________________ णिस्सेयस 2150 - अभिधानराजेन्द्रः - भाग 4 णिहि आ०म०1 धा स्था०ा अभिलषितविषयावाप्त्याऽभ्युदये, उत्त०८ अ०। | राज्ये तत् तथा। मारितदायादे, स्था०६ ठा० णिस्सेयसिय त्रि०(नैःश्रेयसिक) निःश्रेयसं विपद् मोक्षमिच्छतीति | णिहयरय त्रि०(निहतरजस्) निहतं रजो भूय उत्थानासम्भवाद् यत्र नैःश्रेयसिकः / भ० 15 श०। निःश्रेयसं मोक्षः, तत्र नियुक्त इव / तन्निहतरजः / शान्तरजसि, राof "अप्पेगतिया देवा णिहयरयं णहरयं नैःश्रेयसिकः / मोक्षयोग्ये मोक्षार्थिनि, प्रति० भ०। भट्ठरयं उवसंतरयं पसंतरयं करें ति / ' निहतं रजो यस्यां सा णिस्सेस त्रि०(निःशेष) सम्पूर्णे , दश० अ०२ उ०। निहतरजास्ता, तत्र निहतत्वं रजसः क्षणमात्रमुत्थाना-भावेनाऽपि णिस्से सकम्ममुक्क त्रि०(निःशेषकर्ममुक्त) क्षीणसकलकर्मणि. सम्भवति। जी०३ प्रति०४ उाराण पञ्चा०२ विव०। णिहयसत्तु त्रि०(निहतशत्रु) निहता रणाङ्गणे पतिताः शत्रयो यत्र णिह त्रि०(निभ) सदृशे, आ०म०१अ०१खण्ड। तन्निहतशत्रु हतशत्रुके, "ओहयसत्तु णिहयसत्तुमवियसत्तु निजियसत्तु।" *निह त्रिका निहन्यते निहः। निपूवार्द्धन्तेः कर्मणि भः / आचा०१ श्रु०२ रा०। स्था०। सूत्र अ०३उ०ामायिनि, सूत्र०१ श्रु०६अ। क्रोधाऽऽदिभिः पीडिते, सूत्र०१ | णिहुव धा०(कम्) इच्छायाम्, “कमेणिहुवः॥४॥४४।। कमेः स्वार्थे श्रु०२ अ०१३०। निहन्यते प्राणिनः कर्मवशगा यस्मिन् तन्निहम् / ण्यन्तस्य णिहुवेत्यादेशः। णिहुवइ'। 'कामेइ।' प्रा०४ पाद। आघातस्थाने, सूत्र० 1 श्रु०५ अ०२उ०। णिहस पुं०(निकष)"निकष-स्फटिक-चिकुरे हः" |8/1 / 186|| *स्निह त्रिका स्निह्यते श्लिष्यते अष्टप्रकारेण कर्मणा इति स्निहः। रागवति, इति कस्य हः / प्रा०१ पाद! "शषोः सः" ||6/1 / 260 / / इति षस्य आचा०१ श्रु०४ अ०३ उ०। रागद्वेषयुक्ते, आचा०१ श्रु०५ अ०३उ०। सः / प्रा०१ पाद। कषपट्टकरेखायाम्, प्रज्ञा०१७ पद 2 उ०। वल्मीके, ममत्वसहिते, सूत्र०१ श्रु०२अ०२उ०| देखना०४ वर्ग 25 गाथा। णिहट्ट अव्य०(निर्हत्य) पृथक् कृत्वेत्यर्थे , "बहु अद्वियं मंसं पडिभाएता / णिहा स्वी०(निहा) निहन्यन्ते प्राणिनःसंसारे यथा सा निहा। मायायाम्, णिहटु दलएजा।" आचा०२ श्रु०१चू०१ अ०१० उ०) सूत्र०१ श्रु०८ अ० *निहत्य अव्या स्थापयित्वेत्यर्थे , ज्ञा०१ श्रु०१६ अ०। णिहाअ (देशी) स्वेदे, समूहे च / देखना०४ वर्ग 46 गाथा। णिहट्ठ त्रि०(निघृष्ट) कृतनिघर्षे, "तदिअसणिहद्वाणंग।''प्रा०२ पाद। णिहाण न०(निधान) रत्नाऽऽदौ, स्था० 5 ठा०१ उ०। निधौ, अनु०। णिहण न०(निधन) विनाशे, सम्म०१ काण्ड / पर्यन्ते, दर्श०४ तत्त्व। निक्षिप्ते, "दव्वे निहाणमाई।" दश०८अ०। "तचेव णिहणमुवगतो।" आ०म०१ अ०१ खण्ड। "णिहणाहि णिहाय अव्य०(निधाय) व्यवस्थाप्येत्यर्थे , सन्निधिं कृत्वेत्यर्थे , सूत्र०१ रागदोसमल्ले।" कल्प०५ क्षण। कूले, देवना०४ वर्ग 27 गाथा। श्रु०७अ० परित्यज्येत्यर्थे, सूत्र०१ श्रु०१३ अ० णिहणिंसु (निहतवत्) क्षिप्तवति, आचा०१ श्रु० अ०३उ० णिहार पुं०(निहार) निर्गमे प्रमाणे, स्था०८ ठा०| णिहत्त न०(निधत्त) निधानं निहितं वा निधत्तं, भावे कर्मणिक्त-प्रत्यये | णिहालेउं अव्य० (निभाल्य) सम्यग्विलोक्येत्यर्थे, ग०२ अधि०। निपातनात् / उद्वर्तनापवर्तनावर्जितशेषकरणानामयोग्य-त्वेन सम्यकपरीक्ष्येत्यर्थे, ग०१अधिo कर्मणाऽवस्थापने, स्था०४ ठा०२ उ०। भ०ा निषिक्ते, निषेकश्च / णिहि स्त्रीला०(निधि) नितरां धीयते स्थाप्यते यस्मिन् स निधिः। प्राकृते प्रतिसमयबहुहीनहीनतरस्य दलिकस्यानुभवनाथ रचना (सका स्था०। "वेमाञ्जल्याद्याः स्त्रियाम्" ||811 / 35 / / इति वा स्त्रीत्वम् / प्रा०१ सूत्र०) निश्चिते, प्रमाणे, निकाचिते, "मागहस्स ण जोयणस्स पाद। विशिष्टरत्नसुवर्णाऽऽदिद्रव्यभाजने, स्था०। अट्ठधणुसहस्साई निधत्ते पण्णत्ते।" स्था०८ ठा०। पंच णिही पण्णत्ताातं जहा-पुत्तणिही, मित्तणिही, सिप्प-णिही, णिहत्ति स्त्री०(निधत्ति) उद्वर्तनापवर्तनावर्जशेषकरणाऽयोग्यत्वेन धनणिही, धन्नणिही। व्यवस्थापने, क०प्र०१ प्रक०। तत्र न निधिरवि निधिः, पुत्रश्वासौ निधिश्च पुत्रनिधिद्रव्योपार्जकत्येन णिहम्म धा०(निहम्म) गतौ,'णिहम्मई'। 'णीहम्मइ / ' आहम्मइ। पित्रोर्निहिहेतुत्वात्, अत एव स्वभावेन च तयोरानन्दसुखकरत्वाच / 'पहम्मइ।' इत्येते तु हम्मगतावित्यस्यैव भविष्यन्ति / गच्छति। प्रा०४ अत्रोक्तं परैः-''जन्मान्तरफलं पुण्यं, तपोदानसमुद्भवम् / सन्ततिः पाद। शुद्धवंश्या हि, परत्रेह च शर्मणः।।१॥"इति। तथा मित्रंसुहृत्तच तन्निधिश्चेति णिहय त्रि०(निहत) मारिते, "जक्खा हु वेयावमियं करेंति, तम्हा उ एए मित्रनिधिरर्थकामसाधकत्वेनाऽऽनन्दहेतुत्वात् / तदुक्तम्" कुतस्तणिहया कुमारा।" (32) उत्त० 12 अ०। निश्चयेन हन्यते इति निहतः। स्यास्तु राज्यश्रीः, कुतस्तस्य मृगेक्षणाः / यस्य शूरं विनीतं च, नास्ति भावरिपुभिरिन्द्रियकषायकर्मभिर्हन्यमाने, आचा०१ श्रु० 4 अ०३उ० मित्रं विचक्षणम्" ||1 // शिल्पं चित्राऽऽदिविज्ञान, तदेव निधिः णिहयकंटय त्रि०(निहतकण्टक) निहता मारणात्कण्टका दायादा यत्र | शिल्पनिधिः / एतच विद्योपलक्षणं, तेन विद्या निधिरिव पुरुषार्थसाधनत्वात्।