________________ णीलवंतकूड 2155 - अभिधानराजेन्द्रः - भाग 4 णीसा णीलवंतकूड न०(नीलवत्कूट) नीलवद्वर्षधरपर्वतस्य द्वितीये कू-टे, | णीलुप्पलकयामेल त्रि०(नीलोत्पलकृताऽऽपीड) नीलोत्पलकृत स्था०२ ठा०३ उ०ा जं०। "दो णोलवंतकूडा।" स्था०२ ठा०३उ०। | शेखरे, उपा०७अ० णीलवंतदह पुं०(नीलवदह्रद) उत्तरकुरुषु विचित्रचित्रकूटपर्वत- | णीलुप्पलवण न०(नीलोत्पलवन) इन्दीवरकानने, तं०। समवक्तव्यताभ्यां यमकाभिधानाभ्या स्वसमाननामदेवाऽऽवा-साभ्यां णीलोभास त्रि०(नीलावभास) मयूरगलवदवभासमाने, औ०। रा०। पर्वताभ्यामनन्तरे महादे, स्था०५ ठा०२उ०ा जंवा ('उत्तरकुरा' शब्दे | णीव पुं०(नीप) कदम्बे, औ०। वृक्षविशेषे, ज्ञा०१ श्रु०६ अ०। आ०म०। द्वितीयभागे 756 पृष्ठे वक्तव्यतोक्ता) णीवार पुं०.न०(नीवार) शूकराऽऽदीनां पशूना बध्यस्थानप्रवेशनभूते णीलवंतदहकुमार पुं०(नीलवदहदकुमार) नीलवद् हृदस्याधि- भक्ष्यविशेष, सूत्र०१ श्रु०१५ अ०। ब्रीहिविशेषकणदाने, सूत्र०१ श्रु०३ पतिनागकुमारे देवे, जी०३ प्रति०४ उ०। अ०२३० णीलवणि स्त्री०(नीलवणि) प्रत्याख्यानभेदे, सेना येन दीक्षा-ग्रहणार्थं | णीवि स्त्री०(नीवि) मूलधने, षो०६ विव०। कटिवस्त्रबन्धे, वाचा नीलवणिप्रत्याख्यानं कृतं भवति, तस्य दीक्षाग्रहणानन्तरं कल्पते, न णीस त्रि०(निरस्व)"लुप्त-य-र-व-श-ष-सांश-ष-सां दीर्घः" वा? इति प्रश्न-उत्तरम्-यदि प्रत्याख्यानकरणवेलायामेवं कथित |||1143 / / इति दीर्घः / निर्धने,प्रा०१ पाद। भवति-यद्दीक्षाग्रहणाऽनन्तरं नीलवणिः कल्पते, तदा कल्पते, | णीसंद पुं०(निस्यन्द) परिगालपरित्रावे, 'णवमपुव्वणीसंदो।" पं० नान्यथेति / 456 प्र० सेन०३उल्ला०। नीलवणि-प्रत्याख्यानिनां ___भा० / विन्दो, कर्म०१ कर्म तद्दिननिष्पन्नकइरीपाकप्रमुखं कल्पते, न वा? इति प्रश्ने, उत्तरम- | णीसंपाय (देशी) परिश्रान्ते, देखना०४ वर्ग 42 गाथा। परम्परया तत्कल्पनप्रवृत्तिर्दृश्यत इति। 63 प्र०। सेन० ५उल्ला०। णीसह त्रि०(निसृष्ट) विमुक्ते, प्रश्र०१ आश्र० द्वार / बहिर्निष्काश्य णीला स्त्री०(नीला) "अजातेः पुंसः" / / 3 / 32 / / इति अजाति- निवेदिते, यस्य याचकाऽऽदेरर्थाय निष्काशितस्तस्मै प्रदत्ते, बृ०२ उ०। वाचिनो नीलशब्दस्य स्त्रियां डीर्वा, नीली / नीला। प्रा०३ पाद। | णीसणिआ (देशी) निःश्रेण्याम, देना०४ वर्ग 43 गाथा। नीललेश्यायाम, स०ा उत्त०। जम्बूद्वीपे मन्दरस्योत्तरेण रक्तायां महानद्यां णीसर धा०(रम्) क्रीडायाम्, "रमेः संखुडु-खेड्डोब्भाव-किलिकिञ्चसङ्गतायां महानद्याम्, स्था० 10 ठा०। कोटुम-मोट्टाय--णीसर-वेल्लाः " / / 8 / 4 / 168 / / इति सूत्रेण णीलाभास पुं०(नीलाभास) पडूविंशतितमे महाग्रहे, "दोणीलाभासा।" | रमी सराऽऽदेशः। 