________________ णीसार 2156 - अभिधानराजेन्द्रः - भाग 4 णूला णीसार पुं०(नीशार्) नितरां शीयेते, हिमानिलावत्रानेन वा। नि-शृ- | णीहारिम न०(निर्हारिम) निहरिण निर्वृत्तं यत्तन्निारिमम् / प्रतिश्रये यो घञ् दीर्घः / हिमानिलनिवारणे प्रावरणे,काण्डपटे च / वाच०। मण्डपे, मियते तस्यैतत् कलेवरस्य निरिणात् निर्हारिमम् / पादोपदेखना०४ वर्ग 41 गाथा। गमनमरणभेदे, भ०२ श०१ उ०। ('मरण' शब्दे व्याख्या वक्ष्यते) दूरं णीसास पुं०(निःश्वास) निर्-श्वस्-घर- रलुक् / "लुकि निरः" / विनिर्गमनशीले, आ०म०१ अ०१ खण्ड। रा०। ज्ञा०। ||1663 / / इतिरेफलोपे सति इत ईकारः। "णीसासो।" प्रा०१ पाद। णीय त्रि०(निहत) अपलपिते, देशी। अकिञ्चित्करे, "पवयणणीअधःश्वासे, आ०चू०५ अ०। श्वास मोक्षणे, तं०। (के जीवाः कियता हुयाण।" आ०म०१ अ०२ खण्ड। कालेन नि श्वसन्तीति 'आण' शब्दे द्वितीयभागे 105 पृष्ठे उक्तम् ) णु अव्य०(नु) निश्चये, प्रति०। वितर्के, विशे०। सूत्रा आ०चू०। विकल्पे, संख्येयाऽवलिकापरिमिते प्राणाऽपरनामके कालविशेषे, कर्म०४ कर्म०। अनुनये, अतीते, प्रश्ने, हेतौ, अपमाने, अपदेशे, अनुतापे च / वाचका णीसासय त्रि०(निःश्वासक) निःश्वसतीति निःश्वासकः। आन णुक्कार पुं०(नुक्कार) नुगितिशब्दकरणे, 'अप्पेगइया देवाणुभारं करेंति' प्राणपर्याप्तिपरिनिष्पन्ने, आ०म०१ अ०२ खण्ड। विशेष (णुक्कार ति) नुक्कारशब्दं कुर्वन्ति। रा०। णीसित त्रि०(निष्षिक्त)"लुप्तय-र-व-श-ष-सांश-ष-सां दीर्घः णुमधा०(न्यस्) न्यासे, स्थापने, "न्यसो णिम-णुमौ" ||8||19|| // 81 / 43 / / इतिषलोपे आदेः स्वरस्य दीर्घः / कृतनिष्षेके, प्रा०१ पादा इति न्यस्यतेणुमाऽऽदेशः। 'णुमइ'। न्यस्यति। प्रा० 4 पाद। णीसीसिअ (देशी) निर्वासिते, देवना० 4 वर्ग 142 गाथा / *छादि धा। छादने, “छदेणेणुम-नूम-सन्नुम-ढकौम्बालणीसेयस न०(निःश्रेयस) निश्चितकल्याणे, जी०३ प्रति०४ उ०। पव्वालाः" ||8421 // इति छदेर्ण्यन्तस्य णुमाऽऽदेशः / 'णुमइपक्षेणीहट्ट अव्य०(निर्हत्य) निःसार्येत्यर्थे, आचा०२ श्रु०१ चू०६ अ०२७०। छाअइ। प्रा०४ पाद। णीहड त्रि०(निर्हत) निर्गत, आचा०२ श्रु०१ चू०१अ०१ उ०ा निष्क्रान्ते, गुमज्जण न०(निमज्जन) "द्विन्योरुत्" ||8/164| इति इत उत्वम्। आचा०२ श्रु०१चू०१ अ०६उ०| अधोवुडने, प्रा०१पाद। णीहडिया स्त्री०(निर्हतिका) अन्यत्र नीयमाने सागारिकेद्रव्ये, बृ०२ उ०। णुमन्न त्रि०(निमग्न) "द्विन्योरुत्" / / 81 / 64 / / इति इतउत्वम्।७डिते, णीहम्म धा०(नि हम्म) गतौ, 'णहिम्मइ।' 'गच्छइ।' मच्छति। प्रा०४ प्रा०१ पाद। पाद। *निषण्ण त्रि०) "उमो निषण्णे" ||8/1 / 174 / / इतिनिषण्णशब्दे आदेः णीहर धा० (निर्-स) बहिर्गमने, "निःसरेीहरनीलधाडवर-हाडाः" स्वरस्य परेण सस्वरव्यञ्जनेन सहोमादेशः / 'गुमण्णो"। णिसण्णो। ||8|7|| इति निःसरतेधहराऽऽदेशः। 'णीहरइ''। पक्षे-'णीसरइ।' उपविष्ट, प्रा०१पाद। प्रा०४ पाद। णुव्व धा०(प्रकाश) प्रकाशने, "प्रकाशेणुय्वः" ||4|45 / / इति *निर्-हृधा०। पुरीषोत्सर्जने, 'णीहरइ।' निर्हरति। पुरीषोत्सर्ग करोति / उपसर्गवशादयमर्थः / प्रा०४ पाद। प्रकाशेर्ण्यन्तस्य गुव्वेत्यादेशः / 'णुव्वई' प्रकाशयति। प्रा०४ पादा णीहरण न०(निर्हरण) निर्गमे, नि०१ श्रु०१ वर्ग 1 अ०। अपनयने, सूत्र०२ गुणं अव्य०(नूनम्) निश्चिते, बृ०१ उ०। उत्त०। सूत्र० भ० द्वा०। ज्ञा०। श्रु०२ अ०। परित्यागे, नि०चू०१ उ०। आचा०॥ उपमाने, अवधारणे, तर्के, प्रश्रे, हेतौ, भ० २श०६ उ०। णीहरिअ (देशी) शब्दे, देवना०४ वर्ग 42 गाथा। णूम धा०(छादि) छादने, "छदेणैर्गुम-नूम-सन्नुम-ढकौम्बालणीहरित्तए अव्य०(निर्हर्तुम्) निष्काशयितुमित्यर्थे भ०५ श०४ उ० पव्वालाः" ||84 / 21 / / इति छदेय॑न्तस्य नूमादेशः। 'णूमइ / " विशोधयितुमित्यर्थे, दशा०७ अ०। विशे०। "छाअइ।" छादयति / प्रा०४ पाद। 'मा हु णुमए तरुणी।'' माहु णीहरिय अव्य०(निर्हत्य) निष्क्राम्येत्यर्थे, नि०चू०९ उ०। समाच्छादयेत्तरुणी / बृ०१ उ०। गीहार पुं०(निर्हार) मूत्रपुरीषोत्सर्ग, स०३४ सम०। *छन्न ना अवतमसे, गाढतमसे, भ० श०८उ०। प्रच्छन्ने गिरिगुहा-- णीहारचारण पुं०(नीहारचारण) नीहारमवष्टभ्याप्कायिकजीव ऽऽदिके, सूत्र०१ श्रु०३ अ०३उ०ा आचा०ा प्रच्छादने, प्रश्न०२ आश्रद्वार। पीडामजनयति गतिमसङ्गां कुर्वति चारणभेदे, प्रव०६८ द्वार / ग०) गहने, मायायाम, सूत्र०१ श्रु०१ अ०४ उ०। कर्मणि, आचा०१ श्रु०८ णीहारण न० (निहारण) निस्सारणे, स्था०२ ठा०४३० अ०८उ०। सूत्र० स०ा परवञ्चनार्थं निम्नताया निम्नस्थानस्य च णीहारि(ण) त्रि०(निर्हारिण) व्यापिनि, "जोयणणीहारिणा सरेणं / " आश्रयणे, भ०१२ श०५ उ०। भिन्ने, नि०चू०११ उ० योजननिहारिणा योजनव्यापिना शब्देन / आ०म०१अ०२ खण्ड।। णूमगिह न०(छन्नगृह) वृक्षप्रधाने गृहे, आचा०२ श्रु०१चू०३अ०३उ०) योजनातिक्रामिणा शब्देन। स०३४ सम०। प्रबले, आ० म०१अ०२ भूमिगृहे, नि०चू०१२ उ०। खण्ड। घोषवति, घण्टाशब्दवच्छब्दभेदे, स्था०१० ठा०। | णूला (देशी) शाखायाम, देवना० 4 वर्ग 43 गाथा।