिनान् क्रमात् / णोबद्धपासपुट्ठ पुं०(नोबद्धपार्श्वस्पृष्ट) नोबद्धाः किं तु पार्श्वस्पृष्टा पुष्पाऽऽहारस्तुतिभिश्च, पूजयेदिति तद्विधिः / / 61 / / इत्येकपदनिषेधे श्रोत्रेन्द्रियज्ञानगोचराः। एकपदनिषेधे श्रोत्रेन्द्रिय उत्तिङ्गपनककुन्थ्वाद्यसंसक्तवैषम्यशुषिराऽऽदिदोषाऽदूषितभूमा ग्रहणगोचरेषु, स्था०२ ठा०३३०॥ परिमितवस्त्रपूतजलेन संपातिमसत्त्वरक्षणाऽऽदियननारूपः। उक्त च णो भासासद्द पुं०(नोभाषाशब्द) अव्यक्तशब्दे, भाषाशब्दादितरो दिनकृत्ये-'"तसाऽऽइजीवरहिए, भूमिभाग विसुद्धए। फासुएणंतुनीरण, नोभाषाशब्दः। "णोभासासद्दे दुविहे पण्णत्ते। तं जहा- आउजसद्दे चेव, इअरेण गलिए। उ।।१।।'' ''काऊणं विहिणा म्हाणं,' इति। तत्र विधिना णोआउजसद्दे चवे। 'स्था०२ ठा०३उ०। (स्वस्वस्थाने व्याख्या) परिमितोदक संपातिमसत्त्वरक्षणाऽऽदियतनयेति तदृत्तिलेशः। णोभिउरधम्म पुं०(नोभिदुरधर्म) स्वत एव नो भिद्यत इति नोभि-- पशाशकेऽपि- भूमीपेहणजलठा-णणाइ जयणा उ हाइ हाणाओ। एत्तो दुरधर्मम्। सुदृशधर्मे , स्था०२ ठा०३उ०। विसुद्धभावो, अणुहवसिद्धो चिअ बुहाणं / / 1 / / '' व्यवहारशास्त्रे तुणोभूसणसद्द पुं०(नोभूषणशब्द) भूषणशब्दव्यतिरिक्त, भूषणं नुपुराऽऽदि "नग्नातः प्रोषिताऽऽयातः, सचेलो भुक्तभूषितः। नैव स्नायादनुव्रज्य, / 'नोभूसणसद्धे दुविहे पण्णत्ते / तं जहा-तालसद्दे चेव, लत्तियासट्टे चेव बन्धून् कृत्वा च मङ्गलम् / / 1 / / " इत्यादि। स्नानं चद्रव्यभावाभ्यां द्विधा।' स्था०२ ठा०३उ०। (स्वस्वस्थाने व्याख्या) तत्र द्रव्यस्नानं जलेन शरीरक्षालनम्। तच देशतः सर्वतो वा, तब देशतो णोमाउयापय न०(नोमातृकापद) मातृकापदव्यतिरिक्ते अपराधपदे, मलोत्सर्गदन्तधावनजिह्वालेखनकरचरणमुखाऽऽदिक्षालनगण्डूषकरणा "नोमाउय पि दुविहं, पंच पइन्नगं च बोधव्यं / ' दश०२०॥ ऽऽदि, सर्वतस्तु सर्वशरीरक्षालनमिति / तत्र च मलोत्सगों मौनेन (अपराधपदव्याख्यानम् अवराहपय' शब्दे प्रथमभागे७६८ पृष्ठेद्रष्टव्यम्) निरवद्यार्हस्थानाऽऽदिविधिनैवोचितः / यतःणोमालिया स्त्री०(नवमालिका)"ओत् पूतर-बदर-नवमालिका- "मूत्रोत्सर्ग मलोत्सर्गं, मैथुनं स्नानभोजनम्। नवफलिका-पूगफले" ||1|170 / / इति उत ओत्वम्। प्रा० 1 पाद। सन्ध्यादिकर्म पूजां च, कुर्याजापं च मौनवान् // 1 // "
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy