SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ णेरझ्यावास 2160 - अभिधानराजेन्द्रः - भाग 4 णेरड्यावास पुं०(नैरयिकावास) नैरयिकाणामावासभूमौ, जी०१ प्रतिका हस्तिशुण्डिका / पर्यङ्का प्रतीता / अर्द्धपर्या च यस्यामेकं स्थान जानुमुत्पाटयति, एवंविधनिषद्यया चरन्तीति नैषधिकाः। बृ०५ उ० रई स्त्री०(नैर्ऋती) निर्ऋतिर्देवताऽस्या नैर्ऋती / भ०७ श० 10 // सूत्र०ा स्था०। आचा स्था०। पूर्वस्याः पश्चिमायाश्चान्तरालविदिशि, आ०म०१ अ०२ खण्ड। णेसत्थिया स्त्री०(नैसृष्टिकी) निसर्जन निसृष्ट, क्षेपणमित्यर्थः। तत्र भवा विशे०। स्था। नैसृष्टिकी, निसृजतः कर्मबन्धरूपायां निसर्गरूपायां वा क्रियायाम्, णेरप्प न०(नैरात्म्य) आत्मराहित्ये, शौद्धोदनीयाः पुनरेव माहुः- स्था०२ ठा०१ उ०। "णेसत्थिया किरिया दुविहा पण्णत्ता / तं जहानैरात्म्यभावना। नंग जीवणेसत्थिया चेव, अजीवणेसत्थिया चेव।" राजाऽऽदिसमादेशाणेरुत्त न०(नैरुक्त) अभिधानाक्षरानुसारतो निश्चितार्थस्य वचनं भणनं द्यदुदकस्य यन्त्राऽऽदिभिर्निसर्जनं सा जीवनै सृष्टि कीति; यत्तु निरुक्तं, तत्र भवं नैरुक्तम् / निरुक्तवशेनाऽर्थाभिधायके नामनि, यथा काण्डाऽऽदीनां धनुरादिभिः सा अजीवनसृष्टिकीति / अथवा-गुर्वादौ मह्या शेते महिष इत्यादि। अनु०॥ निरुक्तशास्त्राविदि, पुं०। व्य०७०। जीवं शिष्यं पुत्रं वा निसृजतो ददत एका, अजीवं पुनरेषणीयभक्तपानाणेल न०(नैल) नीलीविकारे, भ० 120 १उ० प्रज्ञा०। ऽऽदिक निसृजतो ददतोऽन्येति। स्था०२ ठा०१ उ०। आ०चू०। णेलच्छ पुं०(पण्डित) "गोणाऽऽदयः" ||12|174 / / इति पण्डित णेसत्थी (देशी) वणिक्सचिवे, देवना०४ वर्ग 44 गाथा। शब्दस्य णेलच्छाऽऽदेशः / प्राज्ञे, प्रा०२ पाद। षण्ढे, देखना०४ वर्ग 44 णेसप्प पुं०(नैसर्प) निधानभेदे, तदभेदविवक्षया देवभेदे च / स्था०| गाथा! "णेसप्पम्मि निवेसा, गामागरनगरपट्टणाणं च / दोणमुहमर्डबाणं, णेलिच्छी (देशी) कूपतुलायाम्, देना०४ वर्ग 44 गाथा। खंधाराणं गिहाणंच॥१॥" स्था०६ ठा०। ('णिहि' शब्देऽस्मिन्नेव भागे णेवइय त्रि०(नैतकिक) नीतिकारिणि, व्य०१ उ०। 2151 पृष्ठे व्याख्यातम्) णेवच्छण (देशी) अवतारणे, दे०ना०४ वर्ग 40 गाथा। णेसर (देशी) रवौ, दे०ना०४ वर्ग 44 गाथा। णेवत्थ न०(नेपथ्य) वेषे, प्रश्न०४ आश्र० द्वार / आ०म०। औ०। रा०| णेसाय पुं०(निषाद) निषीदन्ति स्वरा यस्मात्स निषादः। स्वरविशेषे, स्त्रीपुरुषाणां वेषे, स्था०४ ठा०२ उन परिधानाऽऽदिरचने, ज्ञा०१ श्रु०१ 'निषीदन्ति स्वरा यस्मान्निषादस्तेन हेतुना / सर्वा श्वातिभवत्येषः, अ० केशचीवरसमारचने, दर्श०४ तत्त्व। नि०ा औ०। निर्मलवेषे, ज्ञा०१ यदादित्योऽस्य दैवतम्॥१॥" स्था०७ ठा०) श्रु०१६ अ०। स्था णेह पुं०(स्नेह) "क-ग-च-ज-त-द-प-य-वां प्रायो लुक्" णेवाइय न०(नैपातिक) निपतत्यर्हदादिपदानामादिपर्यन्तेषु इति निपातः / // 8/1 / 177 / / इति सलुक् ! प्रा०१ पाद / मोहोदयजे प्रीतिविशेषे निपाते भवं नैपातिकम्। 'अध्यात्माऽऽदिभ्यइकण्' / / 6 / 3 / 78 // इति पुराऽऽदिष्वत्यन्तानुरागे, आतुला जीता तैलाऽऽदिगतरसे, यद्-वशाद् अध्यात्माऽऽदित्वादिकण।यदि वा निपात एव नैपातिकम्। निपातसंज्ञके दाहानुकूल्यम्। वाचा पदे, विशे०। आ०म० णेहंझाण न०(स्नेहध्यान) स्नेहो मोहोदयजः प्रीतिविशेषः पुत्राणेवाल पुं०(नेपाल) देशभेदे, नेपालनामा ऋषभदेवपुत्र आसीत्त- ऽऽदिष्वत्यन्तानुरागः। मरुदेवीसुनन्दाहरन्नकमात्राऽऽदीनामिव दुर्ध्याने, द्राज्यभूतो देशोऽपि नेपालः। आव४ अ०। कल्प०। आ०चू०। आतु०॥ णेवेज्जपूया स्वी०(नैवेद्यपूजा) घृतदधिदुग्धाऽऽदिनानाव्यञ्जनरस- णेहपचय न०(स्नेहप्रत्यय) स्नेहनिमित्ते, क०प्र०१प्रक०। समग्राऽऽहारस्य जिनानां पुर उपढौकने, 'धयदहियना णावंजण- हपचयफडग न०(स्नेहप्रत्ययस्पर्धक) स्नेहप्रत्ययं स्नेहनिमित्तरससमम्गं पयदिणं जिणाणं पुरओ दाऊण भत्तीए ससत्तीण भोयणं मेकै कस्नेहाविभागवृद्धानां पुद्गलवर्गणानां समुदायरूपं स्पर्धक कायव्वं / " दर्श०१ तत्त्व। (अत्र दृष्टान्तो दर्शनशुद्धिग्रन्थादवसेयः) स्नेहप्रत्ययस्पर्धकम्। स्नेहनिमित्ते स्पर्धके, क०प्र०१ प्रक०। णेसज्ज पुं०(नैषध) समपुततयोपविष्ट, प्रव०६७ द्वार। निषद्यावति, पञ्चा० णेहफबुगपरूवणा स्त्री०(स्नेहस्पर्धकप्ररूपणा) प्रयोगेण गृहीतानां १८विव० पुगलानां स्नेहमधिकृत्य स्पर्धकप्ररूपणायाम, क०प्र०१ प्रक०। सज्जिय पुं०(नैषधिक) निषद्यया चरके, निषद्योपविष्ट, बृक्षा हालु त्रि०(स्नेहवत्) "आल्विल्लोल्लाल-वन्त-मंतेत्तेनिषद्याः पञ्च भवन्ति मणामतोः" ||२|१५६।इति मत्वर्थे आलुः। स्निग्धे, प्रा०२ पाद। पंचेव निसिज्जाओ, तासि विभासा उ कायव्वा। णेहत्तुप्पियगत्त त्रि०(स्नेहोत्त्रपितगात्र) स्नेहस्नेहितशरीरे, विपा०१ निषद्याः पञ्चैव भवन्ति, तासां विभाषा कर्तव्या। सा चेयम्-निषद्या | श्रु०२अ०॥ नामोपवेशनविशेषाः, ताः पञ्चविधाः। तद्यथा-समपादपुता, गोनिष- णो अव्य०(नो) अवधारणे, सूत्र०१ श्रु०७ अ० निषेधे, विशे०। सूत्रका धिका, हस्तिशुण्डिका, पर्यन्ता, अर्द्धपर्यन्ता चेति / तत्र यस्यां समौ आ०म० भ०। सर्वनिषेधे, नं०। देशनिषेधे च / दश०१ अ० आचाo! पादौ पुतौ च स्पृशतः सा समपादपुता, यस्यां तु गोरिवोपवेशनं सा विशेग उत्ताव्या"नो कप्पइआमपलम्बो' इति सूत्रे नोकारशब्दस्यैव गोनिषधिका, यत्र तु ताभ्यामुपविश्यकं पादमुत्पाट यति सा भावनां करोति-"नोकारो खलु देसं, पडिसेहयईपकप्पिजा।" नोशब्दः
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy