________________ णिसीह 2141 - अभिधानराजेन्द्रः - भाग 4 णिसीहकप्प कंठा। णामठवणा गता। दव्वणिसीहं दुविध-आगमओ, णोआ-गमओ जंतिदव्वणिसीह जाणभव्वसरीरातिरित्तं कतगफलं, जम्हा तेण या आगमओ जाणए अणुवउत्ते। णोआगमओ जाणग-भव्यसरीरवइरित्तं। कलुसुदयपक्खित्तेण मलो णिसीयति, उदगादपगच्छतीत्यर्थः / तम्हात तं चिमम् चेव कतगफलं दव्वणिसीह। खेत्तणिसीहंबहिद्दीवसमुद्दादिया, लोगाय, दवणिसीहं कतगा-दिएसु खेत्तं तु कण्हतमुणिरया। जम्हा ते पप्प जीवपुगलाणं तमभावो अवगच्छति। कालणिसीह-अहो, कालम्मि होति रत्ती, भावणिसीहं तिमंचेव॥६८|| तं पप्प रातीतमस्स णिसीयणं भवति। भावणिसीहद्रवतीति द्रव्यम्, णिसीहमप्रकाशम्। कतको णाम-रुक्खो, तरस फलं, अट्ठविहकम्मपंको, णिसीयते जेण तं णिसीह त्ति। तं कलुसोढए पक्खिप्पड़, तओ कलुस हेट्ठा ठायति, तं दव्वणिसीहं, अहवऽण्णहा विसेसो, सुइं पिजंणेति अण्णेसिं / / 7 / / सच्छ उवरि, तं अनिसीह। गयं दव्वनिसीहं। खेत्तनिसीहखेत्तमगास. तु अहत्ति संखा, विही भेओ, क्रियत इति कर्म, पङ्को-दव्ये, भावे या दव्वे पूरणे, (कण्ह इति)कण्हरातीओ, ता अणेण भगवईसुत्ताणुसारेण णेया- उदगचलणी, भावेणाणावरणातीणि पंको, सो भावपंको णिसीयते जेण / 'कति णं भंते ! कण्हराईओ पण्णताओ? गोयमा ! अट्ट कण्हराईओ तस्स भावपकस्स णिसीयणा तिविहाखओ, उवसमो, खओक्समो य। पण्णत्ताओ। कहिण भते! ताओ अट्ठ कण्हरातीओपण्णत्ताओ? गोयमा ! (जेण त्ति) करणभूतेण, तं णिसीयं भवति, तं चिमं अज्झयणं / जम्हा उप्पिं सणंकु मारमाहिंदाणं कप्पाणं, हेडिं बंभलोगे कप्पे रिटे जहुत्तं आयरमाणस्स अट्ठविहकम्मगंठी वियाराइति, तेणिमं णिसीह / विमाणपत्थडे, एत्थ णं अक्खाडगसमचउरंससंठाणसंठियाओ अट्ठ चोदग आह-जइ कम्मक्खवणस्स सामत्थाओ इमं पि णिसीधं, एवं कण्हराईओ पण्णत्ताओ / / " (तमु त्ति) तमुकाओ, सो य दव्वओ सव्वऽज्झयणाणं णिसीहत्तं भवति त्ति? गुरू भणति-आम किं पुण आउक्काओ। सो अणेण भगवतीसुत्ताणुसारेण णेओ-"तमुक्काए णं भंते! अविसेसा सव्वऽज्झयणा कम्म-क्खवणसमुत्था ? इह अज्झयणे कहिं समुट्टिए, कहिं णिट्ठिए? गोयमा ! जंबुद्दीवस्स दीवस्स बहिया विसेसो / विसेसो णाम भेओ। को पुण विसेसो? इमो-(सुई पि ज णेति तिरियमसंखेले दीवसमुद्दे वीतीवइत्ता अरुणवरस्स दीवस्स अण्णेसि) सुति सवणं सोइंदिओवलद्धी, जम्हा कारणा, ण इति पडिसेहे, बाहिरिल्लाओ वेइयंताओ अरुणोदयं समुदं वायालीसंजोयणसहस्साई एति आगच्छति, प्राप्नोतीत्यर्थः। (अण्णेसिं ति) अगीत अइपरिणामो, ओगा-हित्ता, उवरिल्लाओ उज्जलताओ एगपदेसियाए सेढीए, एत्थ अतिपरिणामगाणं ति वनसेंस। किं पुण कारणं तेसिमंसुइं पिणागच्छति? तमुक्काए समुट्ठिए सत्तरस एक्कवीसे जोयणसते उड्ढे उप्पतित्ता, ततो पच्छा सुण--इदमज्झयणं अववायबहुलं / ते य अगीयत्थादिदोसजुत्त वा वित्थरमाणे 2 सोहम्मीसाणसणंकुमारमाहिंदे चत्तारि वि कप्पे आवरेत्ता विणस्सेज,तेण णागच्छति / अवि पदत्थसंभावणे / किं संभावयति? णं चिट्ठति, उड्ढ पिणंजाव बंभलोए कप्पे रिट्ठविमाण-पत्थडे संपत्ते, जति अगीयाण, अण्णसाहुपरावत्तयंताण वि सवणं पिण भवति। कओ एत्थतमुक्काए णिहिते। तमुक्काए णं भंते ! किंसंठिते पण्णत्ते ? गोयमा ! उद्देसवायणत्थसवणाणि एवं संभावयति? अहवऽण्णहागाहा अहे मल्लगसंठिते उप्पिं कुक्कुडपंजरसंठाणसंठिते॥" (णिरया इति) समवतारिजति-अप्पगासणिसीहसद्दसामण्ण-वक्खाणओ। सीसो णरगा, ते य सीमंतगादि। एए कण्हतमुणिरया अप्पगासित्ता खेत्तणिसीह पुच्छतिलोगुत्तरलोगणिसीहाण को पडिविसेसो? उच्यते-'अट्ठविहभवंति। खेत्तणिसीहं गतं / इदाणिं कालणिसीह-कालणिसीहं रात्री ।गतं कम्मपंको गाहा / " अक्खरत्थो सो चेव / उवसंहारो इमो-जइ वि कालणिसीहं / इदाणि भावणिसीहं-भवणं भावः, णिसीहमप्पगासं, भाव लोइगारण्णमादीणि णिसीहाणि, तह वि कम्मक्खवणसमत्थाणि ण भवंतीति अविसेसे विसेसो भणितो। किं च-ताणि गिहत्थपासंडीणं ण एव णिसीहं भावणिसीह। तंदुविह-आगमओ, णोआगमओय। आगमओ जाणए उवउत्ते, णोआगमओ इम चेव पकप्पऽज्झयणं, जेण सुत्तत्थत सुतिमागच्छति।इमपुण सुतिं पिजंण एति अण्णेसिं, अण्णे निहत्थऽण्णदुभएहिं अप्पगासं, एव अवधारणे इति। तिथिया अवि सपक्खा, गीयपासंडीण वि।' नि०चू०१ उ०। *नृसिंह पुं०। पुरुषसिंहे, पुरुषोत्तमे, षो० 16 विव०। कोऽर्थ:-निसीथसद्दपट्टीकरणत्थं वा भणतिजं होति अप्पगासं, तं तु णिसीहं ति लोगसंसिद्धं / णिसीहकप्पपुं०(निशीथकल्प) निशीथाध्ययनमर्यादायाम्, (पं०भा०) जं अप्पगासधम्मं, अण्णं पि तयं निसीहं ति॥६६॥ इयाणिं णिसीहकप्पोजमिति अणिदिह, होति भवति, अप्पगासमिति अंधकार, जकारणिडेसे ............................., णिसीहकप्पं अतो वोच्छं। तगारो होइ, सदस्सअवहारणत्थेतुगारो, अप्पगासवयणस्स णिण्णयत्थे चउहा णिसीहकप्पो, सद्दहणाऽणुपालण गहण सोही। णिसीह ति, लोगे विसिटुं णिसीह अप्पगासं / जहा कोइ पवसिओ पओरसे सद्दहणा विय दुविहा, ओहनिसीहे विभागे य / / आगओ, परेण वितिए दिणे पुच्छिओ-कल्ले कं वेलमागओ सि? ओहे ति हत्थकम्मं, कुणमाणो रागडूलिया दोसा। भण्णति-णिसीहे त्ति, रात्रावित्यर्थः / न केवलं लोकसिद्धमप्पगास गिण्हणमादिविभागे, अहबोघो होति उस्सग्गो।। णिसीह जं अप्पगासधम्म, अन्नं पि, तं णिसीहं / अक्खरत्थो कंठो। अहवा होतु विभागो, सव्वं चेदं न सद्दहंतस्स। उदाहरणं-जहा लोइया रहस्ससुत्ता, विजा, मंता, जोगा य अपरिणयाणं सद्दहणाए कप्पो, होति अकप्पो पुण इमो हु / / ण पगासिज्जंति। अहवा-दव्वखेत्तकालभावणिसीहा अण्णहा वक्खाणि- मिच्छत्तस्सुदएणं, ओसन्नविहारताइसद्दहणा।