________________ णेरइय 2156 - अभिधानराजेन्द्रः - भाग 4 णेरइयत्ता णेरइय पुं०(नैरयिक) निर्गतमविद्यमानमयमिष्टफलं येभ्यस्ते निरयाः,तेषु भवा नैरयिकाः / क्लिष्टसत्त्वविशेषेषु, स्था०। "तिविहा णेरड्या पण्णत्ता / तं जहा-कतिसंचया, अकतिसंच-था, अवत्तव्वगसंचया, एवं एगिदियवज्जा०जाव वेमाणिया ।"(एवमिति) नारकवच्छेषाश्चतुर्विशतिदण्डकोक्तावाच्याः, एकोन्द्रियवर्जाः, यतस्तेषु प्रतिसमयमसङ्ख्याता अनन्ता वा अकतिशब्दवाच्या एवोत्पद्यन्ते, न त्वेकः,सङ्ख्याता वा इति। आह च"अणुसमयमसंखिल्जा, संखिजाओ य तिरियमणुया य। एगिदिएसु गच्छे, आरा ईसाणदेवा य॥१॥ एगो असंखभागो, वट्टइ उव्वट्टणोववायम्मि। एगनिगोए णिचं, एवं सेसेसु वि स एव त्ति' // 2 // स्था०३ ठा०१ उ०॥ दशा० नरकभवमनुप्राप्तेषु जन्तुषु. दश०१चू० / रत्नशर्कराऽऽदिमहातमः पृथ्वीपर्यन्तनरकाऽऽवासिषु, आचा०१ श्रु०१ अ०६ उ०। प्रज्ञा०। जी०। सूत्र०। उत्त०। स्था०। (नैरयिकसिद्ध्यादिकोऽधिकारः ‘णरग' शब्देऽस्मिन्नेव भागे 1604 पृष्ठे उक्तः ) ('अहुणोववण्णग' शब्दे प्रथमभागे 886 पृष्ठऽवत्या सर्वा वक्तव्यता गता) (नैरयिकाणाम् अन्तरं, कालस्थितिः, ज्ञानं, दृष्टिः, समुद्घातश्चेत्येवमादयोऽन्तराऽऽदिशब्देषु, जीवशब्दे च पुद्गलभेदादिश्चलितकर्मनिर्जरणाऽऽदि च सर्वं विलोक्यम्) नैरयिकानाहनेरइया सत्तविहा, पुढवीसू सत्तसू भवे / (पज्जत्तमपज्जत्ता, तेसिं भेए सुणेह मे) रयणाभ सक्कराभा, बालुयाभा य आहिया / / 157 / / पंकामा धूमाभा, तमामा तमतमा तहा। इति णेरइया एए, सत्तधा परिकित्तिया॥१५॥ लोगस्स एगदेसम्मि, ते सव्वे उ वियाहिया। एत्तो कालविभागं तु,तेसिंवोच्छं चउव्विहं / / 156 / संतई पप्प णाईया, अपज्जवसिया विय। ठितिं पडुच सादीया, सपज्जवसिया विय॥१६०|| सागरोवममेगं तु, उक्कोसेणं वियाहिया। पढमाए जहन्नेणं, दसवाससहस्सिया।।१६१।। तिन्नेव सागरा ऊ,उक्कोसेण वियाहिया। दोचाए उ जहन्नेणं, एगयं सागरोवमं / / 16 / / सत्तेव सागरा ऊ, उक्कोसेण वियाहिया। तइयाए जहन्नेणं, तिन्नेव सागरोवमा।।१६३|| दससागरोवमा ऊ, उक्कोसेणं वियाहिया। चउत्थीए जहन्नेणं, सत्तेव सागरोवमा।।१६४।। सत्तरस सागरा ऊ, उक्कोसेण वियाहिया। पंचमाए जहन्नेणं, दसेव सागरोवमा / / 16 / / वावीस सागरा ऊ, उक्कोसेण वियाहिया। छट्ठीए य जहन्नेणं, सत्तरस सागरोवमा / / 166 / / तेतीससागरा ऊ, उक्कोसेण वियाहिया। सत्तमाए जहन्नेणं, वाचीसं सागरोवमा।।१६७।। जा चेव य आउठिई, णेरइयाणं वियाहिया। सा तेसिं कायठिई, जहण्णुकोसिया भवे / / 168 / / अणंतकालमुक्कोसं, अंतोमुहुत्तं जहण्णयं / विजढम्मि सए काए, णेरइयाणं तु अंतरं // 16 // एतेसि वण्णओ चेव, गंधओ रसफासओ। संठाणदेसओ वा वि, विहाणाइंसहस्सओ॥