'णीसरई। पक्षे-रमइ / रमते / प्रा०४ पाद। स्था०२ ठा०३उ०। चं०प्र०। सू०प्र०। कल्प०| *निस्+सृ धा०। निस्सरणे, ‘णीसरई। निःसरति / प्रा०४ पाद। णीलासोग पुं०(नीलाशोक) नीलचाऽसौ अशोकच नीलाशोकः। / णीसरण न०(निस्सरण) फेलसने, व्य०४ उ०। नीलपुष्पाशोकवृक्षे, रा०ा उत्त०। शुकपरिव्राजकजेतुः सुदर्शन श्रेष्टिन णीसल्ल त्रि०(निःशल्य) मायादर्शननिदानशल्यरहिते, संथा०। आवासभूतायाः सुगन्धिकापुर्या बहिरुद्याने, ज्ञा०१ श्रु०५ अ०। णीसवग पुं०(निश्रावक) कर्मनिर्जरके, आ०म०१ अ०१ खण्ड। विशेष णीली स्त्री०(नीली) गुलिकायाम्, ज्ञा०१ श्रु०१६ अ० जी०। रा०ा | णीसवमाण त्रि०(निश्रवयत्) कर्माणि निर्जरयति, आ०म०१ अ०२ खण्ड। जं०। गुच्छवनस्पतिभेदे, प्रज्ञा०१ पद / आई स्त्रीत्वविशिष्टऽर्थे , णीससंत त्रि०(निःश्वसत्) 'निःश्वसेझङ्घ :" ||8 / 4 / 201 / / इति "तहेवोसहिओ पक्काओ, निलियाओ छवीइ य।" दश०७ अ०। झवाऽऽदेशाभावेशतरिरूपम्। प्रा०४ पाद। निःश्वासान मुञ्चति, प्रश्न०३ णीलीराग पुं०(नीलीराग) नील्याः सम्बन्धी रागो यस्य स नीली--रागः। आश्र० द्वार। प्राकृते-शानजपि। "ऊससमाणे वा, णीस--समाणे वा, नीलोरक्ते, "णीलीरागं खलु, दुमहत्थी सरभासिया।' व्य० ३उ०।। कासमाणे वा, छीयमाणे वा।" आचा०२ श्रु०१ चू०२ अ० ३उ०। णीलुक्क धा०(गम्) गतौ, "गमेरई-अइच्छाणुवञ्जावजसोक्कुसा- | णीससिउच्छसियसम न०(निःश्वसितोच्छूसितसम) मानमतिक्कुस-पचड-पच्छन्द-णिऽणह-णी-णीण-णीलुक्क-पदअ-रम्भ- क्रामतो गाने, स्था०७ठान परिअल्ल-बोल-परिअल-णिरिणास-णिवहावसेहा-दहराः" णीससिय न०(निःश्वसित) निःश्वसनं निःश्वसितम्।नं० अधः श्वसिते, // 6 / 4 / 162 / / इति सूत्रेण गम्लुधातोर्णी लुक्काऽऽदेशः। पीलुक्कइ / पक्ष आव०५ अ०। विशे०। आ०म० ल०। कामक्रीडायाः श्वाससमुद् भवे, 'गच्छइ प्रा०४ पाद। ज्ञा०१ श्रु०६ अ० श्वासमोक्षणे, ध०२ अधि०। णीलुप्पलन०(नीलोत्पल) "हस्वःसंयोगे दीर्घस्य" // 8/1/84 / / इति / णीसह त्रि०(निस्सह) "लुप्तय-र-व-श ष-सां शषसां दीर्घः" ओकारस्योकारः / प्रा०१ पाद / कुवलये, जं०१ वक्ष०। इन्दीवरे, | 8|1|43 // इति सलोपे दीर्घः / नितरां सहिष्णौ,प्रा०१ पाद। सौगन्धिके, नीलवर्णे कुमुदे च / वाचा ''णीलुप्पलगवलगुलिय।" णीसा स्त्री०(निश्रा) पीषण्याम् "दगवारएण पिहियं, णीसाए पीढएण उपा०२ अन वा।" दश०५ अ०१उ०।