SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ णिसढ 2137 - अभिधानराजेन्द्रः - भाग 4 णिसढ तस्स निसढस्स कुमारस्स उप्पिं पासायवरगयस्स तं महतो जणसदं च जहा जमाली०जाव धम्म सोचा निसम्म वंदा, नमसइ, नमसइत्ता एवं वयासी-सदहामि णं भंते ! निग्गंथं पावयणं जहा चित्तो०जाव सावगधम्म पडिवजति, पडिवजेत्ता पडिगते / तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमिस्स अंतेवासी वरदत्ते नामं अणगारे उराले० जाव विहरति / तेणं से वरदत्ते अणगारे निसढं कुमारं पासति, पासित्ता जातसड्ढे०जाव पञ्जुवासमाणे एवं वयासी-अह णं भंते ! निसढे कुमारे इढे इट्ठरूवे कंते कंतरूवे, एवं पिए मणुन्नए मणामे मणामरूवे सोमे सोमरूवे पियदंसणे सुरूवे, निसढे णं भंते ! कुमारे अयमेयारूवे मणुयइड्डिकिण्णा लद्धा किण्णा पत्ता पुच्छा? जहा सूरियाभस्स / एवं खलु वरदत्ता ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे रोहीमए नाम नगरे होत्था। रिद्धमेहवन्ने उजाणे मणिदित्तस्स जक्खस्स जक्खाययणे / तत्थ णं रोहीडए नगरे महब्बले नामं राया, पउमावई देवी। अन्नदा कयाई तंसि तारिसगंसि सयणिज्जंसि सीहे सुमिणे, एवं सुमिणं भाणियव्वं जहा महब्बलस्स, नवरं वीरंगतो नामं वत्तीसतो दोतो वत्तीसाए रायवरकन्नगाणं पाणिंजाव ओगिज्झमाणे ओगिज्झमाणे पाउसबरिसारत्तसरयहेमंत गिम्हवते छप्पि उउंजहा विभवे समाणे 2 इड्डे रिद्धे०जाव विहरति / तेणं कालेणं तेणं समएणं सिद्धत्थे नाम आयरिया जातिसंपन्ना, जहा केसी, नवरं बहुस्सुया बहुपरिवारा जेणेव रोहीडए नगरे, जेणेव मेहवन्ने उज्जाणे, जेणेव मणिदत्तस्स जक्खस्स जक्खाययणे,तेणेव उवागतंअहापडिरूवंजाव विहरति / परिसा निग्गया। तते णं तस्स वीरंगतस्स कुमारस्स उप्पिं पासायवरगयस्स तं महता जणसद च, जहा जमाली य, निग्गते धम्मं सोचा, नवरं देवाणुप्पिया ! अम्मापियरो आपुच्छामि, जहा जमाली तहेव निक्खंतोजाव अणगारे जाए०जाव गुत्तबंभयारी। तते णं से वीरंगते अणगारे सिद्धत्थाणं आयरियाणं अंतिए सामाइयमाइयाइं०जाव एक्कारस अंगाई अहिज्जति, अहिन्जित बहूई०जाव चउत्थ०जाव अप्पाणं भावेमाणे बहुपडिपुण्णाइं पणयालीसं वासाई सामण्णपरियागं पाउणित्ता दो मासियाए संलेहणाए संलेहित्ता अत्ताणं झुसित्ता सवीसं भत्तसई अणसणे छेदित्ता आलेइय समाहिपत्ते कालमासे कालं किचा बंभलोए कप्पे मणोरमविमाणे देवत्ताए उववन्ने / तत्थ णं अप्पेगइयाणं देवाणं दससागरोवमाई ठिई पण्णत्ता। तत्थ णं वीरंगयस्स देवस्स दस सागरोवमाइं ठिई पण्णत्ता से णं वीरंगते देवे ताओ देवलो गाओ आउक्खए०जाव अणंतरं चयं चइत्ता इहेव वारवईए नयरीए बलदेवस्स रन्नो रेवईए देवीए कुच्छिंसि पुत्तत्ताए उववन्ने। तते णं सा रेवती देवी तंसि तारिसगंसि सयणिज्जंसि सुमिण-दसणं० जावुप्पिं पासायवरगते विहरति / तं एवं खलु वरदत्ता ! णिसढेणं कुमारेणं अयमेयारूवे उराले मणुयइड्डी लद्धा पत्ता अभिसमण्णागया / पभू ण मंते ! निसढे कुमारे देवाणुप्पियसाणं अंतिएन्जाव पव्वइत्तए ? हंता ! पभू से एवं भंते ! वरदत्ते अणगारे०जाव अप्पाणं भावेमाणे विहरति ।तते णं अरहा अरिट्टनेमि अन्नदा कयाई वारवतीओ नगरीओ०जाव बहिया जणवयविहारे निसढे कुमारे समणोवासए जाए अभिगतजीवाजीवेजाव विहरति / तते णं से निसढे कुमारे अन्नदा कयाई जेणेव पोसहसाला, तेणेव उवागच्छइ, उवागच्छित्ता०जाव दब्भसंथारोवगते णं विहरति। तते णं तस्स निसढस्स कुमारस्सं पुव्वरत्तावरत्तधम्मजागरियं जागरमाणस्स इमेयारूवे अब्भत्थिए-धन्ना णं ते गामागरनगर०जाव संनिवेसा, जत्थ णं अरहा अरिट्ठनेमी विहरइ / धन्ना णं ते राईसर०जाव सत्थवहप्पभितिओ, जे णं अरिट्ठनेमि वंदंति, नमसंति०जाव पज्जुवासंति / जति णं अरिहा अरिट्ठनेमी पुव्वाणुपुट्विं नंदणवणे विहरेज्जा, तेणं अरिहं अरिट्ठनेमी वंदिजा०जाव पजुवासिज्जा / तते णं अरिट्ठनेमी निसढस्स कुमारस्स२ अयमेयारूवे अब्भत्थिए०जाव वियाणित्ता अट्ठारसहिं समणसहस्सेहिं जाव नंदणवणउजाणे, समोसरिता। परिसा निग्गया। तते णं निसढे कुमारे इमीसे कहाए लद्धढे समाणे हट्ठ०चाउग्धंटेणं आसरहेणं गते, जहा जमाली०जाव अम्मापियरो आपुच्छित्ता पव्वइए अणगारे०जाव गुत्तबंभयारी। तते णं से निसढे अणगारे अरिहंतो अरिट्ठनेमिस्स तहारूवाणं थेराणं अंतिए सामाइय-- माइयं एक्कारस अंगाई अहिज्जति, अहिञ्जित्ता बहूइंचउत्थछट्ट० जाव विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहुपडिपुण्णाई नव वासाइं सामन्नपरियागं पाउणंति, वायालीसाई भत्ताई अणसणं छेदेति, आलोइयपडिकंते समाहिपत्ते आणुपुव्वीए कालगते। तते ण से वरदत्ते अणगारे निसर्ट अणगारं कालगते जाणित्ता जेणेव अरहा अरिट्ठनेमी, तेणेव उवागच्छइ, उवागच्छइत्ता०जाव एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी णिसढे णामं अणगारे पगतिभद्दगे०जाव विणीओ, से णं भंते ! निसढे अणगारे कालमासे कालं किच्चा कहिं गए, कहिं उववन्ने? तते णं से अरहा अरिट्ठनेमी वरदत्तं अणगारं एवं वयासी-एवं खलु वरदत्ता ! ममं अंतेवासी निसढे नाम अणगारे पगइभद्दगे० जा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy