________________ णिसेहण 2148 - अभिधानराजेन्द्रः - भाग 4 णिस्साठाण णिसेहण न०(निषेधन) वारणे, आ०म०१ अ०२ खण्ड। णिस्सा स्त्री०(निश्रा) रागे, व्य०१ उ०ा पक्षपाते, व्य०३उ०ा उपसंपदि, णिसेहणा स्त्री०(निषेधना) वारणायाम, आव०१ अ० व्य०४उ०ा आश्रयणे, भ०३ श०२ उ०! णिसेहिया स्त्री०(नषेधिकी) निषिध्यन्ते निराक्रियन्तेऽस्यां कर्मा-णीति | णिस्साठाण न०(निश्रास्थान)अवलम्बनस्थाने, उपग्रहहेतौ, स्था० नषेधिकी निर्वाणभूमिः। "कृत्यल्युटोऽन्यत्रापि' इत्यत्रापि-ग्रहणबभाद् धम्म णं चरमाणस्स पंच णिस्साठाणा पण्णत्ता / तं जहाल्युट् / यदि वा निषेधे सकलकर्मनिराकरणलक्षणे भवा नैषेधिकी। छक्काया, गणो, राया, गाहावई, सरीरं। मुक्तिगतौ, उत्त० 10 अ०। शवपरिष्ठापनाभूमौ, ग०२ अधि०। धर्म श्रुतचारित्ररूपं, णमित्यलङ् कारे, चरतः सेवमानस्य, पञ्च निषीदनस्थाने, द्वारकूटसमीपे नितम्बे, जी०३ प्रति०४ उ०। निश्रास्थानान्यवलम्बनस्थानानि,उपग्रहहेतव इत्यर्थः / षट्कायाः णिस्फल त्रि०(निष्फल)"सपोः संयोगे सोऽग्रीष्मे" ||8||286 / / / पृथिव्यादयः तेषां च संयमोपकारिता आगमप्रसिद्धा। इति सकारसंयोगे स एव / प्रा०४ पाद। फलरहिते, प्रा०४ पाद। तथाहि-पृथिवीकायमाश्रित्योक्तम्णिस्संक त्रि०(निःशङ्क) निर्दये, इहपरलोकाऽऽशङ्कारहिते, व्य० 10 'ठाणनिसीयतुयदृण-उच्चाराईण गहणनिक्खेवे। उ०। शङ्काया अभावो निःशङ्कम्। संशयाभावे, पञ्चा०६ विव०ा निर्गता घट्टगडगलगलेवो, एमाइपओयणं बहुहा / / 1 / / " शङ्का देशसर्वशङ्कारूपा यस्य स निःशकः / सूत्र०२ श्रु०७ अ०। आचा०। अपकायमाश्रित्यशङ्कारहिते, उत्त० 16 अ० निर्भर, दे०ना० 4 वर्ग 32 गाथा। ''परिसेयपियणहत्था-इधोयणे वीरधोयणे चेव। णिस्संकिय त्रि०(निःशङ्कित) शङ्कन शङ्कितं शङ्का, निर्गतं शङ्कितं आयमणभाणधुवणे, एमाइपओयणं बहुहा / / 2 / / " यस्मादसौ निःश कितः / देशसर्वशङ्कारहिते, व्य०१ उ०ा दश। ध०) तेजस्कायम्प्रतिगानि०चूला उत्तास्था०। निःसंशये, राणा शङ्कनं शङ्कितं देशतः सर्वतश्च "ओयणवंजणपाणग-आयामुसिणोदगं च कुम्मासा। शङ्काऽऽत्मकम् / तस्याभावो निःश कितम् / उत्त० 28 अ०। प्रव०। मगलसरक्खसूइय–पिप्पलमाई य उवओगो॥३॥" संशयाभावे निःसंदेहे, औ०। वायुकायमभिणिस्संग त्रि०(निस्सङ्ग) बाह्याभ्यन्तरसङ्गरहिते, आ०म०१ अ०१ "दइएण वत्थिणा वा, पओयण होज वाउणा मुणिणो। खण्ड / उत्त० पुत्रकलत्रमित्रधनधान्यहिरण्यसुवर्णाऽऽदिसकल गेलण्णम्मि वि होज्जा, सचित्तमीसे परिहरेज्जा // 4 // " सम्बन्धविकले, पा० आवन वनस्पतिं प्रतिणिस्संचार त्रि०(निस्संचार) द्वारापद्वारैजनप्रवेशनिर्गमवर्तिते, ज्ञा०१ "संथारपायदंडग-खोमियकप्पायपीढफलगाई। श्रु०८अ० णिस्संत त्रि०(निःशान्त) नितरामतिशयेन शान्त उपशमो वाऽन्तः ओसहभेसज्जाणि य, एमाइ पओअणं तरुसु॥५॥" क्रोधपरिहारेण बहिश्च प्रशान्ताऽऽकारतया निःशान्तः। उत्त०१ अ०) सकाये पञ्चेन्द्रियतिरश्च आश्रित्योक्तम्अत्यन्तमन्दभूते, राका ''चम्मऽद्विदंतनहरोमसिंगअमिलाणछगणगोमुत्ते। णिस्संधि त्रि०(निस्सन्धि) निर्विवरे, "णिस्संधिवारविरीहया।'' प्रश्र० खीरदहिमाइयाणं, पंचिंदियतिरियपरिभोगे"|६|| आश्र०द्वारा एवं विकलेन्द्रियमनुष्यदेवानामप्युपग्रहकारिता वाच्या / तथा गणो णिस्संस त्रि०(निःशंस) श्लाघारहिते, प्रश्र०२ आश्र० द्वार। गच्छः, तस्य चोपग्राहिता--"एगस्स कओ धम्मो, इत्यादिगाथा-- णिस्संसय त्रि०(निस्संशय) संदेहाभावे, "ततो णिज्जीवं निस्सं-सयं पूगादवसेया। तथामुणिऊण।" आ०म०१ अ०१ खण्ड। सूत्र०। णिस्सण्ण त्रि०(निःसञ्ज्ञ) नष्टसझे, सूत्र०१ श्रु०५ अ०१उ०। "गुरुपरिवारो गच्छो, तत्थ वसंताण निजरा विउला। णिस्सयर न०(निःस्वकर) स्वकर्मानादिसम्बन्धत्वात्तदपनयनस विणयाउ तहा सारणमाईहिँ न दोसपडिवत्ती।।७।। मर्थानि निःस्वकरणि। कर्मविश्लेषकेषु, आचा०२ श्रु०४ चू०१उ०। अन्नन्नावेक्खाए, जागति तर्हि पयदंतो। णिस्सरण न०(निःसरण) पलायने,व्य०१ उ०) निर्गमे, स्था०४ ठा०२ उ०) नियमेण गच्छवासी, असंगपयसाहगे नेओ॥८॥" इति। णिस्सरणणंदि(ण) त्रि०(निःसरणनन्दिन्) निःसरणेन निर्गमेण नन्दति तथा राजा नरपतिः, तस्य धर्मसहायकत्वं दुष्टेभ्यः साधुरक्षणात्। यो, नन्दियं यस्य स निःसरणनन्दी। प्राधूर्णकशिष्या-ऽऽदीनामात्मनो | उक्तं च लौकिकैःवा गच्छाऽऽदेर्निर्गमेण प्रसन्ने पुरुषजाते, स्था०४ ठा०२उ० क्षुद्रलोकाऽऽकुले लोके, धर्म कुर्युः कथं हि ते ? णिस्सरिअ (देशी) सस्ते, देवना०४ वर्ग 40 गाथा। क्षान्ता दान्ता अहनतारश्चेद्राजा तान्न रक्षति // 1 // " णिस्सल्ल त्रि०(निश्शल्य) मिथ्यादर्शनाऽऽदिशल्यरहिते, स०६ सम०) तथाआ०म०। उत्त "अराजके हि लोकेऽस्मिन्, सर्वतो विहृते भयात्। णिस्सह त्रि०(निःसह) नितरामशक्ते, स०६ अङ्गा रक्षार्थमस्य सर्वस्य, राजानमसृजत्प्रभुः / / 2 / / " इति।