________________ णीम 2153 - अभिधानराजेन्द्रः - भाग 4 णीलरत्तपीअसुकिल्ल णीम पुं०(नीप) "नीपाऽऽपीडे मो वा" / / 1 / 23 / / इत्यनेन पस्य *बुभुक्ष धा०। भोतुमिच्छायाम्, "बुभुक्षि-दीज्योणीरव-वोजो" मः। णीमो / णीवो / कदम्बे, प्रा०१ पाद। 184 // 5 // इति बुभुक्षतेीरवाऽऽदेशः। 'णीरवइ।" बुभुक्खइ। बुभुक्षते। णीय त्रि०(नीच) अत्यन्तावनतकन्धरे, उत्त०१ अ०। उच्चविपरीते, प्रा०४ पाद। स्था०३ ठा०४ उ०ा अपूज्ये, भ०३ श०१ उ०। निम्ने, नि०चू० १उ०। / णीरोग त्रि०(नीरोग) आरोग्ये, स्था०१० ठा०ा रोगवर्जिते, ज्ञा०१ श्रु०१ नीचैः स्थाने, मालाऽऽदौ, उत्त०१ अ०॥ अ० ग्लान्याभावे, बृ०३उ०औ०। *नित्य त्रि० सदाऽवस्थायिनि, स्था०१० ठा०। णीरोगय त्रि०(नीरोगक) रोगवर्जिते, जी०३ प्रति०४ उ०। रा०) *नीत त्रि०। स्वस्थानं प्रापिते, ज्ञा०१ श्रु०१६ अ०। उत्त०। सूत्रा णील धा०(निर्-स) निर्गमने, "निस्सरेणिहर-नील-धाड-वरहाडाः" णीयच्छंद त्रि०(नीचच्छन्द) अनुन्नताभिप्राये, स्था०३ ठा० ४उ०॥ // 47 // इति निस्सरतेर्नीलाऽऽदेशः। नीलइ। नीसरइ। निस्सरति। णीयजण त्रि०(नीचजन) जात्यादिहीने जने, प्रश्न०२ आश्र0 द्वार / प्रा०४ पाद। *नील त्रि०ा ईषत्सुन्दररूपे, कृष्णे, वर्णविशेषे, स्था०१ ठा०। तद्युक्ते, "णीयजणणिसेविणी लोगगरहणिज्जा।" प्रश्न०२ आश्र० द्वार। "एग णीले।" नील्यादिवद् नीलवर्णपरिणते,प्रज्ञा० १पद। "णीले णीयत्तल न०(नीचत्व) गुणधिकान् प्रति नीचभावे, दश०६ अ०३ उ०। णीलोभासे।" वनखण्डे, हरितत्वमतिक्रान्तानि कृष्णत्वमसंप्राप्तानि णीयदुवार त्रि०(नीचद्वार) नीचनिर्गमप्रवेशे, दश०५ अ०१उ०ा निम्नमुखे पत्राणि नीलानि, तद्योगाद्वनखण्डा अपि नीलाः / रा०] मरकतमणी, गृहे, पञ्चा० 13 विव० जी०३ प्रति०४ उ०ा तका जंज्ञा०ा पञ्चविंशतितमे महाग्रहे, कल्प०६ णीयल्लगपुं०(निजक) स्वज्ञातीये, "णीयल्लगाण य भया हिरिवत्तिय क्षण। "दोणीला।" स्था०२ ठा०३उपासू०प्र०ाचं०प्र०"एगेणीले।" संजमाहिगारे," व्य०४ उ०। आत्मीये, व्य०२ उ०। स्था०१ ठा०1 औ०। णीयागोय न०(नीचैर्गोत्र) सर्वजनविगीते गोत्रकर्मभेदे, सूत्र०२ श्रु०१ / णीलकंठ पुं०(नीलकण्ठ) शक्रस्य देवेन्द्रस्य महिषीनीकाधिपतौ, अ० कर्म०नीचैर्गोत्रमपूज्यत्वनिबन्धनमिति कर्मभेदे, स्था०१ ठा०। स्था०४ ठा०२उ०। यदुदयान्महाधनोऽप्रतिरूपो बुद्ध्यादिसमन्वितोऽपि पुमान् विशिष्टकुला- णीलकंठी (देशी) वाणवृक्षे, दे०ना० 4 वर्ग 42 गाथा। भावात् लोकान्निन्दां प्राप्नोति / कर्म०१ कर्म०। नीचैर्गोत्रोद् भवे णीलकणवीर पुं०(नीलकरवीर) नीलवर्णपुष्पे करवीराऽऽख्येवृक्षभेदे, रा०। वणपिसदसम्भूते, सूत्र०२ श्रु०१ अ०॥ णीलकूड न०(नीलकूट) नीलवर्षधरपर्वतकूटे, स्था०२ ठा० 330 णीयावास पुं०(नित्यवास) विहारकालेऽप्येकत्र वासे, आ०चू०३अ०। / णीलकेसी स्त्री०(नीलकेशी) कृष्णकेश्या तरुण्याम्, व्य०४ उ०। णीयावित्ति त्रि०(नीचैर्वृत्ति) नीचैर्वृत्तिर्वर्तनं यस्य स तथा। अनुचवृत्ती, णीलगुफा स्त्री०(नीलगुहा) स्वनामख्याते उद्याने, यत्र मुनिसुव्रतनामा व्य०१ उन तीर्थकरा निष्क्रान्तः। आ०म० अ०१खण्ड। णीयासण न०(नीचासन) नीचमासनं नीचासनम् / गुरूणां नीच- | णीलगुलिया स्त्री०(नीलगुटिका) नील्या गुटिका नीलगुटिका / गुटीरूपे तरोपवासे, नि०चू०१उ० नीलपदार्थे , "णीलगुलिया गवलप्पगासा।" जी०३ प्रति० 4 उगा रा०| णीर न०(नीर) पानीये, दर्श०१ तत्त्व। णीलणाम न०(नीलनामन्) यदुदयाज्जन्तुशरीरं मरकताऽऽदिवन्नील णीरंगी (देशी) शिरोऽवगुण्ठने, दे०ना०४ वर्ग 31 गाथा। भवति। तस्मिन् नामकर्मभेदे, कर्म०१ कर्म०। णीरजधा०(भज) आमर्दने, "भजेर्वेमय-मुसुमूर-मूर-सूरसूड- | णीलपत्त त्रि०(नीलपत्र) नीलवर्णपत्रोपेते, प्रज्ञा०१ पद। विर-पविरञ्ज-करञ्ज-नीरजाः " |||1106|| इति / णीलपाणि त्रि०(नीलपाणि) नीलः, काण्डकलाप इति गम्यते / पाणौ भजेर्नीरजाऽऽदेशः। 'नीरजई'। पक्षे-भञ्जइ। भनक्ति। प्रा०४ पाद। येषां ते नीलपाणयः / नीलवर्णकाण्डहस्ते, रा०। णीरय त्रि०(नीरजस्) निर्गतं रजो यस्य / अनु०। आगन्तुकरजोर-- णीलप्पम त्रि०(नीलप्रभ) नीलवर्णे , ज्ञा०१ श्रु०१ अ०। हितत्वात् (सका औ०) सहजरजोरहितत्वात् (जं०१ वक्ष। औ०। | णीलफल त्रि०(नीलफल) "शुष्कनीलफलस्वादुर्नाम्नापक्वान्नेपशला। स्था०) स्वाभाविकरजोरहितत्वात् (प्रज्ञा०२ पद / जी०) निर्मले, शालिसूपघृतप्राज्यप्रलेहव्यञ्जनाहृता'' 11|| आ०क० / नीलं फलं सूत्र०१ श्रु०१ अ०३उ० भ० बध्यमानकर्मबन्धनैस्त्यक्ते, बध्य- यस्याः। जम्बूवृक्षे, वाचा मानक रहिते, पा० ध० आ०म०) णीलबंधुजीव त्रि०(नीलबन्धुजीव) नीलवर्णपुष्पे वृक्षविशेषे, रा०। *नीरद पुंगा मेघे, वाचा णीलमट्टिया स्त्री(नीलमृत्तिका) नीलवर्णमृत्तिकायाम्, श्लक्ष्णपृथ्वीणीरव धा०(आ-क्षिप) आ-क्षिप् / आक्षेपे, "आक्षिपेीरवः" / ___ कायभेदे, आचा० ||4|145|| इत्यापूर्वस्य क्षिपेीरवः। णीरवइ। 'अक्खिवइ।" | णीलरत्तपीअसुकिल्ल त्रि०(नीलरक्तपीतशुक्ल) नीलरक्तपीतआक्षिपति / प्रा०४ पाद। शुक्लवर्णमनोहरे, कल्प०३ क्षण।