________________ णिसिज्जा २१४०-अभिधानराजेन्द्रः - भाग 4 णिसीह श्रु०६अ। आ०म०। "तिण्हमन्नयरागस्स, निसिज्जा जस्स कप्पए। जराए | णिसिय त्रि०(निशित) तीक्ष्णे, सूत्र०१ श्रु०५ अ०१उ०। अभिभूयस्स, बाहियस्स तवस्सिणो / / 1 / / " दश०६ अ०) जीता | णिसियर पुं०(निशाचर) पिशाचाऽऽदौ व्यन्तरे, ओघ०। प्रणिपत्य पृच्छायाम, गौममस्वामिना निषधात्रयेण चतुर्दश पूर्वाणि णिसिरणा स्त्री०(निसर्जना) दाने, आचा०२ श्रु०१ चू०१अ० 10 उ०। गृहीतानि। विशेला निषीदन्त्यस्यामिति निषद्या। पादप्रोच्छनके, जीत०) निक्षेपणे, सूत्र०२ श्रु०२ अ०। स्था०। इयाणिं णिसिरणा दुविधाधारजोहरणोपकरणभेदे, सा च द्विधासौत्रिकी,और्णिकी चेति।बृ०३ उ०। लोइया. लोउत्तरिया य / तत्थ लोइया णिसिरणा तिविधा-सहसा, पायस्स पडोयारो, दुनिसिज्जतिपट्टपोत्तिरयहरणं!! (30) पमाएण, अणाभोगेण य / पुव्वाइलैण जोगेण किंचि सहसा णिसरति, तथा रजोहरणस्य सत्के द्वे निषद्ये। तद्यथा-बाह्या, आभ्यन्तराच। पंचविधपमायऽन्नतरेण पमत्तो णिसरति। एतविस्सती अणाभोगो, तेण इह संप्रति दशिकाऽऽदिभिः सह या दण्डिका क्रियते, सा सूत्रनीत्या / णिसिरति।"नि०चू०४ उ०। केवलैव भवति, न (2) सदशिका / तस्या निषधात्रयम्। तत्र या / णिसीइत्ता अव्य०(निषद्य) उपविश्येत्यर्थे , स्था०३ ठा०२०। दण्डिकाया उपरि एकहस्तप्रमाणाऽऽयामा तिर्यग्वेष्टकत्रयपृथुत्वा / *निषीदयितृ त्रि० / उपवेष्टरि, "सेहे रातिणियस्स सपक्खं निसीइत्ता कम्बलीखण्डरूपा सा आद्या निषद्या,(नि) तस्याश्चाग्रे दशिकाः | ___भवति।" दशा०२ अ01 सम्बध्यन्ते / तां च सदशिकामग्रे रजोहरणशब्देनाऽऽचार्यो ग्रहीष्याति णिसीइयव्व त्रि०(निषत्तव्य) संदंशकभूमिप्रमार्जनाऽऽदिन्यायेततो नासाविह ग्राह्या। द्वितीया त्वेनामेव निषधां तिर्यग् बहभिर्वेष्टकै- नोपवेष्टव्ये, भ०२श०१उ०। रावेष्टयन्ती किञ्चिदधिकहस्तप्रमाणाऽऽयामा हस्तप्रमाणमात्रपृथुत्वा णिसीढ न०(निशीथ) अप्रकाशे, नि०चू०३उ०। वस्त्रमयी निषद्या, सा आभ्यन्तरा निषद्योच्यते / तृतीया तु तस्या णिसीयंत त्रि०(निषीदत्) उपविशति, भ०१३श०६उ०। एवाऽऽभ्यन्तरनिषद्यायास्तिर्यग्वेष्टकान् कुर्वती चतुरडलाधिकैक- णिसीयण न०(निषीदन) उपवेशने, स्था०७ ठा०। व्य०। नि०० हस्तमाना चतुरखा कम्बलमयी भवति। सा च उपवेशनोपकारित्वादधुना पिं० औ०। पादप्रोच्छनकमिति रूढा, सा बाह्या निषद्येत्यभिधीयते / मिलितं च | णिसीयमाण त्रि०(निषीदत्) उपविशति, सूत्र०१ श्रु०१ अ०२उ०। निषद्यात्रयं दण्डिकासहितं रजोहरणमुच्यते। ततो रजोहरणस्य सत्के द्वे णिसीरिजमाण त्रि०(निसृज्यमान) क्षिप्यमाणे, भ०८श०७उ० निषद्ये इति न विरुध्यते। पिंका निषीदन्त्यस्यामिति निषद्या / उपाश्रये, णिसीह न०(निशीथ)"निशीथपृथिव्योर्वा" ||1 / 216 / / इतिथस्य पं० सं०४ द्वार। हो वा / प्रा०१ पाद। अप्रकाशे, नि०चू०३उ०। मध्यमरात्रौ, तद्वद्रहोभूतं णिसिजापट्टग पुं०(निषद्यापट्टक) रजोहरणनिषद्यायाम्, ओघा यदध्ययनं तन्निशीथम्। आचाराङ्गपञ्चमचूडायाम् , पा० नं०। णिसिजापरिसह पुं०(निषद्यापरिषह) निषद्या च उपाश्रय उच्यते, पच्छन्नं तु निसीह, निसीहनामं जहऽज्झयणं / निषीदन्त्यस्यामिति निषद्येति व्युत्पत्तिबलात्, सैवपरिषहः / श्मशानो प्रच्छन्नं तु निशीथनामकमध्ययनमिति / अथवा-निशीथं गुप्ताद्यानसत्रागारगिरिगुहाऽऽदिषु स्त्रीपशुपण्डकविवर्जितेषु अनभ्यस्तपूर्वेषु र्थमुच्यते / यथा-अग्रायणीये वीर्यपूर्वे अस्ति नास्ति प्रवादे च पाठःनिवसतः सर्वत्र स्वेन्द्रियज्ञानप्रकाशपरीक्षिते प्रदेशे नियमानुष्ठानमधि "जत्थेगो दीवायणे भुंजइ तत्थ दीवायणसयं भुंजइ। जत्थदीवायणसयं तिष्ठतः सिंहव्याघ्राऽऽदिविविधभाषणध्वनिश्रवणतोऽसंजातभयस्य भुजइ तत्थेगो दीवायणो भुंजइ / तथा-जत्थेगो दीवायणो हम्मइ तत्थ चतुर्विधोपसर्गसहनेन मोक्षमार्गादप्रच्यवने, पं०सं०४ द्वार। दीवायणसयहम्मइ। जत्थदीवायणसयंहम्मइ, तत्थेगो दीवायणोहम्मइ।" णिसिजारयण न०(निषद्यारचन) उचितभूमावक्षगुरुनिषद्याकरणे, तथा चामुमेवार्थमभिधातुकाम आहपं०व०४ द्वार। अग्गेणीयम्मि जहा, दीवायण जत्थ एगों तत्थ सयं / णिसिट्ठ त्रि०(निसृष्ट) निर्गते, रा०। प्रदत्ते, आचा०१ श्रु०८ अ०२ उ०। जत्थ सयं तत्थेगो,हम्मइ वा भुंजई वा वि।। बृ०॥ स्वामिनोत्सङ्कलिते, आचा०२ श्रु०१ चू०२ अ०१ उ०। निसृष्टो अक्षरगमनिका सुप्रतीता / इदमालापकद्वयं सम्प्रदायप्रतीतार्थमिति नाम यस्य शय्यातरेण प्रवेशोऽनुज्ञातः / बृ०२ उ०1 गुप्तार्थत्वान्निशीथमिति। आ०म०११०२खण्ड। आ०चूला निशीथं च कु णिसित्त (देशी) सन्तुष्टे, दे०ना०४ वर्ग 30 गाथा। तः सिद्धमित्यत आह- "निसिहं नवमापुट्या, पचक्खाणस्स णिसिद्ध त्रि०(निषिद्ध) निवारिते, आ०म०१अ०२ खण्ड। तइयवत्थूओ। आयारनामधेजा, वीसइमा पाहुडा छेया॥१॥" व्य०१ णिसिद्धजोग त्रि०(निषिद्धयोग) निरुद्धसव्यापारे, पञ्चा० 12 विव० | उ०। प्रकल्पो निशीथः, स च प्रत्याख्यानपूर्वस्य यत्तृतीयं वस्तुतस्याऽपि णिसिद्धप्प(ण) पुं०(निषिद्धाऽऽत्मन) निषिद्धो निवारितः सावद्ययोगेभ्य यदाचाराऽऽख्य विंशतितमं प्राभृतम्। आचा०२ श्रु०१ चू०१ अ०१उ०। आत्मा स्वभावो येन स निषिद्धाऽऽत्मा। पञ्चा० 12 विव०। निषिद्धो इयाणिं णिसीहं ति दारंमूलगुणोत्तरगुणातिचारेभ्य आत्मा येन स निषिद्धाऽऽत्मा। निरतिचारे णामं ठवणाणिसीह, दव्वे खेत्ते य काले भावे य। सुसंयते, आ०म०१ अ०२ खण्ड। एसो उ णिसीहस्सा, णिक्खेवो छव्विहो होइ / / 67 //