________________ णिसढ 2138 - अभिधानराजेन्द्रः - भाग 4 णिसढ व विणीए मम महारूवाणं थेराणं अंतिए सामाझ्याई एक्कारस अंगाई अहिज्जेत्ता बहुपडिपुण्णाई नव वासाइं सामण्णपरिया पाउणित्ता वायालीसं भत्ताई अणसणाए छेदित्ता आलोइथपडि-। कंते समाहिपत्ते कालमासे कालं किच्चा उद्धं चंदिमसूरियगहग-. / नक्खत्ततारारूवाणं सोहम्मीसाणं०जाव अचुते तिपिण य अट्ठारसुत्तरगेविजविमाणावाससते वीतीवइत्ता सव्वद्वसिद्धि विमाणे देवत्ताए उववन्ने / तत्थ णं देवाणं तेत्तीस सागरोवमाई ! ठिई पण्णत्ता / तत्थ णं निसढस्स देवस्स तेत्तीसं सागरोवमाई ठिई पण्णत्ता। से णं भंते ! निसढे देवयाओ देवलोगाओ आउ.... क्खएणं भवक्खएणं ठिइक्खएणं अणं तरं चयं चइता कहिं गच्छिहिति, कहिं उववजिहिति? वरदत्ता ! इहेब जंबुद्दीवे दीवे महाविदेहे वासे उन्नाए नगरे विसुद्धपिइवंसे रायकुले पुत्तत्ताए पञ्चायाहिति। तते णं से उम्मुक्कबालभावे विण्णायपरिणमित-. जोव्वणगमणुप्पत्ते तहारूवाणं थेराणं अंतिए के वलं बोहिं बुज्झित्ता आगाराओ अणगारियं पव्वहिति से णं तत्थ अणगारे भविस्सति इरियासमिए०जाव बंभयारी / से णं तत्थ बहूहिं चउत्थछट्टट्ठमदसमदुवालसेहिं मासऽद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहि अप्पाणं भावमाणे बहूई वासाई सामण्णपरियागं पाउणिस्सति पाउणित्ता, मासियाए संलेहणाए अत्ताणं झूसिहिति झूसित्ता, सट्ठिभत्ताई अणसणाए छेदेति / जस्सऽहाए कीरति अणगारभावे मुंडभावे अण्हाणाए०जाय अदंतधावणअत्थत्तए अणोवाहणाए फलसेज्जा कट्ठसेजा के सलोए वंभचेरवासी पराघरपवेसे लद्धावलद्धे उच्चावया य गामकंटकया अहियासिज्झति, तमढें आराहिति, आराहित्ता चरमे हिं उस्सासे हिं णिस्सासेहिं सिज्झिहिति, बुज्झिहितिजाव सव्वदुक्खाणमतं करेति। नि०१श्रु०५ वर्ग १अ०! आ०म०। विशे०प्रभ। वर्षधरपतिमद, थान 7 ठा०। स०। राम निषधः पर्वतः कास्तीति पृच्छतिकहिणं भंते ! जंबुद्दीवे दीवे णिसहे णामं वासहरपव्वएपण्णत्ते? गोयमा ! महाविदेहस्स वासस्स दक्खिणेणं हरिवासस्रा उत्तरेणं पुरच्छिमलवणसमुदस्स पञ्चच्छिमेणं पञ्चच्छिमलवणसमुदस्स पुरच्छिमे एत्थ णं जम्बुद्दीवे दीवे णिसहे णामं वासहरण्व्वए पण्णत्ते, पाईणपडीणायए उदीणदाहिणवित्थिण्णो, दुहा लवणसमुदं पुढे पुरच्छिमिल्लाए०जाव पुढे चत्तारिजोअणसयाई उर्ल्ड उचत्तेणं चत्तारि गाउअसयाई उव्वेहेणं सोलस जोअणसहस्साइं अट्ठ य वाहल्ले जोअणसए दोण्णि अ एगूणवीसइभाए जोअणस्स विक्खंभेणं तस्स बाहा पुरच्छिमपचच्छिमेणं वीसं जो अणसहस्साई एगं च पणहूं जो अणसयं दुण्णि अ एगणवीसइभाए जोअणस्स अद्धभागं च आयामेणं तस्स जीवा उत्तरेण०जाव ऊणवई जो अणसहस्साई एगं च छप्पण्णं जोअणसयं दुण्णि अ एगूणवीसभाएजोअणस्स आयानेणं तस्स धणुंदाहिणेणं गं जोअणसहस्संचउवीसं च जोअणसहस्साई तिणि अछायाले जोअणसए णव य एगूणवीसइभाए जोअणस्स पक्खिवेणं रुअगसंठाणसंठिए सव्वतवणिज्जमए अत्थे उभओ पासिं दोहिं पउमवरवेइआहिं दोहि अ वणसंडे हिं०जाव संपरिक्खित्ते णिसहस्स णं वासहरपव्वयस्स उप्पिं बहुसमरमणिले भूमिभागे पण्णत्तेजाव आसयंति, सयंति। 'कहिो / ' इत्यादि प्रभसूत्र व्यक्तम्। उत्तररात्रे महाविदेहरा दक्षिा र हरिसर्प योगस्था गरिरन्यलवणोदय पश्चिमाया पथि लवणास्य पश्चिमाया पक्षिगलवणसमुद्रस्य पूर्वस्यामत्रान्तरे जम्बूद्वीप निषधो नाम वर्षधरातिः प्रज्ञासः, प्राचीनप्रतीचीनेत्यादि प्राग्वत् च-चारे योजनशतान्युद्धोस वेन, चत्वारि गव्यूतशतान्युद्वेधन , भूप्रदेशेन ने वर्डसमयक्षेत्रगिरीमा स्वोमा वचतुर्थाशनोद्वेधत्वात घोडशयोजनाहयाणि द्विचत्वारिंशानि द्विवत्वारिंशदधिकानि अष्टौ च योजनशतानि दी च एकोनविंशतिभागी योजनस्य विष्कम्भेण महाहिमवतो द्विरणविष्वाभमानन्चात अथवाहाऽऽ--दिसूत्रत्रयमाह-(तस्स बाहा इत्यादि) (तरस जीवा इत्यादि) अत्र यावत्यदात्- "पाईणपड़ीणायया दुहबोलणाराभुर सुद्धा पुरछिभिल्लाए लवणसमुह०जाव पुट्टा" इति गा यम / (तस्र घणमित्यादि) एवं सूत्रानुसारेण व्याख्ययम्। अथ निषधमे / विशेषगर्वि शिष्टि-(रुअग इत्यादि) अत्र यावत्पदात- "सचओ समंता'' इति ग्राम, शेषं प्राग्वत् / अथास्य देवक्रीडायोग्यत्वं वर्णयत्राह-(शिसह इत्यादि) अत्र यावत्पदात् आलिङ्गपुष्कराऽऽदिपदकदम्बक बोध्यम् / ज०४ वक्ष०ा स०। (तन्मध्यवर्त्तिचिकित्सहदात् शीतोदा नदी प्रत्यूद्धति यक्तव्यता 'तिगिच्छदह' शब्दे वक्ष्यते) (निषेधकूटाना कूड शब्द तृतीयमागे 622 पृष्ठ वक्तव्यतोक्ता) से केणद्वेणं भंते ! एवं वुचइ-णिसढे वासहरपव्वए, णिसढे वासहरपव्वए? गोयमा ! णिसढे ण वासहरपव्वर बहवे कूडा णिसहसंठाणसंठिआ उसभसंठाणसंठिआ णिसढे अइच्छदेवे महिड्डिए०जाव पलिओवमट्ठिइएपरिवसइ। से तेणटेणं गोयमा! एवं वुच्चइ-णिसढे वासहरपव्वए, णिसढे वासहरपव्वए।। (स केणडेणं) इत्यादि व्यक्तम् / नवरं निषेधवर्षधरपर्वरी बहूनि कूटानि निपधसंस्थानरांस्थितानि। तत्र नितरां सहने स्कन्धे पृष्ठे पासमारोपितभारमिति निषधा वृषभः, पृषोदराऽऽदित्वादिष्टरलपसिद्धिा तसंस्थान - संस्थितानि / एतदेव पर्यायान्तरेणाऽऽह-वृषभसंस्थित नि, निबधश्चात्र देव आधिपत्य परिपालयति, तेन निषधाऽऽकारकूट योगाग्निपधदेवयोगाद्वा निषध इति व्यवह्रियते इति / जे०४ वक्षः। स्था०। 'हा णिसा।" स्था०२ ठा०३1०।