________________ णिहि 2152 - अभिधानराजेन्द्रः - भाग 4 णीततर चक्कट्ठपइट्ठाणा, अदुस्सेहा य नव य विक्खंभे। निर्व्यापारे, तूष्णीके, सुरते च / देवना० 4 वर्ग 50 गाथा। वारसदीहा मंजू-ससंठिया जाण्हवीइ मुहे / / 11 / / णिहुआ (देशी) कामितावाम, दे०ना०४ वर्ग 26 गाथा। चक्रे ष्वष्टसु प्रतिष्ठानं प्रतिष्ठा अवस्थानं येषां ते तथा / अष्टौ | णिहुइंदिय त्रि० (निभृतेन्द्रिय) अनुद्धतेन्द्रिये,दश०१ अ०1 योजनान्युत्सेध उच्छ्रायो येषां ते तथा / नव च, योजनानीति गम्यते।। णिहुण (देशी) व्यापारे, दे०ना०४ वर्ग 26 गाथा। विष्कम्भे विस्तरे, निधय इतिशेषः। द्वादशयोजनानि दीर्घा, मञ्जूषा प्रतीता, | णिहूअन०(देशी) सुरते,देखना०४ वर्ग 26 गाथा। तत्संस्थितास्तत्संस्थानाः, जाहव्या गङ्गाया मुखे भवन्तीति॥११॥ णिहेलण न०/पुं०(नलय) "गोणाऽऽदयः" / / 8 / 2 / 174 / / इति वेरुलियमणिकवाडा, कणगमया विविहरयणपडिपुण्णा। निलयस्थाने निहेलणाऽऽदेशः / आलये, गृहे, प्रा०२ पाद / गृहे, जघने ससिसूरचक्कलक्खण-अणुसमजुगबाहुवयणा य॥१२।। च / दे॰ना० 4 वर्ग 51 गाथा। वैडूर्यमणिमयानि कपाटानि येषां ते तथा; मयशब्दस्य वृत्त्या | णिहोड धा० नि-य-पत्-णिच निवारणे, पातने च। "निवृपत्योर्णिहोमः उत्कर्षतेति-कनकमयाः सौवर्णाः, विविधरत्नप्रतिपूर्णाः प्रतीताः, // 8 / 4 / 22 // निवृगः पतेश्च ण्यन्तस्य णिहोडेत्यादेशः / 'णिहोडइ / ' शशिसूरचक्राऽऽकाराणि लक्षणानि चिह्नानि येषां ते तथा, अनुसमा निवारेइ / निवारयति / पातयति वा / प्रा०४ पाद / व्य०। अविषमाः (जुग त्ति) यूपः, तदाकारा वृत्तत्वाद्दीर्घत्वाच बाहवोद्वारशाखा णिहोडिय त्रि०(निपातित) अधःकृते,दर्श०३ तत्त्व। वदनेषु मुखेषु येषां ते तथा, ततः पदत्रयस्य कर्मधारये शशिसूरचक्रलक्ष णी धा०(गम्) गतौ, "गमेरई-अइच्छाणुवजावजसोक्कुसाक्कुस-पच्चड्डुणानुसमयुगबाहुवदना इति। चः समुच्चये // 12 // पच्छन्द-णिम्मह-णी-णीण-णीलुका-पदअ-रम्भ--परि-अल्लपलिओवमट्ठिईया, निहिसरिणामा य तेसु खलु देवा। वोल-परिअल-णिरिणास-णिवहावसेहावहराः''।।८।४।१६२।। इति जेसिं ते आवासा, अक्केया आहिवच्चं च।।१३।। सूत्रेण गमधातोयदिशः / णीइ' / गच्छति। प्रा०४ पाद। (निहिसरिनाम त्ति) निधिभिः सदृक् सदृक्ष नाम येषां देवानां ते तथा, णीआरण (देशी) वलिघट्याम्, दे०मा०४ वर्ग 43 गाथा। येषां देवानां ते निधय आवासा आश्रयाः, किं भूताः?-अक्रे या णी स्त्री०(नीति) नये, स्था०७ठा०ाअनु०। मादायाम, पं०चूठा नीयते अक्रयणीयाः सर्वदैव तत्सम्बन्धित्वात्, आधिपत्यं च स्वामिता च तेषु. परिच्छिद्यते एकदेशविशिष्टोऽर्थ आभिरिति नीतयः / नैगमाऽऽदिनयेषु, येषां देवानाम्,इति प्रक्रमः॥