________________ णिस्साठाण 2146 - अभिधानराजेन्द्रः - भाग 4 णिस्सेयस तथा गृहपतिः शय्यादाता, सोऽपि निवास्थानम्, स्थानदानेन / णिस्सिचमाण त्रि०(निस्सिञ्चत्) दत्त्वोद्वरितं प्रक्षिपति, "उस्सिचमाणे संयमोपकारित्वात्। - या निस्सिचमाणे वा आमज्जमाणे वा पमञ्जमाणे वा।" आचा०२ श्रु०१ यदुक्तम् चू०६ अ०६उ० "धृतिस्तेन दत्ता मतिस्तेन दत्ता, पिस्सिचिय अव्य०(निःषिच्य) तद्भाजनाद्रहितं द्रव्यमन्यत्र भाजने गतिस्तेन दत्ता सुखं तेन दत्तम्। कृत्वेत्यर्थे , दश०५ अ०१उ०। गुणश्रीसमालिङ्गितेभ्यो वरेभ्यो, णिस्सिय त्रि०(नि:श्रित) 'श्रिञ्' सेवायाम् / आ००४ अ० निश्चयेन मुनिभ्यो मुदा येन दत्तो निवासः"॥१॥ श्रितः संबद्धो निःश्रितः। अध्युपपन्ने, सूत्र०१ श्रु०२ अ०३ उ०॥ संबद्धे, तथा प्रवृत्ते, प्रतिबद्धे, सूत्र०१ श्रु०१० अ० प्रश्नवा लिङ्ग-प्रमिते, स्था०६ "जो देइ उवसयं जइ-वराण तवनियमजोगजुत्ताणं। ठा०। सम्म०। आश्रिते, स्था० 10 ठा० स० सूत्र०। आसक्ते, सूत्र०१ तेणं दिण्णा वत्थऽण्णपाणसयणासणविगप्पं" ||1|| इति। श्रु० 1 अ० १उ०। भावे क्तः। रागे आहा--राऽऽदिलिप्सायाम्, स्था०८ तथा शरीर कायः; अस्य च धर्मोपग्राहिता स्फटव। ठा०। निश्रा रागः,निश्रा संजाताऽ-स्येति निश्रितः / रक्ते, यतोऽवाचि सर्वाऽऽशंसायुक्ते, शिष्यत्वाऽऽदिप्रतिपन्ने, स्था०५ ठा०२ उ०। *निःसृत त्रि०ा निर्गते, स्था०७ ठा० आचाल। "तं चिय सरूवओ जं, "शरीरं धर्मसंयुक्त, रक्षणीयं प्रयत्नतः। अणिस्सियम्मि त्ति / " तमेव लिङ्ग निश्रया जानानो निःसृतं शरीरात श्रवते धर्मः, पर्वतात्सलिलं यथा // 1 // इति। मुणतीत्युच्यते। विशेष भवति चात्राऽऽर्या णिस्सील त्रि०(निःशील) निर्गतशुभस्वभावे दुःशीले, स्था०३ ठा०१ "धर्म चरतः साधोलॊके निश्रापदानि पञ्चैव। उ०। सुस्वभाववर्जित, स्था०३ठा०२उ०। गताऽऽचारे, जं० २वक्ष०। राजा गृहपतिःरपरः, षट् काया गणशरीरे च"||१|| समाधानरहिते, भ०१२श०८उ०ा अपगतशुभस्वभावे, ज्ञा०१ श्रु०१८ इति / शेषं सुगमम् / स्था०५ ठा०३उ०। अ०। महाव्रताणुव्रतविकले, भ०७ श०६ उ०। ब्रह्मचर्यपरिणामाभावात् णिस्साण न०(निश्राण) आलम्बने, "णिस्साणपेहि त्ति अववात-पेहि (दशा०५ अ०) गृहस्थे, सूत्र०१ श्रु०१ अ०१3०। (निःशीलानां त्रैविध्यं त्ति वुत्तं भवति।" नि०चू०१ उ०। प्रश्न। 'लोग' शब्दे वक्ष्यते) णिस्साणपय न०(निश्राणपद) निश्रायते मन्दश्रद्धाकैरासेव्यते इति तओ ठाणा णिस्सीलस्स णिव्वयस्स णिग्गुणस्स णिम्मेरस्स निश्राणं, तब तत्पदं च निश्राणपदम्। अपवादे, बृ०१उ०॥ णिप्पचक्खाणपोसहोववासस्सगरहिया भवंति। तं जहा–अस्सिं णिस्सार त्रि०(निःसार) सारवर्जिते प्रजलिप्रायगुणधान्ये, स०६ अङ्ग / लोए गरहिए भवइ, उववाए गरहिए भवइ, आयाइगरहिए भवइ। सारो हि विषयगणरसतत्प्राप्तौ तृप्तिस्तदभावान्निःसारम् / तओ ठाणा ससीलस्स सव्वयस्स सगुणस्स समेरस्स तथाविधसाररहिते, आचा०१श्रु०३अ०२ उ०ाजीणे, आचा०१ श्रु०४ सपचक्खाणपोसद्दोववासस्स पसत्था भवंति। तं जहा-अस्सिं अ०३ उ०॥ वेदवचनाऽऽदिवत्तथाविधयुक्तिरहिते परिफल्गुश्रुते, अनु०) लोगे पसत्थे भवइ, उववाए पसत्थे भवइ, आयाएपसत्थे भवइ।। विशेला यत्र सारोऽर्थो न विद्यते अस्थि चर्म शिलापृष्ठंवृद्ध इति। बृ०१उ० (तओ ठाणा इत्यादि) त्रीणि स्थानानि निःशीलस्य सामान्येन णिस्सारय त्रि० [निस्सार(वत्)] निर्गत एकान्ततः सारश्चारित्रा-ऽऽख्यो शुभस्वभाववर्जितस्य, विशेषतः पुनर्निव्रतस्य प्राणातिपाताऽऽद्ययस्य सनिःसारः। यदिवा निर्गतस्य सारो निःसारः, स विद्यतेयस्याऽसौ निर्वृत्तस्य निर्गुणस्योत्तरगुणापेक्षया, निर्मर्यादस्य लोककुलाऽऽद्यनिःसारवान् / साररहिते, "णिस्सारए होइ जहा पुलाए।" सूत्र०१ पेक्षयाः निःप्रत्याख्यानपोषधोपवासस्य गर्हितानि जुगुप्सितानि श्रु०७ अ०॥ भवन्ति। तद्यथा--(अस्सिं ति) विभक्ति-परिणामादयं लोकः 'इदं णिस्सारिय त्रि०(निःसारित) संयमाच्च्याविते, विषयोन्मुखता जन्म' गर्हितो भवति, पापप्रवृत्त्या विद्वज्जनजुगुप्सितत्वात् / तथा मापादिते, सूत्र०१ श्रु०१४ अ० उपपातोऽकामनिर्जराऽऽदिजनितः किल्विषाऽऽदिदेवभवो नारक-भवो णिस्सावयण न०(निश्रावचन) निश्रया वचनं निश्रावचनम् / वा, उपपातो देवनारकाणामिति वचनात्, स गर्हितो भवति, किल्विषाआहरणतद्देशभेदे, स्था०ा कमपि सुशिष्यमालम्ब्य यदन्यप्रबोधार्थ वचनं भियोग्याऽऽदिरूपतयेति, आजातिस्तस्मात् च्युतस्योद्वृत्तस्य वा निश्रावचनं, तद्यत्र विधेयतयोच्यते तदाहरणं निश्रावचनम्-यथा कुमानुषत्वतिर्यक्त्वरूपा गर्हिता, कुमानुषाऽऽदित्वादेवेति / असहनान् विनेयान् मार्दवसम्पन्नमन्यमालम्ब्य किचिद् ब्रूयात्, उक्तविपर्ययमाह-(तओ इत्यादि) निगदसिद्धम्। स्था०३ ठा०२ उ०। गौतममाश्रित्य भगवानिवेति। तथाहि-किल गौतमं तापसाऽऽदिप्रव्रजिताना केवलोत्पत्तावनुत्पन्नकेवलत्वेनाधृतिमन्तं चिरसंसृष्टोऽसि गौतम! णिस्सेणि स्त्री०(निःश्रेणि) अवतरण्याम्, प्रश्न०१आश्र० द्वार। आचा० चिरपरिचितोऽसि गौतम ! मा त्वमधृतिं कार्षीरित्यादिना वचनसंदोहे णिस्सेयस न० (निःश्रेयस) निश्चितं श्रेयः प्रशस्यम् / स्था०३ ठा०४ नानुशासयताऽन्येऽप्यनुशासिताः, तदनुशासनार्थं द्रुमपत्रकाध्ययनं च उ०। कल्याणे, स्था०६ ठा०। कर्मक्षयहेतुत्वात् (आचा०१ श्रु०८ प्रणिन्ये इति / उक्तं च -''पुच्छाएँ कोणिओ खलु, निस्सावयणम्मि अ०४ उ०) अभ्युदयप्राप्तौ,उत्त०६अ। निश्चितकल्याणे मोक्षे, गोयमस्सामी।" स्था०४ठा०३ उ०। दशा०४ अ०। मोक्षे, नि०१श्रु०१ वर्ग१ अ०।स्था०। औ०। नं० दशा०