SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ णिसीहकप्प 2142 - अभिधानराजेन्द्रः - भाग 4 णिसीहकप्प गणहरमेरं ओहं, ण सद्दहति जो णिसीहं तु / / ओसन्नाण विहार, सदहती सुविहिताण गणमेरं। णो सद्दहती जो खलु, एस अकप्पो तु सद्दहणो।। जाणि भणिताणि सुत्ते, पुव्वावरबाहिताणि वीसाए। ताणि अणुपालयंतो, सव्वाण निसीहकप्पो तु / / सुत्तत्थतदुभयाणं, गहणं बहुमाणविणयमच्छेरं। चोदसपुस्विणिबद्धो, पकप्पगहियम्मि गणधारी।। तिविहो य पकप्पधरो, सुत्ते अत्थे य तदुभए चेव / सुत्तधर होदु तइओ, बितिओ वा होति गणधारी।। तिणिपंचपणगछक, अट्ठग नवगं च जस्स उवलद्धं / ठवणाकरणं दाणं, च सो हु सोही वियाणाहि / / णाणादीणं तियगं, पणगं ववहारों होति पंचविहो। वितियपणगं च पंच य, छकं पुण होति छक्काया / / आलोयणारिहगुणे, अट्ठ तु अहवा विसोहि अट्ठविहा। आलोयणगादीयं,मूलं तं जाणत जो उ॥ आलोयणमादीयं, अणवटुं तं तु णवविहं होति। पारंचितं तमहवा, दसविह होती च सद्देणं / / ठवणा रोयणकरणं, सफला मासा करेत्तु जो जाणे सो होति दाणअरिहो, तद्विवरीओ अणरिहो तु।। किं पुण तं दायव्वं, पायच्छित्तं तु पुच्छए सीसो। भण्णति इमेण विहिणा, दायव्वं तं तहा कमसो।। ओहेण तु सट्ठाणं, सट्ठाणविभागताएँ वित्थारो। पच्छित्तपुरिसहेतू, किं ति ण संती चरणमादी? ओहे सट्ठाणं ति य, जह चतुगुरु होति रायपिंडम्मि। सवाणविभागे पुण, ईसरमादी मुणेयव्यो / / जह वा करकम्मम्मि उ, ओहेणं होति मासगुरुयं तु / होति विभागपसंगो-ऽदिट्ठादीओ मुणेयव्वो।। पुरिसज्जातं णातुं, व दिजए जं च जारिसं वत्थु / गुरुमादि वलियदोब्बल-हट्ठगिलाणाऽऽदि जं जोग्गं / / होऊ कारणणिक्का-रणे य जयणादिसेविओ जह तु / तो देति किं निमित्तं, पच्छित्तं विज्जते सुणसु / / "पायच्छित्ते असंतम्मि, चरित्तं तु न चिट्ठइ। चरित्तम्मि असंतम्मि, तित्थेण सचरित्तया।। तित्थम्मि य असंतम्मि, णिव्वाणं तु ण गच्छइ। णिव्वाणम्मि असंतम्मि, सव्वा दिक्खा णिरत्थिया॥" एवं णिसीहकप्पो, चउहा तू वणितो समासेणं / पं०भा०॥ (चउहागाहा) "सो निसीहकप्पो चउव्विहो-सद्दहणया, आयर–णया, गहणविसोही, सोहिकप्पो या सद्दहणया दुविहा-ओहे, विभागेय। ओहे ति हत्थकम्मं करेमाणस्स तन्निप्फण्णो दोसो। विभागो गेण्हणादयो। अहवा-ओहो उस्सग्गो, विभागो अववादो। (मिच्छत्तरसुदएणं गाहा) | जो पुण मिच्छत्तोदएण न सद्दहइ, ओसन्नविहारपसंग चेव करेइ, तस्स दोससंकडया भवइ / तेण बहुदोससंकडो गणधरधारधरोघो त्ति / गणं धारयन्तीति गणधराः, धारा मेरा, मर्यादा इत्यर्थः / मेराए ओघ, तं गणधरमेरधरोधं, न सद्दहइ जो निसीहं तु अणुपालणाए (गाहा जाणि भणियाणि) जाणि भणिताणि वीसएहिं उद्देसएहिं निसीहस्स पुव्यावरवाहगाई त्ति अववादेण उस्सग्गो वाहिओ, ताई अणुपालेइ, ते अणुपालणा। (गाहा सुत्तत्थ) गहणविहिगहणे सुत्तत्थतदुभयाणं बहुमाणविणएण चोद्दसपुव्वनिबद्धं अच्छेरं ति मण्णमाणेण सोगणपरियट्टी भवइ। (गाहा तिविहो य) सोहिकप्पो त्ति तिविहो पकप्पधरो सुत्तत्थतदुभयाई, सो गणपरियट्टी, तदुभयवनगाणं पुण अत्थधरो गणपरि-यट्टी, (तिण्णि) तिण्णि जो जाणइ नाणदंसणचरित्तं, (पंच इति) पंच महव्वयाणि / अहवा-पंचिंदियाणि, पायच्छित्तं०जाव पंचिदियाणं / अहवा-पणगं नाणदरिसणचरित्ततवसंजमाई जो जाणइ सो परियट्टी। (छक्कत्ति) रायभोयणछट्ठाई वयाइं (अट्टग त्ति) आलोयणारिहाइं०जाव मूलं अट्ठविह पायच्छित्तं / (नवग इति) अणवठ्ठप्पनवमाई। एयाइंठाणाई जस्सुवलद्धाणि सो जाणइ विसोही, पायच्छित्तकरणदाणं च / (गाहा ओहणे तु) ओहो नाम-अविसे सियं, तेण ओहेण सपायच्छित्तं पडिसेवणाठाणेहिं जहा रायपिंडे चउ-गुरुगा, एए सट्ठाणे त्ति विभाएण ईसरतलवराइ, अन्ने वि होंति दोसा आकिन्नगुम्माइ। पायच्छित्तकरणं पुण पुरिसजाइं परिच्छिऊण, हेउं च समिक्खिऊण, किं निमित्तं पडिसेवियं? कारणे अकारणे त्ति जयणा वा समक्खियं / किं नामित्त पायच्छित्त दिइ? पाय-च्छित्तं सोहिकारणं / (गाहा पायच्छित्तं) पायच्छित्ते य असंतेपडिसिद्धमेव / एस निसीहकप्पो" पं०चू०। इदाणिं आयरिओ सिस्सिणीणं च इमं णिसीहऽज्झयणं हिययम्मि थिरं भवउ त्ति णिकायणत्थं इमं इमं भणइ / गाहाचउहा णिसीहकप्पो, सद्दहणाऽऽरयणगहणसोहीय। सदहण बहुविहा पुण, ओहणिसीहे विभागे य॥३८१।। अहवा जं एवं पंचमचूलाए वुत्तं सव्वं तं एयं समासतो चउव्विहं / जतो भण्णति-(चउगाहा) ओहे, विभागे य। एकेका अणेगविहा इमा। गाहाओहणिसीहं पुण होति पेढियासुत्तमो विभागो उ। उस्सग्गुववाओ ऊ, अववाओ होति उ विभागो॥१८२|| ओघः समासः, सामान्यमित्यनर्थान्तरम् / तं च णिसीहपेढियाणामणिप्पण्णो णिक्खेवो, उग्गहणादित्यर्थः / विभजनं विभागः, विस्तर इत्यर्थः / स वीसाएउद्देसएहिंजो सुत्तसंगहो, सुत्तत्थोया अहवा उस्सग्गो ओहो, तस्यापवादः विभागः। अहवाउस्सग्गो वा ओहो, आणादिसंगमो विभागो उ। वत्थु पप्प तिभागो, अवसिट्ठाऽऽवज्जणा होति॥३८३।। सुत्ते सुत्ते जं उस्सग्गदरिसणं तं ओहो होउ, जं पुण सुत्ते सुते अण्णोण्णवत्थुमिच्छत्तविराहणाविभागदरिसणं, सो विभागो। अहवाआयरियादिपुरिसवत्थुभेदेण जं भणियं सो विभागो, जो पुण अवसिट्ठा आवत्ती सो ओहो।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy