SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ णिसीहियापरिसह 2147 - अभिधानराजेन्द्रः - भाग 4 णिसेह नि णिसीहियापरिसह पुं०(नषेधिकीपरिषह) निषेधनं निषेधः पापकर्मणा पडिमंठियस्स कुटिया, अग्गी सीसम्मिजालेति||३उत्त० गमनाऽऽदिक्रियायाश्च, स प्रयोजनमस्या नैषेधिकी, श्मशानाऽऽदिस्वाध्यायाऽऽदिभूमिर्निषद्येति यावत्। सैव च परिषहो नैषेधिकीपरिषहः / निष्क्रान्तः प्रव्रजितो गजपुरात् कुरुदत्तसुतो, गतश्च साकेतम्, उत्त०२ अ०ा नैषेधिकी स्वाध्यायभूमिः शून्यागाराऽऽदिरूपा, तत्परि- प्रतिमास्थितस्य (कुटियत्ति) हुतगवेषकाः, अग्निं शिरसि ज्यालयन्तीति षहणं च तत्रोपसर्गष्वत्रासः / भ०८ श०८उ०। निषद्यापरिषहे, यथा- गाथाऽक्षरार्थः / भावार्थस्तु वृद्धसम्प्रदायादवसेयः। उत्त०३अ०॥ "श्मशानाऽऽदौ निषद्यायां, स्त्र्यादिकण्टकवर्जिते। उपसर्गाननिष्टटान्, अथ कुरुदत्त (सुत) साधुकथा-अत्र नैषेधिकीपरिषहः। कोऽर्थः? यथा निरीही निर्भयः सहेत्॥१॥" ध०२ अधि०।''श्मशानाऽऽदिनिषधास्तु, ग्रामाऽऽदिषु अप्रतिबद्धेन चर्यापरिषहः सहनीयः, तथा शरीरेऽप्रतिबद्धेन स्यादिकण्ट-कवर्जिते। उपसर्गाननिष्टष्टानैकोऽभीरस्पृहः क्षमेत्।।१।।'' नषेधिकीपरिषहः सहनीयः। नैषेधिकी नाम शरीरमित्यर्थः / अथ कथाआ०म० १अ०२ खण्ड। हस्तिनागपुरे हभ्यपुत्रः कुरुदत्त (सुत) नामा प्रव्रजितः विहरन क्रमात एतदेव सूत्रकार आह साकेतपुराददूरप्रदेशे प्रतिमायां स्थितः। तत्र चरमपौरुष्या सुसाणे सुन्नगारे वा, रुक्खमूले व एगओ। गोधनापहारिणश्चौराः समायाताः, तत् पृष्ठे त्वरितं गताः, पश्चाद् अकुवकुओ निसीएजा, न य वित्तासए परं॥२०॥ गोस्वामिनः समायाताः। तैश्चौरमार्गस्वरूपे पृष्ट स यतिः न किश्चिद् ब्रूते। (सुसाणे इति) शवाना शयनमस्मिन्निति श्मशानं, तस्मिन् पितृ-वने, / ततः संजातको पैस्तैः शिरसि मृत्पालिं कृत्वाऽङ्गाराः क्षिप्ताः, स श्वभ्यो हितमिति वाक्ये "उगवादिभ्यो यद्" // 5 / 1 / 2 / / इत्यत्र 'शुनः यतिर्मनागनपसृतः तां वेदनामधिसहमानः सिद्धिं गतः। उत्त०२०। संप्रसारण दीर्घत्वम्।" (वा०) इति वचनतो यति संप्रसा-रणे दीर्घत्वे च / णिसीहियारय त्रि०(निशीथिकारत) स्वाध्यायध्यायिनि, आचा०२ शून्यम्, तच तदगारं च शून्यागारं, तस्मिन् वा। वृश्च्यत इति वृक्षः, तस्य श्रु०१चू० 30 मूलमधो भूभागो वृक्षमूलं, तस्मिन् वा, एक उक्तरूपः, स एवैककः, एको णिसीहियासत्तिक्कय न०(निशीथिकासप्तैकक) आचाराङ्गस्य वा प्रतिमाप्रतिपत्त्यादौ गच्छतीत्येकगः,एक वा कर्मसाहित्यविगमतामोक्षं द्वितीय श्रुतस्कन्धस्य सप्लैककस्याष्टमाध्ययनस्य द्वितीये निशीगच्छति तत्प्राप्तियोग्यानुष्ठानप्रवृत्तेर्यातीत्येकगः, अकुक्कुचोऽशिष्ट- थिकाप्रतपादकेऽध्ययने, आचा०२ श्रु०२ चू०। स्था०। चेष्टारहितो, निषीदेत् तिष्ठेत् न च नैव, वित्रासयेत परम् अन्यम्। किमुक्तं णिसुअ (देशी) श्रुते, देखना०४ वर्ग 27 गाथा। भवति? 