१३|| स्था०२ ठा०२ उ०। कुलकराणां हक्काराऽऽदिषु दण्डनीतिषु, आ०म०१ एए ते नवनिहिओ, पभूयधणरयणसंचयसमिद्धा। अ०१ खण्ड। (ताश्च 'कुलगर' शब्दे तृतीयभागे 563 पृष्ठे दर्शिताः) जे वसमुवगच्छंती, सव्वेसिं चक्कवट्टीणं // 14 // राजनीतौ, "तिविहः नीई पण्णत्ता / तं जहा-सामे, दंडे, भेए। 'तत्र एए ते गाहा कण्ठ्या / / 14 // स्था०६ ठा०। प्रव० स०। आ०म०। सामनीतेः पञ्च , दण्डस्य त्रयो, भेदस्य उपप्रदानस्य च पञ्चपञ्च कामन्दतिलाआ००। काऽऽदिषु प्रसिद्धाः। ज्ञा०१ श्रु०१ अ०। विपा०। प्रयोगश्वासामेवम्लक्षाऽऽदिप्रमाणद्रव्यस्थापने, भ०३ श०७उ०। निथिरिव निधिः। "उत्तमं प्रणिपातेन, शूर भेदेन योजयेत् / नीचमल्यप्रदानेन, समं सम्यक्त्वे, यथा हि निरवधिनिधिव्यतिरेकेण महार्ह मणिमौक्ति तुल्यपराक्रमैः" ||1|| स्था०३ ठा०३ उ०ा संग्रामनिर्गमप्रवेशे, आ०कला ककनकाऽऽदि द्रव्यं न प्राप्यते, तथा सम्यक्त्वमहा विधानानधि-गतौ णिइकोविय पुं०(नीतिकोविद) लोकनीतिचतुरे, उत्त० 21 अ०। चारित्रधर्मवित्तमपि निरुपमसुखसम्पादकं न प्राप्यते। प्रव०१४८ द्वार। णीछूट न०(निष्ट्यूत) निष्ठीवने,नं०। ध०ा विशे। निधानं निधिः / निक्षेपे, निधिर्निक्षेपो न्यासो विरचना णीजूहगन०(निहक) द्वारपार्श्वविनिर्गतदारुके, ज्ञा०१ श्रु०१अ०। प्रस्तारः स्थापनेति पर्यायाः / तथा च--लौकि के निधे ह्रीदं निहितमिदमित्यत्र निपूर्वस्य धातोः निक्षेपार्थत्वप्रसिद्धेः। अनु०॥ णीजूहयंतर न०(नि!हकान्तर) नि!हक द्वारपाईर्वविनिर्गतदारु, णिहित्त त्रि०(निहित) निधा-क्त "सेवाऽऽदौ वा" ।।८।२।६इति तयोरन्तरे, ज्ञा०१ श्रु०१ अ०॥ तद्वित्वं वा / पक्षे ततो लोपः / प्रा०२ पाद। निक्षिप्ते, पञ्चा० 10 विव०॥ णीड न०(नीड) पक्षिणामावासस्थाने, प्रा०१ पाद। णिहिय त्रि०(निहित) णिहित्त' शब्दार्थे , प्रा०२पाद। णीण धा०(गम) गतौ, "गमेरई०--" ||84162 / / इत्यादिसूत्रेण णिही स्त्री० अनन्तजीववनस्पतिभेदे, प्रज्ञा०१ पद। गमधातोणीणाऽऽदेशः / 'णीणई। गच्छति। प्रा०४ पाद। णिहु स्त्री०(स्निहु) औषधिभेदे, जी०१ प्रति०। णीणिजमाण त्रि०(गम्यमान) नीयमाने, "णीणिजमाणं पेहाए।" णिहुअ त्रि०(निभृत) "उदृत्वादौ" ।।८।१।१३१||ऋतु इत्यादिषु शब्देषु आचा०१ श्रु०२ चू०४अ० | आदेब्रत उत्वम् / प्रा०१ पाद / तदर्थमनुद्युक्ते, सूत्र०१ श्रु० ८अ०) णीणित त्रि०(गमित) नियूंढ धाडिते, नि०चू० १उ०। नियापारे, बृ०३३० निश्चले, उत्त०१६ अ०। असंभ्रान्ते, कायस्थित्या णीणिया स्त्री०(नीनिका) चतुरिन्द्रियजीवभेदे,जी०१ प्रतिका उचितधर्मे, "तेसिं सो निहुओदंतो सव्वभूयसुहा-वहो।" दश०६ अ० | णीततर त्रि०(नीचतर) अतिशयेन नीचे, नि०चू०१ उ०।