________________ णीललेस्सा 2154 - अभिधानराजेन्द्रः - भाग 4 णीलवंत णीललेस्सा स्वी०(नीललेश्या) वर्णतो नीलाशोकगुलिकावैडूर्यन्द्रनीलचाषपिच्छाऽदिलमवर्गः, रसतो मरिचपिप्पलीनागराऽऽदिसमधिकतररसैः, गन्धतो मृगतुरगशरीराऽऽदिसमाधकतरगन्धैः, स्पर्शतो जिह्वाऽऽदिसमधिकतरकर्कशस्पर्शः सकलप्रकृतिनिष्पन्दभूतैर्नीलद्रव्यैर्जनितत्वान्नीलोपिलेश्याऽऽत्मपरिणतिरिति। लेश्याभेदे, पा० स्था० णीलवंत पुं०(नीलवत्) उत्तरकुरुषु स्वनामख्याते ह्रदे, तद्वासिनि नागकुमारदेवे च। जं०४ वक्ष०ा जी०। ('उत्तरकुरा' शब्दे द्वितीय-भागे 761 पृष्ठे वक्तव्यतोक्ता) मन्दरस्य पर्वतस्य भद्रशालबने द्वितीये दिग्हस्तिकूटे, जा एवं णीलवंतदिसाहत्थिकूडे मंदरस्सदाहिणपुरच्छिमेणं पुरच्छिमिल्लाए सीआए दक्खिणेणं एअस्स वि नीलवंतो देवो रायहाणी दाहिणपुरच्छिमेणं // (एवमिति) पद्मोत्तरन्यायेन नीलवान्नाम्ना दिग् हस्तिकूटः मन्दरस्य दक्षिणपूर्वस्यां पौरस्त्यायाः शीतोदाया दक्षिणस्यां ततोऽयं प्राच्यजिनभवनाऽऽग्नेयप्रासादयोर्मध्ये ज्ञेयः। एतस्याऽपि नीलवान् देवः प्रभुः, तस्य राजधानी दक्षिणपूर्वस्यामिति / जं०४ वक्षः। द्वी०। स्था। वर्षधरपर्वतभेदे, जंग। कह णं भंते ! जंबुद्दीवे दीवे णीलवंते णामं वासहरपब्वए पण्णत्ते? गोयमा ! महाविदेहस्स वासस्स उत्तरेणं रम्मगवासस्स दक्खिणेणं पुरच्छिमलवणसमुदस्स पच्चच्छिमेणं पञ्चच्छिमलवणसमुदस्स पुरच्छिमेणं एत्थ णं जंबुद्दीये दीवे णीलवंते णामं वासइरपव्वए पण्णत्ते, पाईणपडीणायए उदीणदाहिणवित्थिपणे, णिसहवत्तव्वया णीलवंतस्स भाणिअव्वा, णवरं जीवा दाहिजेणं धणु उत्तरेणं, स्थ केसरीदहो णामदहो, एत्थ णं सीआ महाणई पव्वूढा समाणी उत्तरकुरं एजमाणी उत्तरकुरं एजमाणी जमगपव्वए णीलवंतउत्तरकुरुचंदेरावतम लवंतदहे अ दुहा विभयमाणी विभयमाणी चउरासीए सलिलासयसह-स्से हिं आपूरेमाणी आपूरेमाणी भद्दसालवणं एज्जमाणी भद्द-सालवणं एजमाणी मंदरं पव्वयं दोहिं जोअणेहिं असंपत्ता पुर-च्छाभिमुही परावत्ता समाणी अहे मालवंतवक्खारपव्वयं दाल-यित्ता मंदरस्स पव्वयस्स पुरच्छिमेणं पुव्वविदेहं वासं दुविहा भयमाणी दुविहा भयमाणी एगमेगाओ चक्कवट्टिविजयाओ अट्ठावीसाए अट्ठावीसाए सलिलासहस्सेहिं आपूरेमाणी आपूरेमाणी पंचहिं सलिलासयसहस्सेहिं वत्तीसाए असलि-लासहस्सेहिं समग्गा अ अहे विजयस्स दारस्स जगई दालइत्ता पुरच्छिमेणं लवणसमुदं समप्पेइ, अवसिढें तं चेव, एवं णारिकंता वि उत्तराभिमुही अव्वा / णवरमिमं णाणत्तं गंधावइवट्टवेअड्डपव्वयं जोअणे असंपत्ता पचच्छाभिमुही आवत्ता समाणी अवसिटुं तं चेव, पवहे गुहे अ, जहा हरिकंता सलिला। क्व भदन्त ! जम्बूद्वीपे द्वीपे नीलवान्नाम्ना वर्षधरपर्वतः प्रज्ञप्तः? उत्तरसूत्र व्यक्तम् / नवरं रम्यक क्षेत्र महाविदहेभ्यः परंयुग्मिमनुजाऽऽश्रयभूतमस्ति, तस्य दक्षिणतः, अयं च निषधवन्धुरिति तत्साम्येन लाघवं दर्शयति-(णिसह इत्यादि) निषधवक्तव्यता नीलवतोऽपि भणितव्या, नवरमस्यजीवा परम आयामो दक्षिणत उत्तरतः क्रमेण क्रमेण जगत्या चक्रत्वेन न्यूनान्तरत्वात् धनुः पृष्ठमुत्तरतः। अत्र केसरिद्रहो नाम द्रहः / अस्माच शीता महानदी प्रव्यूढा सती उत्तरकुरून् इयती 2 परिगच्छन्ती 2 यमकपर्वतौ नीलवदुत्तरकुरुचन्द्ररावतमाल्यवन्नामकान् पञ्चाऽपि द्रहाँश्च द्विधा विभजती 2 चतुरशीत्या सलिलासहरापूर्यमाणा 2 भद्रशालव-नमियती 2 आगच्छन्ती 2 मन्दरं पर्वतं द्वाभ्यां योजनाभ्यामसं-प्राप्ता पूर्वाभिमुखी परावृत्त्या सती माल्यवद् वक्षस्कारपर्वतमधो विदार्य मेरोः मन्दरस्य पूर्वस्या पूर्वमहाविदेह वासं द्विधा विभजन्ती 2 एकै कस्माचक्रवर्तिविजयादष्टाविंशत्या 2 सलिलाससहस्त्रैरा-पूर्वमाणा 2 आत्मना सह पञ्चभिर्नदीलक्षैभत्रिंशता च सलिलास-हस्त्रैः सम्ग्रा अधो विजयस्यद्वारस्य जगतीं विदार्य पूर्षस्या लवण-समुद्रमुपैति। अवशिष्ट प्रवहव्यासत्वाऽऽदिकं तदेवेति निषधनिर्गतशीतोदाप्रकरणोक्तमेव / अथास्मादेवोत्तरतः प्रवृत्तां नारीकान्तामतिदिशति-(एवं णारिकं ता इत्यादि) एवमुक्तन्यायेन नारीकान्ताऽपि उत्तराभिमुखी नेतव्या / कोऽर्थः? यथा नीलवति केसरिद्रहाद्दक्षिणाभिमुखी शीता निर्गता, तया नारीकान्ता तूत्तराभिमूखी निर्गता। तर्हि अस्याः समुद्रप्रवेशोऽपि तद्वदेवेत्याशङ् क्यमानमाह- नवरमिदं नानात्वं गन्धपातिनं वृत्तवैताढ्यपर्वतं योजनेनाऽसम्प्राप्ता पश्चिमाभिमुखी आवृत्ता सती इत्यादिकमवशिष्टं सर्वं तदेव, हरिकान्तासलिलावद्भाव्यम्। तद्यथा-"रम्भगवासं दुहा विभयमाणी 2 छप्पण्णाए सलिलासहस्सेहिं समग्गा अहे जगई दालइत्ता पच्चच्छिमेण लवणसमुई समप्पेइ ति।" अत्र चाऽवशिष्टपदसंग्रहे प्रवहमुखव्यासाऽऽदिकं न चिन्तितं, समुद्रप्रवेशावधिकस्यैवाऽऽलापकस्य दर्शनात्,तेन तत् पृथगाहप्रवहे च मुखे च यथा हरिकान्तासलिला / तथाहि- प्रयहे पशविंशतियोजनानि विष्कम्भेण अर्द्धयोजनमुद्वेधेन, मुखे 250 योजनानि विष्कम्भण 5 योजनान्युद्वेधन यच्चात्र हरिसलिलां विहाय प्रवहमुखबोर्हरिकान्ताऽतिदेशे उक्तस्तद् हरिसलिलाप्रकरणेऽपि हरिकान्ताऽतिदेशस्योक्तत्वात्। जंग।। ___ अथास्य नामनिबन्धनं पृच्छन्नाहसेकेणऽद्वेणं भंते ! एवं वुचइ-णीलवंते वासहरपव्वएणीलवंते वासहरपव्वए? गोयमा ! णीले णीलोभासे णीलवंते आइत्थदेवे महिड्डिएजाव परिवसइ, सव्ववेरुलि आमए णीलवंते० जाव णिचेति। "से केणऽटेण'' इत्यादि प्रश्नः प्राग्वत् / उत्तरसूवे चतुर्थो वर्षधरगिरिर्नीलो नीलवर्णवान् नीलावभासो नीलप्रकाश आसन्नं वस्त्वन्यदपिनीलवर्णमयं करोति, तेन नीलवर्णयोगान्नीलवान्, नीलवांश्च यत्र महर्द्धिको देवः पल्योपमस्थिति को यावत्परिवसति, तेन तद्योगाद्वा नीलवान् / अथवाऽसौ सर्ववैडूर्य रत्नमयः, तेन वैडूर्यरत्नपर्यायकनीलमणियोगान्नीः,शेषं प्राग्वत्। जं०४ वक्ष०ा स्था०। स०। ('कूड' शब्दे तृतीयभागे 626 पृष्ठे कूटान्युक्तानि)। "दो णीलर्वता।" स्था०२ ठा०३उ01