'पडिमं पडिवञ्जिया मसाणे, नो भयाए भयभेरवाई दिस्स। | णिसंभ पं०/ निशम्भ) पश्चमे प्रतिवासदेवे. प्रव०२११ द्वार तिआव०। विविहगुणतवोरए य निचं, सरीरं चाभिकखए स भिक्खू / / " इत्या | पातिते, दे०ना० 4 वर्ग 36 गाथा। गममनुसरन् श्मशानाऽऽदावप्येककोऽप्यनेकभयानकोपलम्भेऽपि न णिसुंभण त्रि०(निपातयत्) भूमौ पातयति, सूत्र०१ श्रु०६ अ०१ उ०। स्वयं संविभीयाद्, न च विकृतस्वरमुखविकाराऽऽदिभिरन्येषां भयमुत्पा णिसुंभा स्त्री०(निशुम्भा) बलेवैरोचनेन्द्रस्य पञ्चानामग्रमहिष्याम्, दयेत् / यद्वा-(अकुक्कुए त्ति) अकुक्कुचः कुष्ट्यादिविराधनाभयात्कर्म स्था०४ ठा०२ उ०। ज्ञा०। (अस्याः पूर्वोत्तरजन्मकथा 'अग्गमहिसी' बन्धहेतुत्वेन कुत्सितहस्तपादाऽऽदिभिरस्यन्दमानो निषीदेत् / न च शब्दे प्रथमभागे 170 पृष्ठे उक्ता) वित्रासयेत् विक्षोभयेत, परमुन्दुराऽऽदि। मा भूदसंयम इति सूत्रार्थः / / 20 / / णिसुड त्रि०(निपातित)"क्तेनाप्फुण्णाऽऽदयः" ||84258|| इति तत्र च तिष्ठतः कदाचिदुपसर्गोत्पत्तौ यत्कृत्यं तदाह निपातितशब्दस्य निसुड्ढाऽऽदेशः / प्रा०४ पाद / तत्थ से अत्थमाणस्स,उवसग्गाऽभिधारए। णिसुढ धा०(नम्) नतौ, भाराऽऽक्रान्तेर्नमेर्णिसुढ इत्यादेशः। 'णिसुढइ। संकाभीओ न गच्छेज्जा, उद्वित्ता अन्नमासणं / / 21 / / भाराऽऽक्रान्तो नमतीत्यर्थः। प्रा०४ पाद। तत्रेति श्मशानाऽऽदौ 'से' तस्य तिष्ठतः / तथा च 'अत्थमाणस्स त्ति' / णिसणिऊ अव्य०(निश्रुत्य) श्रवणं कृत्वेत्यर्थे , जीवा०१ अधिका आसीनस्य, उप सामीप्येन सृज्यन्ते तिर्यग्मनुष्यामरैः कर्म- | णिसेज्जा स्त्री० (निषद्या) स्त्रीवसतौ, स्त्रीभिः कृतायां मायायाम, "तम्हा वशगेनाऽऽत्मना वा क्रियन्त इत्युपसर्गाः, तेऽभिधारयेयुः, अन्त- समणा ण समेति आयहियाए सण्णिसेजाए।" सूत्र०१ श्रु०४ अ०१उ०। वितेवार्थत्वादभिधारयेयुरिव / कोऽर्थः? उत्कटतयाऽत्यन्तो पण्यशालायाम्, हट्टे,क्षुद्रखटायाम्, वाच०। 'णिसज्जा' शब्दार्थे च / प्रव० सिक्तरिपुवदभिमुखीकुर्युरिव / यथैते सह्या वयं, तत्प्रगुणीभूयाऽ- 67 द्वार। भिमुखैः स्थेयमिति / यदा-सोपस्कारत्वात् सूत्राणाम्, उपसर्गाः णिसेय पुं०(निषेक) कर्मपुद्गलानां प्रतिसमयानुभावरचनायाम्, स्था०६ संभवेयुस्ततस्तानभिधारयेत्।किनेते ममाचलितचेतसः कर्तुमल–मिति ठा०। आचा०। गर्भाधाने, “निषेकाऽऽदि श्मशानान्तम्।" इति मनुः। चिन्तयेत्। पठ्यते च--"उव सग्गभयं भवे।'' इति सुगमम् / शङ्काभीत वाचन इति / तत्कृतापकारशङ्कातो भीतस्त्रस्ता न गच्छन्न यायादुत्थाय / णिसेविय त्रि०(निषेवित) आसेविते, आ०म०१ अ०१ खण्ड। आश्रिते, कोऽर्थः ? तत्स्थानमपहाय अन्यदपरम्, आस्यतेऽस्मिन्नित्यासनं उत्त०२० अ० स्थानमिति सूत्रार्थः / / 21 / / उत्त०पाई०३ अ० णिसेह पुं०(निषेध) 'षिध' गत्यामस्य निपूर्वस्य घनि निषेधनं निषेधः / णिक्खंतो गयपुरओ, कुरुदत्तसुओ गओ य साएए। आव०३अ० निवारणायाम, पञ्चा०११ विव०
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy