________________ णिसग्गसंमत्त 2136 - अभिधानराजेन्द्रः - भाग 4 णिसढ णिसग्गसम्मत्त न० (निसर्गसम्यक्त्व) निसर्गरुच्याख्ये सम्यक्त्वभेदे, आ०चू०। "णिसग्गो नाम समावो, जधा सावगपुत्तनत्तुयाणं कुलपरंप- | रागतं निसग्गत्तं भवति, जहा वा सयंभूरमणमत्थाणपडिमासंठिताणि साहुसावयाणि य पउमाणि मच्छरा वा दह्ण मा णं खओवसमेणं निसग्गसम्मत्तं भवति / तम्मूलं च देवलोगगमणं तेसिं भवति त्ति / ' आ०चू०१ अ०1 णिसज्जा स्त्री० (निषद्या) निषदनं निषद्या। आसने,प्रव०६७ द्वार। स०ा उपवेशने, व्य०४ उ०। उपवेशनविशेषे, स्था०ा सा च पञ्चधा-तत्र यस्या समंपादौ पुतौ च स्पृशतः सा समपादपुता१। यस्यां तु गोरिवोपवेशनं सा गोनिषधिका 2 / यत्र पुताभ्यामुपविष्टः सन् एकं पादमुत्पाट्याऽऽस्ते सा हस्तिशुण्डिका 31 पर्याऽर्धपर्यड् का च प्रसिद्धा 4-5 / स्था०ठा०१७०। "पलियंकनिसेज्जा य, सिणाणं सो भवजण।"निषद्या च गृहे एकानेकरूपा अनाचारः। दश०६ अ० निषीदन्त्यस्यामिति निषद्या। स्त्रीपशुपण्डकविवर्जिते स्वाध्यायभूम्यादौ, उत्त०१ अ०। णिसह त्रि०(निसृष्ट) परेणोत्सङ् कलिते, सूत्र०१ श्रु०१६ अ०। दत्ते, आचा०२ श्रु०१चू०१अ०५ उ०। ज्ञा०। णिसढ पुं०(निषध(ह)) नितरां सहते स्कन्धे पृष्ठे वा समारोपितं भारमिति निषधः / चं०प्र० 4 पाहु०। "निषधे धो ढः" ||8/1 / 126 / / इति निषधे धस्य ढः / प्रा०१ पाद / बलीवर्दे, सू०प्र० 4 पाहु०। बलदेवस्य रेवत्यामुत्पन्ने पुत्रे, नि०। जति णं भंते ! समणेणंजाव दुवालस अज्झयणा पण्णत्ता / पढमस्स णं भंते ! उक्खेवओ / एवं खलु जंबू ! तेणं कालेणं तेणं समएणं वारवई नाम नगरी होत्था; दुवालसजोयणाऽऽयामा० जाव पचक्खं देवलोयभूया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा। तीसे णं वारवईए नगरीए बहिया उत्तरपुरच्छिमे दिसिभाए एत्थ णं रेवईए णामं पव्वए होत्था, तुंगे गगणतलमणुल्लिहंतसिहरे नाणाविहरुक्खगुच्छगुम्मलतावल्लीपरिगताभिरामे हंसमियमयूरकोंचसारसकागमयणसालाकोइलकुलोवचिए तडकडगविउयरओब्भरपव्वतसिहरे पउरे अच्छरगणदेवसंघविज्जाहरमिहुणसन्निवित्ते निच्चत्थणए दसारवरवीरे पुरिसतेल्लोकबलवग्गाणं सोमे सुभए पियदंसणे सुरूवे पासादीए०जाव पडिरूवे। तस्सणं रेवयगस्स पव्वयस्स अदूरसामंते एत्थ णं नंदणवणे नामं उज्जाणे होत्था / सव्वओ य पुप्फ०जाव दरिसणिज्जे / तत्थ णं नंदणवणे उज्जाणे सुरप्पियस्स जक्खस्स जक्खायतणे होत्था, चिरातीए०जाव बहुजणे आगम्ममचेति सुरप्पियं जक्खाययणं / से णं सुरप्पिए जक्खा- | ययणे एगेणं महता वणसंहेणं सव्वओ समंता संपरिक्खित्ते जहा पुणभद्देजाव सिलापट्टए, तत्थ णं वारवईए नवरीए कण्हे नाम वासु देवे राया होत्था०जाव पासमाणे विहरति / से णं तत्थ समुद्दविजयपामोक्खाणं दसण्हं दसाराणं, बलदेवपामोक्खाणं पंचण्हं महावीराणं, उग्गसेणपामोक्खाणं सोलसहं राईसरसहस्साणं पजुण्णपामोक्खाणं अद्धट्ठाणं कुमारकोडीणं सव्वया सद्धीउ दुइंतसाहस्सीणं वीरसेणपामोक्खाणं एकवीसए वीरसाहस्सीणं, रुप्पिणिपामोक्खाणं सोलसण्हं देवीसहस्साणं, अणंगसेणापामोक्खाणं अणेगाणं गणियासहस्साणं अन्नेसिं च बहूणं राईसरसत्थवाहप्पमिईणं वेयडगिरिसागरमेरागस्स दाहिणड्डभरहस्स आहेवचं०जाव विहरति / तत्थ णं वारवईए बलदेवे नाम राया होत्था, महताजाव रज्जं पासाएमाणे विहरति / तस्स णं बलदेवस्स रन्नो रेवई नामं देवी होत्था, सुकुमाला० जाव विहरति / तते णं सा रेवती देवी अन्नदा कदाई तंसि तारिसगंसि सयणिज्जंसिजाव सीहं सुमिणे पासत्ता एवं सुमिणदंसणपरिकहणं, कलाओ जहा महाबलस्स पन्नासओ दोतो पन्नासा रायवरकन्नगाणं एगदिवसेणं पाणिं नवरं निसढे नामंजाव उप्पिं पासादं विहरति / तेणं कालेणं तेणं समएणं अरहा अरिहनेमी आदिकरे दसधणूई वण्णओ०जाव समोसरिते। परिसा निग्गया। तते णं से कण्हे वासुदेवे इमीसे कहाए लद्धढे समाणे हद्वतुढे कोडुंबियपुरिसं सद्दावेइ, सद्दावेइत्ता एवं वयासी-खिप्पामेव भो दुवाणुप्पिया ! सभाए सुहम्माए समुदाणियं भेरिं तालेहि। तते णं से कोडुंबियपुरिसे०जाव पडिसुणित्ता जेणेव सदं सुणेइ, तेणेव उवागच्छइ, उवागच्छित्ता समुदाणियं भेरिं महता महता सद्देणं ताले ति। तते णं तीसे सामुदाणियाए भेरीए महता महता सद्देणं तालियाए समाणी समुद्दविजयपामुक्खा दस दसारा देवीओ भाणियव्वाओ०जाव अणंगसेणापामोक्खा अणेगा गणियासहस्सा, अन्ने य बहवे राईसर०जाव सत्थवाहप्पभिइओ पहायाजाव पायच्छित्ता सव्वालंकारविभूसिया जहाविभवइड्डिसक्कारसमुदएणं अप्पेगइया हयगया० जाव पुरिसवग्गुरा परिक्खित्ता जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ, उवागच्छइत्ता करतलकण्हं वासुदेवंस विजएणं बद्धावेति / तते ण से कण्हे वासुदेवे कोडु विए एवं वयासी खिप्पामेव भो देवाणु प्पिया ! अभिसे कं हत्थिकप्पे हयगयरह०जाव पचप्पिणंति / तते णं से कण्हे वासुदेव मजणघरे जाव दुरूढे अट्ठमंगलगा,जहा कूणिओ, सेयवरचा-मरेहिं उद्धृव्वमाणे हिं उद्धृवमाणे हिं समुद्दविजय पामुक्खे हिं दसहिं दसाराहिं०जाव सत्थवाइपभितीहिं सद्धिं सं परिवुड़े सव्व ड्डिएजाव रवेणं वारवईणगरं मज्झं मज्झेणं, सेसं जहा कूणिओ०जाव पजुवासति / तते णं