SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ णिदिवइय 2132 - अभिधानराजेन्द्रः - भाग 4 णिव्विट्ठकाइय कारतायां तु महदपि तद्भग्नं भवति / पालनाभनौ चार्थानर्थकरा- करम्बरूपं ज्ञायते, तद् घटिकाद्वयादनु निर्विकृतिकं भवति / यच दधि वित्याकाराः समाश्रयणीया भवन्तीति गाथाऽर्थः / / 12|| दुग्धं वा "दुद्धं दहि चउरंगुल'' इत्यनुसारेण कूराऽऽदिमिश्र विधीयते, उक्त आकारविधिः / पञ्चा०५ विव०ाल०प्र०ा पं०व०॥ तद्भाष्यावरिवचनात्पर्यु-षितंसद् निर्विकृत्तिकं भवतीति / प्र० 77 / ___ अथ येषु निर्विकृतिकं प्रायश्चित्तं, तान्याह सेन० 3 उल्ला०। श्रावकस्य निर्विकृतिकप्रत्याख्याने यतिवद् इत्तरठविए सुहुमे, ससणिद्ध सरक्खमक्खिए चेव। निर्विकृतिक कल्पते, न वेति प्रश्ने, उत्तरम्-यतिनां श्रावकाणां च मीसपरंपरठाविया-इवीयाइएसु वाऽविगई।।४३11 मुख्यवृत्त्या निर्विकृतिकं न कल्पते, कारणेतु कल्पते, एवंविधान्यक्षराणि शास्त्रे सन्ति, तस्मात् श्राद्धः कदाचिन्निर्विकृतिकप्रत्याख्यानं करोति, इत्वरस्थापनायां सूक्ष्मप्राभृतिकायां सस्निग्धम्रक्षिते सरजस्कम्रक्षिते तस्य न कल्पते, बद्धतपसि तु कल्पते, कारणत्वात्, एकान्तेन निषेधो च मिश्रपरम्परस्थापिताऽऽदिषु, मिश्राः सचित्ताचित्तरूपाः पृथिवयप्तेजो ज्ञातो नास्ति, यतिनां तु पर्वाऽऽदिषु पुनः पुनस्तत्प्रत्याख्यानकरणात्कवायुप्रत्येकानन्तवनस्पतित्रसाः, तेषु परम्परं व्यवहितं निक्षिप्तम् / ल्पते इति ।४५२०प्र०। सेन०३ उल्ला०। बहुतरे दुग्धे दधिन वा आदिशब्दापिहितसंहृतछर्दितानि, तेषु (वीयाइएसु व ति) यत्राल्पतरान् तन्दुलान् प्रक्षिपति, तदुग्धंतद्दधिवा निर्विकृतिकं भवति, प्रत्येकवीजेष्वचित्तबीजेषु वाऽनन्तरपरम्परनिक्षिप्तपिहितसंहृतच्छ न वेति प्रश्श्रे-उत्तरम्- "दहिखीरबहुअप्पतंदुल" इति भाष्यगाथावचर्दितेषु बीजान्मिश्रच अविकृतिपरित्यागप्रायश्चित्तमित्यर्थः। वाशब्दाच नादल्पतन्दुलप्रक्षेपेऽपि तद् दुग्धं तद्दध्यपि निर्विकृतिकं भवतीति ज्ञायते "छक्कायवग्नहत्था, समणट्ठा निक्खिवित्तु ते चेव। इति। 457 प्र०ा सेन०३उल्ला० श्राद्धानामाचाम्लमध्ये निर्विकृतिमध्ये घट्टती गाहंती आरंभंती इ सड्ढाणं " // 1 // इत्यपि ज्ञेयम्। च उष्णोदकं प्रासुकं च वारि शुद्ध्यति, न वेति प्रश्ने, उत्तरम्-उभयमपि अस्यार्थः-षट्कायव्यग्रहस्ता श्रमणार्थमुत्थाय षट्कायान भुवि निक्षिप्य | शुद्ध्यति / 476 प्र०ा सेन० ३उल्ला पुनस्तानेव घट्टयन्ती तत्संघट्ट कुर्वाणा गाहमाना विलोडनेन इतस्ततो णिव्विगप्प पुं०(निर्विकल्प) निःसन्दिग्धे, ग०२ अधिवागतशड्के, ग०२ विक्षेपणेन अगाढं गाढं चापरितापयन्ती आरम्भमाणा षट्कायोपद्रवं | अधिवा "अस्थि त्ति निविगप्पो।" दश०४ अ० निष्क्रान्ताशेषभेदकर्माऽऽरम्भं कुर्वती दात्री यदि ददाति, ततो ग्रहीतुः साधोः स्वस्थानं स्वरूपे,सम्म०१ काण्ड प्रायश्चित्तं भवति / अयमभिप्रायः-जीतकल्पे यस्यापराधस्य णिव्यिगिच्छ न०(निर्विचिकित्स्य) निर्गता विचिकित्सा निर्विचि-कित्सा, यत्प्रायश्चित्तमुक्तमस्ति, तत्तस्य स्वस्थानं, ततश्च दात्र्याः पृथिव्यप्तेजोवा- तस्य भावो निर्विचिकित्स्यम्। फलं प्रति संवेहाकरणे, उत्त० 28 अ०॥ युप्रत्येकवनस्पतिसंघट्टाऽऽगाढपरितापोपद्रवान् कुर्वत्याः, सकाशाद् निर्विचिकित्स त्रि०ा विचिकित्सा मतिविभ्रमो, निर्गता विचिकित्सा ग्रहीतुः निर्विकृतिपुरिमैकाशनाचामाम्लानि, अनन्तवनस्पतिविकले यस्मादसौ निर्विचिकित्सः। साध्वेव जिनदर्शनं, किंतु प्रवृत्तस्यापि सतो न्द्रियसंघट्टाऽऽदीन् कुर्वत्याः पार्वादादातुः पुरिमैकाशनाचामाम्लक्षप- ममास्मात्फलं भविष्यतीति वा, नवा, कृवीबलाऽऽदिक्रियासूभयथाऽणानि, पञ्चेन्द्रियसंघट्टाऽऽदीन् कुर्वत्याः प्रायश्चित्तग्राहकस्य एकाशनाचा- प्युब्धेरिति कुविकल्परहिते, धन ह्यविकल उपाय उपेयवस्तुपरिमाम्लक्षपणैककल्याणकानि प्रायश्चित्तं भवतीत्यर्थः 1 उक्तं षट्च- प्रापको न भवतीति संजातनिश्चये, ध०१अधि० ग०। प्रव०। व्य० त्वारिंशद्दोषप्रायश्चित्तम्। मूलकर्मप्रायश्चित्तं त्वष्टमप्रायश्चित्तमध्ये भणिष्यते विचिकित्सारूपाऽतिचाररहितसम्यक्त्वे, दश०३अ०। फलं प्रति |143|| निःशके, दशा०१०अ० इहानन्तरं सूत्रगाथायां निर्विकृतिप्रायश्चित्तमुक्तं, ततस्तत्प्र- णिव्विगिय न०(निर्विकृतिक) णिव्विइय' शब्दार्थे , प्रव०२ द्वार। स्तावादन्यदपि निर्विकृतिशोध्यमाह णिटिवग्ध अव्य० (निर्विघ्न) विघ्नाभावे, ''सीसपवित्तिनिमित्तं, सहसाऽणाभोगेण व, जेसु पडिक्कमणमभिहियं तेसु / निविग्धत्थं च।" अनु०। आभोगेण वि बहुसो, अइप्पमाणे य निव्विगई // 44!! णिविट्ठ त्रि०(निर्विष्ट) आसेवितविवक्षितचारित्रे अनुपारिहारिके, सहसाऽनाभोगः प्रागुक्तस्वरूपः, सहसाऽनाभोगेन वा वासितचित्तेषु / स्था०३ टा०४उ०। अनु०। उचिते, देना० 4 वर्ग 34 गाथा। स्थानकेषु प्रतिक्रमणार्ह प्रायश्चित्तमभिहितं, तेषु स्थानकेषु मध्ये णिविट्ठकप्पट्टिइ स्त्री०(निर्विष्कल्पस्थिति) निर्विष्टा-आसेविआभोगेनापि, कोऽर्थः? जानन्नपि बहु स पुनर्यदासेवते, अतृप्यन् तविवक्षितचारित्राऽनुपारिहारिका इत्यर्थः / तत्कल्पस्थितिः। अतिमात्रं वा तदेवाऽऽसेवते तत्र सर्वत्र निर्विकृतिक प्रायश्चित्तम् // 44 // स्थितिभेदे, स्था०३ ठा०४ उ० निर्विष्टकांयिके, (तद्विषयके) यथा जीत०। निर्गतो घृताऽऽदिविकृतिभ्यो यः स निर्विकृतिकः। स्था०५ / प्रतिदिनमायाममात्रतया भिक्षा तथैवेति / उक्तं च-"कप्पविया वि ठा०१उ०। विनिर्गतविकृतिपरिभोगे, दश०। "अमञ्जमंसासि अमच्छरी पइदिणं,करें ति एमेव चायामा।"स्था०३ टा०४उ०। अ, अभिक्खणं निविगइं गया य / (7)" दश०२ चूला निर्गतघृता- णिव्विट्ठकाइय पुं०(निर्विष्टकायिक) निर्विष्टः-आसेवितः प्रस्तुततया ऽऽदिविकृतिके, औ०। दधि गृहस्थैरोदनाऽऽदिना संसृष्टं तद्दिने विशेषः, कायो येषां ते निर्विष्ट कायाः, त एव स्वार्थ प्रहरानन्तरं निर्विकृतिकं भवति,तथा दुग्धमपि राद्धकूरपृथुकाऽऽदिना कप्रत्ययोपादानान्निर्विष्टकायिकाः, तदभेदादिदमपि (चारित्रमपि) संसृष्टं निर्विकृतिकं भवति, न वा? इति प्रश्रे, उत्तरम्-- कूरमिश्र दधि / निर्विष्ट कायिकम् / अनु०। विशे०। बृ०।निर्विशमानकानुच--
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy