________________ णो 2161 - अभिधानराजेन्द्रः - भाग 4 णोगुण प्रायो देशप्रतिषेधे वर्तते / यथा नो घट इत्युक्ते घटैकदेशः कपाला- णोएगिदिय पुं०(नोएकेन्द्रिय) त्रसाऽऽदिषु,आव०४ अ01 ऽऽदिकः प्रतीयते, एवमत्रापि नोकारो देशं प्रतिषेधयति / वृ०१ उ०॥ णोकम्म न०(नोकर्मन्) मनोवचनकायाऽऽत्मकेषु कर्मसु. द्रव्या० 13 कल्प०। "नो घडो घडेगदोसो, तव्विवरीयं च जं दव्वं / " नोकारो अध्या०। आ०चू० देशप्रतिषेधकः, तदन्यभावसूचको वा / यथा-नो घट इत्युक्ते घटैकदेशः णोकसाय पुं०(नोकषाय) कषायैः सहचरा नोकषायाः। हास्याऽऽदिषु, कपालाऽऽदिकोऽवयवः, तद् विपरीतमन्यद् द्रव्यं पटाऽऽदिकम्। बृ०१ ते च नव, हास्याऽऽदयः षट्, त्रयो वेदाः। अत्र नोशब्दः साहचर्यवाची। उ०। साहचर्ये, कर्म०१ कर्म०। एषां हि केवलानां न प्राधान्यमस्ति,किंतु कषायैरनन्तानुबन्ध्यादिभिः, णोअक्खरसंबद्ध पुं०(नोअक्षरसंबद्ध) अक्षरसम्बद्धादितरो नोअ- सहोदयं यान्ति, तद्विपाकसदृशमेव विपाकं दर्शयन्ति, बुधग्रहवदन्यसंक्षरसम्बद्धः। अक्षरसंबद्धभिन्ने, स्था०२ ठा०३उ०। सर्गमनुवर्तन्ते इति भावः / कषायोद्दीपनाद् वा नोकषायाः / उक्तं च-- णोअजीव पुं०(नोऽजीव) अजीवत्वरहिते, नयो०। "कषायसहवर्तित्वात्, कषायप्रेरणादपि / हास्याऽऽदिनवकस्योक्ता, जीवो वा जीवदेशो वा, प्रदेशो वाऽप्यजीवगः। नोकषाया-कषायता" ||1|| कर्म०१ कर्मा पं०सं०। श्रा०) अनयैव दिशा ज्ञेयो, नोअजीवपदादपि॥४४॥ णोकसायमोहणिज्ज न०(नोकषायमोहनीय) नोकषायरूपे मोहनी(जीवो वेति) अनयैवोक्तयैव दिशा नोअजीवपदादपि नोशब्दस्य यकर्मणि, तच द्विविधम्-हास्याऽऽदिषट्कं, वेदत्रिकंचा कर्म०१ कर्म०। सर्वनिषेधकत्वे जीवो जीवपदार्थो वा बोध्यः, तस्य देशनिषेधकत्ये णोकसायवेयणिज न०(नोकषायवेदनीय) नोकषायतया वेद्यते यत्कर्म चाजीवदेशो वजीवगः अजीवाश्रितः प्रदेशो वा / "अमानोनाः तन्नोकषायवेदनीयम् / वेदनीयकर्मभेदे, स्था० प्रतिषेधे'' इत्यनुशासनतौल्येऽपि संसर्गाभावोऽन्योन्याभावश्च नञोऽर्थः / नवविहे नोकसायवेयणिज्जे कम्मे पण्णत्ते / तं जहा-इत्थीवेए, नोशब्दस्य त्वभाव एकदेशो वा, तत्र चान्ययिताऽवच्छेद कावच्छिन्न- पुरिसवेए, नपुंसगवेए, हासे, रइ, अरइ, भए, सोगे, दुगुंछा। प्रतियोगिताकत्वतदेकदेशत्वाऽऽदि व्युत्पत्तिबललभ्यमिति सिद्धान्त- नोशब्दः साहचर्यार्थः, कषायैः क्रोधाऽऽदिभिः सहचरा नोकषायाः, परिभाषेति निगर्वः // 44|| नयो। केवलानां नैषां प्राधान्यं, किं तु यैरनन्तानुबन्ध्यादिभिः सहोदयं यान्ति, णोअमण न०(नोअमनस्) अविवक्षितसम्बन्धिविशेषे मनोमात्रे, स्था०३ तद्विपाकसदृशमेव विपाकमादर्शयन्तीति, बुधग्रहवदन्यसंसर्गमनुवर्तन्ते। ठा०३उ० एवं च नोकषायतया वेद्यते यत्कर्म तन्नोकषायवेदनीयमिति। स्था०६ ठा०। णोअवयण न०(नोअवचन) वचनमात्रे, स्था०३ ठा०३उ०। णोकेवलणाण न०(नोकेवलज्ञान) "णोकेवलणाणे दुविहे पण्णत्ते / तं णोआउज्जसद्दन०(नोअवचन) वचनमात्रे, स्था०३ ठा०३उ०। __ जहा-ओहिणाणे चेव, मणपजवणाणे चेव।" स्था०२ ठा०१ उ०। णोआउज्जसद्द पुं०(नोआतोद्यशब्द) आतोद्यादितरो नोआतोद्य-शब्दः | णोगार पुं०(नोकार) निषेधार्थक नोइत्यक्षरे, विशे० स्था०२ठा०३उ०।"णोआउज्जस दुविहे पण्णत्ते। तं जहा-भूराणसद्दे | णोगुण पुं०(नोगुण) गुणेभ्यो निष्पन्नं यत्र नो भवति तन्नोगुणम्। अयथार्थे, चेव, नो भूसणसद्दे चेव ! स्था०२ ठा० ३उ०। (स्वस्व-स्थाने व्याख्या) अनु०॥ णोआगम पुं०(नोआगम) आगमस्याभावे, आगमस्यैकदेशे, आगमेन सह से किं तं नोगुणे ? नोगुणे अकुंतो सकुंतो अमुग्गो समुग्गो मिश्रणे च / नोशब्दस्य त्रिष्वप्यर्थेषु वर्तमानत्वात् / आ०म०१ अ०१ अमुद्दो समुद्दो अलालं पलालं अउलिया सउलिया नोपलं असइ खण्ड। पदार्थाऽपरिज्ञाने, नं० ध० अनु०॥ त्ति पलासो ओमाइवाहए माइवाहए अवीअवावए वीअवावए णोआगासन०(नोआकाश) आकाशादन्यस्मिन् धर्मास्ति-कायाऽऽदौ, नोइंदगोवईए इंदगोवे / सेत्तं नोगुणे / स्था०२ ठा०१3०। (से किं तं नोगुणे इत्यादि) गुणनिष्पन्नं यत्र नो भवति तन्नोगुणम्, णोइंदिय न०(नोइन्द्रिय) मनसि, सादृश्यार्थत्वान्नोशब्दस्यार्थपरिच्छेद- अयथार्थमित्यर्थः। (अकुंते सकुंते इत्यादि) अविद्यमानः कुन्तोऽस्य कत्वेनेन्द्रियाणां सदृशमिति तत्सहचरमिति। स्था०६ ठा० भ० प्रहक णविशेष एव (सकुंत त्ति) पक्षी प्रोच्यत इत्ययथार्थता / णोइंदियत्थ पुं०(नोइन्द्रियार्थ) नोइन्द्रियस्य विषये, स्था०। औदारि- एवमविद्यमानमुद्रोऽपि कर्पूराऽऽद्याधारविशेषः समुद्गः, अडु ल्याकाऽऽदित्वार्थपरिच्छेदकत्वलक्षणधर्मद्वयोपेतमिन्द्रियं, तस्यौदारि- भरणविशेषमुद्रारहितोऽमुद्रः तथा समुद्रो जलराशिः (अलालं पलालं काऽऽदित्वधर्मलक्षणदेशनिषेधान्नोइन्द्रियं मनः, सादृश्यार्थत्वाद्वा ति) इह प्रकृष्टा लाला यत्र तत्प्रलालं वस्तु, प्राकृते पलालमुच्यते। नोशब्दस्यार्थपरिच्छेदकत्वेनेन्द्रियाणां सदृशमिति तत्सहचरमिति वा यत्र तु पलालाभावस्तत्कथं तृणविशेषरूपं पलालमुच्यत इति नोइन्द्रियं मनः, तस्यार्थो विषयो जीवाऽऽदि!इन्द्रियार्थ इति / प्राकृ तशैलीमङ्गीकृ त्यात्राऽयथार्थता मन्तव्या / संस्कृ ते तु स्था०६ ठा। तृणविशेषरूपं पलालं निर्यत्पत्रिकमेवोच्यते इति न यथार्थाऽयथार्थणोउस्सासग पुं०(नोउच्छ्रासक) उच्छासपर्याप्तिविकले, "णेरइया चिन्ता संभवति / (अउलिया सउलिय त्ति) अत्रापि कुलिकाभिः दुविहा पण्णत्ता / तं जहा--उस्सासगा चेव, णो उस्सासगा चेव, सह वर्तमान व प्राकृते 'सउलिय त्ति' भण्यते, या तु कुलिकारजाव०वेमाणिया।" स्था०२ ठा०२ उ०। हितैव पक्षिणी सा कथं "सउलिय त्ति'? एवमिहापि प्राकृतशै