________________ णिविट्ठकाइय 2133- अमिधानराजेन्द्रः - भाग 4 णिव्वुअ रकेषु, भ०२५ श०७ उापं०सं०ा आसेवितविवक्षितचारित्रका-यिकेषु, णाणं च दंसणं वा, तहा चरित्तं समितिगुत्तीओ। तदन्वयव्यतिरेकाच्चारित्रभेदे च / कर्म४ कर्म०। (''परिहार" शब्दे चैषां एक्कासीतिपदेहि, णिव्विस-णिव्वेसणार्कप्पो।। व्याख्या वक्ष्यते) छविहकप्पाऽऽदीया, वायालं ताओं पंचवीसाए। णिटिवण्ण त्रि०(निर्विण्ण) खिन्ने, जीत०। "जो एत्तियं पि चित्ते, इच्छइ मेलीणा उ भवंती, एकासीती भवे भेदा। सो को न णिविण्णो?'' आचा०१ श्रु०३ अ०३उ०। णवरं छव्दिहकप्पे, वीसतिकप्पे य णामठवणाओ। णिविण्णचार त्रि०(निर्विण्णचार) चरणं चारोऽनुष्ठानं, निर्विण्णस्य चारो मोत्तुं सेसा सवे,एकासीती तु मेलीणा।। निर्विण्णचारः; सोऽस्यास्तीति निर्विण्णचारी। खिन्ने, "से णिविण्णचारी एवं सव्वोसिम्मी, णिव्विसमाणस्स णिव्विसणकप्पो। अरते पयासु।" आचा०१ श्रु०५ अ०३३०। एतेसिं पुण कतरो, महिड्डिओ होइ सव्वेसिं / / पं०भा०। णिविण्णवरा स्त्री०(निर्विण्णवरा) निर्विण्णा वराः परिणेतारो यस्याः (नाणं च दंसणं च गाहा) नाणे त्ति दसणप्पभावणेसु य तवजुत्तयाएय स्य निर्विण्णवरा। वरवर्जितायाम्, ज्ञा०२ श्रु०१ वर्ग। पंचविहचरित्तजुत्तयाए य समिइगुत्तीहि य उवउत्तयाए अणुपालेंति णिविण्णाण त्रि०(निर्विज्ञान) बलीवर्दवत् (आव०५अ०) विशिष्ट एयासीइपएहिं / कयरे पुण एकासीइकप्पा? उच्यते-छव्विहकप्पस्स ज्ञानरहिते, तं। वीसइविहकप्परस य नामठवणाकप्पो अ वि नेऊण सेसा छविहणिव्विति स्त्री०(निर्वृति) कर्णशष्कुलिकाऽऽदावाकारे द्रव्येन्द्रियभेदे, सत्तविह-दसविह-वीसविहा वायालीस त्ति एगट्ठ मेलिया एकासीइकप्पा विशे० नं० निर्वृतिराभ्यन्तरबाह्यभेदाद् द्विधैव। निर्चर्त्यत इति निवृतिः / होति। एए समं णिव्विसमाणस्स णिव्वेसकप्पो भवइ / एस णिव्विसणकप्पो। केन निर्वय॑ते? कर्मणा / तत्रोत्सेधाङ्गुलासङ्घयेयभागप्रतानानां पं०चून शुद्धानामात्मप्रदेशानां प्रतिनियतचक्षुरादीन्द्रियसंस्थानेनावस्थिता णिव्विसमाण पुं०(निर्विशमान) परिहारविशुद्धिकल्पं वहमानेषु, स्था०६ वृतिरभ्यन्तरा निर्वृतिः। तेष्वेवाऽऽत्मप्रदेशेष्विन्द्रियव्यपदेशभाक्षु यः ठा| भग प्रतिनियतसंस्थानो निर्माणनाम्ना पुद्गलविपाकिना वर्द्धकिसंस्थानीयेन णिव्विसमाणकप्पट्ठिइ स्त्री०(निर्विशमानकल्पस्थिति) निर्विशमाना आरचितः कर्णशष्कुल्यादिविशेषः, अङ्गोपाङ्गनाम्नाच निष्पादित इति ये परिहारविशुद्धितपोऽनुचरन्ति, पारिहारिका इत्यर्थः, तेषां कल्प बाह्यनिर्वृतिः। आचा०१ श्रु०२ अ०१उ०। स्थाo स्थितिः। परिहारकल्पस्थितौ, स्था०। यथा ग्रीष्मशीतवर्षाकालेषु क्रमेण णिव्वितिलक्खण त्रि०(निर्वृतिलक्षण) सर्वसावद्ययोगोपरमस्वभावे, तपो जघन्यं चतुर्थषष्ठाष्टमाऽऽदि, मध्यम षष्ठाऽऽदीनि, उत्कृष्टमष्टमाऽऽपा० इयत्ताऽवगमरूपे, अनु०॥ दीनीति, पारणे चायाममा एवं पिण्डेषणासप्तके चाद्ययोरग्रह एवेतिपञ्चसु णिटिवदुगुंछ त्रि०(निर्विजुगुप्स) जुगुप्सारहिते, विद्वज्जुगुप्सानाम- पुनरेकया भक्तमेकया च पानकमित्येवं द्वयोरभिग्रह इति। सम्यक्त्वातिचाररहिते, ध०१ अधिक। उक्तं चणिव्विद्ध (देशी) सुप्तोत्थिते, निराशे, उद्भटे, नृशंसे च। देवना०४ वर्ग 48 "दस अटुं दस छटुं, अट्ठव य छट्ठ चउरोय। गाथा। उक्कोसमज्झिमजहन्नगा उ वासासिसिरगिम्हे / / 1 / / णिविभाग त्रि०(निर्विभाग) भागरहिते, भागाः परमाणवः। दर्श० 5 तत्व। पारणगे आयाम, पंचसु गहाँ दोसुऽभिग्गहो भिक्खा // " णिव्वियार त्रि०(निर्विकार) निर्गतो विकारः कामोन्मादलक्षणो यस्मादसौ स्था०३ ठा०४उ०ा पञ्चा निर्विकारः। विकाररहिते, "इमस्स धम्मस्स णिब्वियारस्स निविति णिव्विसमाणय पुं०(निर्विशमानक) विवक्षित (परिहार) तपोलक्खणस्स।''पा०। इन्द्रियमनोविकाररहिते, ध०३ अधिवा कोपाऽऽ विशेषाऽऽसेवके, प्रव०६६ द्वार / कर्म०। पं०सं०। साधौ, तदव्य-- दिविकाररहिते, संथा। तिरेकाचारित्रभेदे च। विशेष अनु०। बृ०(अत्र 'परिहार' शब्दो वीक्ष्यः) णिटिवयारसमाहि पुं०(निर्विकारसमाधि) आलम्बने देशकाल णिविसय त्रि०(निर्विषय) विषयाभिलाषरहिते, उत्त० 14 अ०॥ धर्मावच्छेद विना धर्मिमात्राऽवभासित्वेन भावनायाम्, समाधिभेदे, शब्दाऽऽदिविषयरहिते, उत्त०पाई०१४ अ० निर्गोचरे, अनर्थके, द्वा०२० द्वाज "वइमेत्तं णिव्विसयं, दोसा य मुंसति विन्नेयं / ' पञ्चा० 12 विव०। णिदिवस त्रि० (निर्विष) विषरहिते, "णिव्विसं पंडुरं मंसं।" औ०। देशान्निष्क्रान्ते,प्रश्न०३ आश्र० द्वार / "पुत्तदारे य णिव्विसए करेइ।" णिविसंत त्रि० (निर्विशत्) समस्तं प्रवेशयति. अपरिभुञ्जमाने, ___ आ०म०१अ०२खण्ड। अनासेवमाने, स्था०५ ठा०१उ०। णिविसी स्त्री०(निर्विषी) महौषधिभेदे,ती०६ कल्प। णिव्विसणकप्प पुं०(निर्विशनकल्प) निर्विशमानकल्पस्थितौ, पं०भा०। | णिव्विसेस त्रि०(निर्विशेष) विशेषवर्जिते, तं०। अपवादोत्सर्गज्येइयाणि णिव्विसणकप्पो ठेतराऽऽदिविशेषरहिते, त०] ......................, अहुणा वोच्छामि णिव्विसणकप्पं। णिव्वुअ त्रि० (निर्वृत) नि-वृ-क्तः / "उदृत्वादी" ||8|11131 // जह निव्विसंति समणा, सम्मं तु गुरूवएसेणं। इत्यादेब्रत उध्वम् / प्रा० 1 पाद / क्रोधाऽऽद्यपगमने