________________ 2157 - अभिधानराजेन्द्रः - भाग 4 णेच्छिय णे अव्य०(णे) 'णे' इति निपातः / पूरणे, जी०७ अधि०। *अस्मान् द्वि०।"अम्हे-अम्हो-अम्हणे शसा"|||३.१०८॥ इति शसा सहितस्याऽस्मदो 'णे' इत्यादेशः। प्रा०३ पाद। नि०चूल। *मया तृल। "मि-मे-मम-ममए-ममाइ-मइ-मए-मयाइ--णे टा" // 3 / 10 / / इति सूत्रेण टाविशिष्टस्याऽस्मदो 'णे' इत्यादेशः। 'णे कअं' मया कृतम्। प्रा०३ पाद। *अस्माकम् ष०) "णे-गो-मज्झ-अम्ह-अम्हं-अम्हे अम्होअम्हाण-ममाण-महाण-मज्झाण आमा" / / 8 / 3 / 114 // इति सूत्रेण आमासहितस्याऽस्मदो ‘णे' इत्यादेशः / प्रा०३ पाद। उडु (देशी) सद्भावे, दे०ना० 4 वर्ग 44 गाथा। णे उणिय न०(नैपुणिक) 'णिउणिय' शब्दार्थे , अनुप्रवादपूर्वगते स्वनामख्याते वस्तुनि,आ०म०१ अ०२ खण्ड। विशे०| उण्ण न०(नैपुण्य) आलेख्याऽऽदिकलायाम, दश०६ अ० 20aa आव०॥ णेउर न०(नूपुर) ऊकारस्यैकारः / पादाऽऽभरणे,प्रश्र०४ आश्र० द्वार। "खुड्डियवरणेउरचलणमालिया।" औ०। आ०म०।दीन्द्रि-यजीवभेदे, प्रज्ञा०१ पद। जी चतुरिन्द्रियजीवभेदे, प्रज्ञा०१ पद। जी०। णेऊण अव्य०(नीत्वा)"युवर्णस्य गुणः"||४।२३७॥ इति युवर्णस्य गुणः। गमयित्वेत्यर्थे, प्रा०४ पाद। णेग त्रि०(नैक) न एकं नैकम्। नायं न , किंतुन इति। प्रभूते, आ०म०१ अ०२ खण्ड। बहुके, प्रश्र०३ आश्र० द्वार। सूत्र०। विशे० णेगम पुं०(नैगम) निगमा वणिजः तेषां स्थानं नैगमम् / वणिजाऽsवासे,आचा०२ श्रु०१ चू०१ अ०२ उ०ा वाणिजके, भ०१८ श०२ उ०। कल्प०। बृ०। सामान्यविशेषग्राहकत्वात्तस्यानेकेन ज्ञानेन मिनोति परिच्छिनत्तीति नैगमः। अथवा निगमा निश्चितार्थबोधाः, तेषु कुशलो भवो वा नैगमः। अथवा-नैकोगमोऽर्थमार्गो यस्य स प्राकृतत्वेन नैगमः। निगमेषु वाऽर्थबोधेषु कुशलो भवो वा नैगमः / स्था० ३ठा०३उ०। *नैकम पुं०। नैकै मनैिर्महासत्तासामान्यविशेषज्ञानर्मिमीते मिनोति वा नैकमः। अथवा नैके गमाः पन्थानो यस्य स नैकगमः। (पृषोदरा-दित्वात् रुपसिद्धिः) स्था०७ ठा०। अनु०॥ अष्टा ग०। नयभेदे, आ०म० व्युत्पत्तिःणेगेहिं माणेहिं, मिणइत्ती णेगमस्स जेरुत्ती। सेसाणं तु नयाणं, लक्खणमिणमो सुणह वोच्छं॥ नएकं नैकं, नायं न , किं तु न इति। अनुस्वार इति न भवति (2) प्रभूतानीत्यर्थः / ततो नैकेनिमहासामान्यावान्तरसामान्यविशेषाऽऽदिविषयैः प्रमाणैर्मिमीते परिच्छिनत्ति वस्तुजातमिति नैगमः। "पृषोदराऽऽदयः" // 3 / 2 / 155 / / इतीष्टरूपनिष्पत्तिः / तथा चाऽऽहइति इयं, नैगमस्य निरुक्तिः निर्वचनम् / उपलक्षण-मेतत् / तेनाऽन्यथाऽपि नैगमशब्दव्युत्पत्तिः परिभावनीया। तद्यथा-निश्चितो गमो निगमः परस्परविविक्तसामान्याऽऽदिवस्तुग्रहणम्, स एव प्रज्ञाऽऽदेराकृतिगणतया स्वार्थिकात्प्रत्ययविधानान्नैगमः। यदि वा-निगम्यन्ते परिच्छिद्यन्ते इति निगमाः, तेषु भवो योऽभि-प्रायो नियतपरिच्छेदरूपः स नैगमः / अथवा-के गमा यस्यासौ नैगमः / पृषोदराऽऽदित्वात् ककारस्य लोपः / बहुविधवस्त्वभ्युपगमपर इत्यर्थः। आ०म०१ अ०२खण्ड। नैगमनयशब्दार्थ तावदाहणेगाई माणाई,सामन्नोभयविसेसणाणाई। जं तेहि मिणइ तो णेगमोणओ णेगमाणो त्ति // 2186|| न एक नैक, प्रभूतानीत्यर्थः,नैकानि, किं तु प्रभूतानि यानि मानानि सामान्योभयविशेषज्ञानानि / तत्र समानानां भावः सामान्य सत्तालक्षणम्, उभयं सामान्यविशेषोभयरूपमपान्तरालसामान्य वृक्षत्वगोत्यगजत्वाऽऽदिकम्, विशेषास्तु नित्यद्रव्यवृत्तयोऽन्त्यस्वरूपा व्यावृत्त्याकारबुद्धिहेतवः, तेषां सामान्योभयविशेषाणांग्राहकाणि ज्ञानानि सामान्योभयविशेषज्ञानानि, तैर्यस्मात् मिनोति, मिमीते वा,ततो नैगमः। अत एव नैकमानो नैकपरिच्छेदः, किंतु विचित्रपरिच्छेद इति।।२१८६|| नैगमनयस्वैव व्युत्पत्त्यन्तरमाहलोगत्थनिबोहा वा, निगमा तेसु कुसलो भवो वाऽयं / अहवा जं नेगगमोऽणेगपहो णेगमो तेणं // 2187 / / 'वा' इत्यथवा, निगमा भण्यन्ते / के? लोकार्थनिबोधाः अर्था जीवाऽऽदयः,तेषु नितरामनेकप्रकारा बोधा निबोधा लोकस्यार्थनिबोधा लोकार्थनिबोधाः। तेष्वेवंविधेषु निगमेषु अवः कुशलो वाऽयमिति नैगमः। अथवा अन्यथा व्युत्पत्तिः गम्यतेऽनेनेतिगमः पन्थाः, नैके गमाः पन्थानो यस्याऽसौ नैकगमः, वक्ष्यमाणनीत्या बहुविधाभ्युपगमपरत्वाद् नैकमार्गः / निरुक्तविधिना च ककारलोपान्नैगम इति // 2187 / / कथंभूतः पुनरयं, कथं चानुगन्तव्यः? इत्याहसो कमविसुद्धभेओ, लोगपसिद्धिवसओऽणुगंतव्यो। विहिणा निलयणपत्थयगामोवम्माइँ संसिद्धो।।२१८८|| सनैगमनयः क्रमेण परिपाट्या विशुद्धा विशेषवन्तो भेदाः प्रकारा यस्य स क्रमविशुद्धभेदः / तथाहि-आद्यभेदोऽस्य निर्विकल्पमहासत्ताऽऽख्यकेवलसामान्यवादित्वात्सर्वाविशुद्धः गोत्वाऽऽदिसामान्यविशेषवादी तु द्वितीयभेदो विशुद्धाविशुद्धः, विशेषवादी तु तृतीयभेदः सर्वविशुद्धः। विशे०। (दृष्टान्ता 'णय' शब्देऽस्मिन्नेव भागे 1876 पृष्ठे द्रष्टव्याः) गविह त्रि०(नैकविध) नानाप्रकारे, नि०चू०१उ०। णेचइय पुं०(नैचयिक) निचयेन संचयेनार्थाद्धान्याना ये व्यवह-रन्ति ते नैचयिकाः। धान्यव्यापारिषु, व्य०४ उ०। णेच्छंत त्रि०(अनिच्छत्) अनभिलषति, व्य०२ उ०॥ णेच्छिय त्रि०(नेच्छित) न इच्छितं नेच्छितम्। इच्छाया अविषयीकृते, जी०। णेच्छियकामगामिणो ते मणुयगणा। नेच्छितकामगामिनः-न इच्छितमिच्छाविषयीकृतं नेच्छितं, नायं नञ् किं तु नशब्दः, इत्यत्राऽऽदेशाभावः / यथा--नके द्वेषस्य पर्याया इत्यत्र नेच्छितमिच्छाया अविषयीकृतं कामं स्वेच्छया गच्छन्तीत्येवं शीला नेच्छितकामगामिनः, ते मनुजाः। जी०३ प्रति०४ उ०। जंग