________________ णिसढकूड 2136 - अभिधानराजेन्द्रः - भाग 4 णिसिज्जा णिसढकूड न०(निषधकूट) निषधपर्वताधिष्ठातृदेवनिवासोपेते (स्था०६ | इत्युक्तलक्षणे कायोत्सर्गभेदे, आव०५ अ०। ठा०) निषधवर्षधरपर्वतस्य द्वितीये कूटे, स्था० 2 ठा०३उ०ा जा णिसमेंत त्रि०(निशमयत्) आकर्णयति, आ०म०१ अ०१ खण्ड। णिसढदह पुं०(निषधहद) मन्दरस्य दक्षिणेन देवकुरुषु महाहदे, स्था० | णिसम्म अव्य०(निशम्य) ज्ञात्वेत्यर्थे, आचा०१ श्रु०१ चू०१अ०६ उ01 इह च देवकुरुषु निषधवर्षधरपर्वतादुत्तरेणाष्टौ योजनानां शतानि अवगम्येत्यर्थ, सूत्र०१ श्रु०१० अन निश्चित्येत्यर्थे, आचा०१ श्रु०१ चतुरित्रंशदधिकानि योजनस्य चतुरश्च सप्तभागानतिक्रम्य शीतोदया चू० 1 अ० 3 उ०। अवधार्येत्यर्थे, स्था०३ ठा०३उ०। हृदमहानद्याः पूर्वापरकूलयोर्विचित्रकूटाभिधानौ योजनसहसोच्छ्रितो मूले येनाऽवधायेत्यर्थे, कल्प०३ क्षण। स्था०ा तं०। ज्ञा। सूत्र०ा आचा० सहस्राऽऽयामविष्कम्भावुपरिपञ्चयोजनशताऽऽयामविष्कम्भी प्रासाद णिसम्मभासि(ण) त्रि०(निशम्यभाषिण) अत्वरितभाषिणि, आचा०१ मण्डितो रवसमाननामदेवनिवासभूतौ पर्वतौ स्तः, ततस्ताभ्यामुत्तर- श्रु०१ चू०४अ०२उ०। पूर्वोत्तरेण पर्यालोच्य भाषके, सूत्र०१ श्रु० तोऽनन्तरोदितान्तरः शीतोदामहानदीमध्यभागवर्ती दक्षिणोत्तरतो १०अ० योजनसहस्रमायतः पूर्वापरतः पञ्चयोजनशतानि विस्तीर्णवेदिकावन णिसह त्रि०(निषध) 'णिसढ' शब्दार्थे, चं०प्र०४ पाहु०। खण्डद्वयपरिक्षिप्तौ दशयोजनावगाढो नानामणिमयेन दशयोजनना णिसहकूड न०(निषधकूट) “णिसढकूड' शब्दार्थे , स्था०६ ठा०। लेनाईयोजनबाहुल्येन योजनविष्कम्भेणार्द्धयोजनविस्तीर्णया क्रोशो णिसहदह पुं०(निषधद) 'णिसढदह' शब्दार्थे, स्था०५ ठा०२उ०। च्छ्रितया कर्णिकया युक्तेन निषधाभिधानदेवनिवासभूतभवनभासि णिसा स्त्री०(निशा) नितरां श्यति व्यापारान्। शो–कः। रात्रौ, हरिद्रायाम, तमध्येन तदईप्रमाणाष्टोत्तरशतसङ्ख्यपद्यैस्तदन्येषां च सामानिकाss मेषाऽऽदिराशिषु च। वाचला बृ०५ उ०) दिदेवनिवासभूतानां पद्मानामनेकलक्षैः समन्तात्परिवृतेन महापद्मन विराजमानमध्यभागो निषधो महाह्रदः। स्था०५ ठा०२ उ०॥ णिसाकप्प पुं०(निशाकल्प) रात्रौ द्रवाभावेन मात्रके मोकं गृहीत्या ऽऽचमने, गीतार्थाऽऽचीर्णत्वादस्य कल्पत्वम् / बृ०५ उ०। ('मोय' एतदेव सूत्रकार आह शब्दोऽत्र वीक्ष्यः) कहि णं भंते ! देवकुराए कुराए णिसढदहे णामं दहे पण्णत्ते ? | णिसापासाण न०(निशापाषाण) मुद्गाऽऽदिदलनशिलायाम, उपा०२ अ०॥ गोयमा ! तेसिं चित्तविचित्तकूडाणं पव्वयाणं उत्तरिल्लाओ णिसामिअ (देशी) श्रुते, दे०ना०४ वर्ग 27 गाथा। चरिमंताओ अट्ठ चोत्तीसे जोअणसए चत्तारि असत्तभाए जोअ णिसामित्ता अव्य०(निशम्य) आकयेत्यर्थे, उत्त०२ अ०। निशणस्स अबाहाए सीओदए महाणईए बहुमज्झदेसभाए एत्थ णं | णिसढदहे णामं दहे पण्णत्ते / एवं जा चेव नीलवंतउत्तरकुरुचं म्येत्यर्थे, सूत्र०१ श्रु०१४ अाआचा०ा अवधार्यत्यर्थे, आचा०१ श्रु०८ देरावयमालवंताणं वत्तव्वया, साचेव णिसढदेवकुरुसूरसुलस अ०३उ०। विजुप्पभाणं णेयव्वा, रायहाणीओ दक्खिणेणं ति। णिसाय (देशी) सुप्तप्रसुप्ते, देवना० 4 वर्ग 35 वर्ग। (कहि णं इत्यादि) एवमुक्ताऽऽलापकानुसारेण यैव नीलवदुत्तर णिसालोढ न०(निशालोष्ट) शिलापुत्रके, उपा०२ उ०। कुरुचन्द्ररावतमाल्यवता पञ्चानां द्रहाणामुत्तरकुरुषु वक्तव्यता, सैव / णिसिअर पुं०(निशाचर)"इ:सदादौ वा" ||8|172 / / इत्यात इत्यम्। निपधदेवकुरुसूरसुलसविद्युत्प्रभनामकानां नेतव्या; एतदीयाधि- "निरिसअरो निसाअरो।' प्रा०१ याद / "स्वस्योवृत्ते / / 8 / 1 / 8|| पसुराणां राजधान्यो मेरुतो दक्षिण इति शेषः / जं०४ वक्षा इति न सन्धिः / प्रा०१ पाद। रात्रिचरे, राक्षसे, वाच०। णिसण्ण त्रि०(निषण्ण) स्थिते, उत्त० 20 अ०। आव०। उपविष्ट, स्था०५ | णिसिक्किय अव्य०(निषिच्य) अग्नाविन्धनाऽऽदिप्रक्षिप्येत्यर्थे आचा०२ ठा०२ उ०। ज्ञा०। उत्त०। आचा०। निविष्टे, ज्ञा०१ श्रु०८ अ०। श्रु०१चू०१ अ०७ उ०। निमग्ने सूत्र०२ श्रु०२अ० णिसिज्जा स्वी०(निषद्या)निषदनानि निषद्याः। उपवेशनप्रकारेषु, (स्था०) णिसण्णअ पुं०(निषण्णक) "संवरआसवदारो, अव्वावाहे अकंटए देसे। पंच णिसिजाओ पण्णत्ताओ। तं जहा-उक्कुडुया, गोदोहिया, काऊण थिरं ठाण, ठिओ णिसण्णो णिवन्नो वा / / 1 / / " इत्युक्तलक्षणे समपायपुया, पलियंका, अद्धपलियंका। कायोत्सर्गभदे, आव०५ अof निषदनानि निषद्या उपवेशनप्रकाराः, तत्राऽऽसनलग्नपुतः पादाभ्यामणिसण्णणिसण्ण त्रि०(निषण्णनिषण्ण) "अट्टरुदंचदुवे, झायइ झाणाइ वस्थित उत्कुटुकस्तस्य या सा उत्कुटुका / तथागोर्दो हनं गोदोहिका जो णिसन्नो उ / एसो काउस्सग्गो, णिसण्णनिस्सण्णगो नाम // 1 // " तद्वद्या असौ गोदोहिका। तथा समौ समतया भूलग्नौ पादौ च पुतौ च इत्युक्तलक्षणे कायोत्सर्गभेदे, आव०५ अ०। यस्यां सा समपादपुता / तथापर्यड्का जिनप्रतिमा, तामिव या णिसणोस्सिय पु०(निषण्णोत्सृत)"धम्म सुक्कं च दुवे, झायइ झाणाइँ पद्मासनमिति रूढा। तथा अर्द्धपर्यङ्का ऊरावेकपादनिवेशनलक्षणेति। जो णिसन्नो आएसो काउस्सग्गो, णिसण्णुसिओ होइ नायव्यो / / 1 // " | स्था०१ ठा०१ उ०। "णिसिज्जं गिहतरे। निषद्यां चाऽऽसनम्। सूत्र०१