१७०|| चतुर्दशसूत्राणि-नैरयिकाः सप्तविधाः समप्रकाराः, किमिति? यतः, पृथिवीषु सप्तसु। (भवे त्ति) भवेयुः, ततस्तद्रेदात्तेषां सप्तविधत्वमिति भावः। काः पुनस्ताः सप्तेत्याह-(रयणाभत्ति) रत्नानां वैडूर्याऽऽदीनामाभा स्वरूपतः प्रतिभासनमस्यामिति रत्नाभा, इत्थं चैतत्तत्र रत्नकाण्डस्य भवनपतिभवनानां च विविधरत्नवतां सम्भवात्। एवं सर्वत्र, नवरं शर्करा श्लक्ष्णपाषाणशकलरूपा / तदाह-(धूमाभे त्ति) यद्यपि तत्र धूमासंभवस्तथापि तदाकारपरिणतानां पुद्गलानां सम्भवात्, तमोरूपत्वाच तमःप्रभा, प्रकृष्टतरतमत्वाच तमस्तमा। इतीत्यमुना पृथिवीसप्तविधस्वलक्षणेन प्रकारेण नैरयिका एते सप्तधा परिकीर्तिताः / "लोगस्स" इत्यादि सूत्रद्वयं क्षेत्रकालाभिधायि प्राग्वत्, सादिसपर्यवसितत्वं द्विविधस्थित्यभिधानद्वारतो भावयितुमाह-(सागरोपममेगं तु) उत्कृष्ट न व्याख्याता, प्रथमायां प्रक्रमान्नरकपृथिव्यां, जघन्येन दशवर्षसहरत्राणि यस्यां सा दशवर्षसहस्रिका, प्रस्तावादायुःस्थिते रयिकाणामितीहोत्तरसूत्रेषु च द्रष्टव्यम् / त्रीण्येय (सागर त्ति) सागरोपमानि, तुः पूरणे, उत्कृष्टेन व्याख्याता। द्वितीयायाम्-(जहन्नेणं ति) उत्तरतुशब्दस्य पुनःशब्दार्थस्य भिन्नक्रमत्वेनेह संबन्धाजघन्येन पुनरेक सागरोपमम्। सप्तैव सागरोपमानितूत्कृष्टन व्याख्याता। तृतीयायां जघन्येन पुनस्वीण्येव सागरोपमाणि / दश सागरोपमाणि तूत्कृष्टेन व्याख्याता। चतुर्थ्यां जघन्येन सप्तचतुःसागरोपमाणि, सप्तदशसागरोपमाणि तूत्कृष्टेन व्याख्याता। पञ्चम्या जघन्येन दश चैव तु सागरोपमानि, द्वाविंशतिसागरोपमानि तूत्कृष्टेन व्याख्याता / षष्ठयां जघन्येन सप्तदश सागरोपमानि, त्रयस्त्रिंशत्सागरोपमाणि तूत्कृष्टेन व्याख्याता / सप्तम्यां नरकपृथिव्यां जघन्येन द्वाविंशतिसागरोवमाणि आयुःस्थितिरुक्ता। कायस्थितिमाह-या चेति, चशब्दो वक्तव्यतान्तरोपन्यासे, एवेति भिन्नक्रमः, चः पुनरर्थः, ततो यैव च पुनरायुःस्थिति रयिकाणां व्याख्याता (से त्ति) एव-कारस्य गम्यमानत्वात्सैव तेषां कायस्थितिः जघन्योत्कृष्टा भवे-दित्थं चैतत् उवृत्तानां पुनस्तत्रैवानुपपत्तेः। ते हि तत उवृत्त्य गर्भजपर्याप्तकः संख्येयवर्षायुष्वेवोपजायते। यत उक्तम्"णरगतो उव्वट्टा, गब्भे पज्जत्तर्सखजीवीसु। णियमेण होइवासो,लद्धीण उ संभवो वुच्छं" // 1 // अन्तराभिधानाभिधायि सूत्रद्वयं प्राग्वत्. नवरमन्तर्मुहूर्त जघन्यमन्तरं यदाऽन्तरनरकादुद् वृत्त्य कश्चिजीयो गर्भजपर्याप्तक मत्स्याऽऽदिषूत्पद्यते, तत्र चातिसंक्लिष्टाध्यवसायोऽन्तर्मुहूर्तमायुः प्रतिपाल्य मृत्वाऽन्यतमनरक एवोपजायते, तदा लभ्यते इति भावनीयमिति चतुर्दशसूत्रार्थः / उत्त० पाई० 36 अ०। (नैरयिकाणां स्थितिः 'ठिइ' शब्देऽस्मिन्नेव भागे 1717 पृष्ठे गता) णेरइयत्ता स्त्री०(नैरयिकता) नैरयिकत्वे नैरयिकभावे, स्था० 4 ठा० ४उ०