________________ णिव्विइय 2130- अभिधानराजेन्द्रः - भाग 4 णिदिवइय माणप्रत्याख्यानस्यापि संग्रहो भवति, यतस्तत्रापित एव तथैवा-ऽऽकारा भवन्ति / यथा एकाशनकस्य, पौरुष्याः पूर्वार्द्धस्य च सूत्रे आकारा अभिदधिरे, परं व्याशनकस्य, सार्द्धपौरुष्या अपार्द्धस्य च प्रत्याख्यानस्यत एव भवन्तीति प्रत्याख्यान सूत्रानभिहितमपि भवति, अप्रमादवृद्धः सर्वत्र संभवादित्यदोषः। ननु निर्विकृतिके विकृतिपरिमाणे वा प्रत्याख्याने काष्टी, क वा नव आकारा भवन्ति? इत्याहनवणीओगाहिमगे, अद्दवदहिपिसियधयगुडे चेव। नव आगारा एसिं, सेसदवाणं च अद्वैव / / 207 / / नवनीते मक्षणके, अवगाहिमके च पक्वान्ने, अद्रवदधिपिशितघृत-गुडे चैव। अद्रवग्रहणं सर्वत्र सम्बन्धनीयमानवच आकाराः (एसिति) अमीषां विकृतिविशेषाणां भवन्ति / शेषाणां तु द्रवरूपाणामष्टेवाऽऽकाराः / अयमभिप्रायः यत्रोत्क्षिप्तविवेकोऽद्रवरूपाणां नवनीतगुडाऽऽदीनां कर्तु शक्यते, तत्र नवाऽऽकाराः, द्रवरूपाणां तु विकृतीनामुद्धर्तुमशक्यानामशावाकारा इति। प्रव०४ द्वार। आव०नि०। आकाराःपंचेव य खीराऽऽइं, चत्तारि दहीणि सप्पि नवणीए। चत्तारि अतेल्लाई, दो विअड़े फासिए दुन्नि / / 58 / / महुपुग्गलाइँ तिन्नि उ, चलचलओगाहिमं तु जं पक्कं / एएसिं संसहूं, वुच्छामि अहाणुपुर्वीए।।५६।। इदं विकृतिस्वरूपप्रतिपादकं गाथाद्वयं गतार्थमेव। अधुना एतदा-कारा व्याख्यायन्ते-तथा-''अणाभोगसहसाकारा तहेव, लेवालेवो पुण जहाऽऽयंबिलो तहेव दहव्यो। गिहत्थसंसट्टो बहुवत्तव्यो ति गाहाहिं भण्णइ। ताओ पुण इमाओ-- खीरदहीविअडाणं, चत्तारि उ अंगुलाई संसहूं। फाणियतेल्लघयाणं, अंगुलमेगं तु संसह्र / / 6 / / महुपुग्गलरसयाणं, अटुंगुलयं तु होइ संसटुं। गुलपुग्गलनवणीयं, अद्दामलगं तु संसटुं // 61 / / गिहत्थसंसठुस्स इमो विही--खीरेण कुसणिओ कूरो जइ लब्भइ, तस्स जइ कुंडगस्स ओयणाओ चत्तारि अंगुलाणि दुद्ध, ताहे निविगइयस्स कप्पड़, पंचमं चाऽऽरद्धं विगती य, एवं दधिस्स वि, वियडस्स वि, केसु वि विसएसु वियडेण मीसिज्जइ ओयणो, ओगाहिमओवा फाणियगुलस्स तेल्लघयाण या एएहि कुसणिए जइ अंगुलं उवरि अत्थइ, तो वट्टइ, परेण न वट्टइ। महुस्स, पोग्गलरसगस्सय अद्धंगुलेण संसट्टे होइ, पिंडगुलस्स पुग्गलससनवणीयस्स अद्दामलगमेत्तं संसट्ठ। जइ बहूणि एयप्पमाणाणि कप्पइ. एणं पि बहु न कप्पइ। इति गाथाद्वयार्थः।।६१।। उक्खित्तविवेगो जहा आयंबिले जं उद्धरिउ तीरइ, सेसेसु नत्थि, पडुच मक्खियं पुणजइ अंगुलीए गहाय मक्खेइ तेल्लेण वा घएण वा, ताहे नि वगइयस्स कप्पइ, अह धाराए छुडभइ, मणाग पिन कप्पइ इयाणिं पारिद्वावणियागारो-सो पुण एगासणएगट्ठाणाइसाधारणो ति कटु विसेसेण परूविज्जइ, इति तन्निरूपणार्थमाहआयंविल्लमणायं-बिले चउत्थाइबालवुड्डसहू। असहू अणहिंडिअए, पाहुणगनिमंतणा बलिआ।॥६२। विहिगहि विहिभुत्तं, उच्चरिअंजं भवे असणमाई। तं गुरु णाणुण्णायं, कप्पइ आयंबिलाईणं / / 63 / / चउरो अहो ति भंगा, पढमे भंगम्मि होइ आवलिआ। इत्ता अतइअभंगे, आवलिआ होइ नायव्वा / / 64 / / यद्वाऽत्रान्तरे प्रबुद्ध इव चोदकः पृच्छति-अहो! तावद्भगवता "एगासणएगट्ठाणगआयंबिलचउत्थछट्ठऽहमणिव्विइएसु पारिट्ठाव-णियागारो वन्निओ, नपुण जाणामि केरिसस्स साहुस्स पारिट्ठाव-णियं दायव्वं, न दायव्वं वा? आयरिओ भणइ-(आयंबिल्लमणायंविले गाहा) पारिट्ठावणियाभुंजणे जोग्गा साहू दुविहा-आयंबिलगा, अणायंबिलगा य। आयंबिलग विरहियाएगासणेगट्ठाणचउत्थछट्ठऽट्ठमनिव्विगइपजवसाणा दसमभत्तिगादीणं मंडलिए उव्वरिए पारिट्ठावणियं न कप्पइ दाउं, तेसिं पेज, उण्हयं वा दिजइ / अवि य-तेसिं देवया व होज-एगो आयंबिल्लिओ. एगो चउत्थभत्तिओहोज। कयरस्स दायव्यं? चउत्थभत्तियस्स / सो दुविहो-बालो, वुड्डो य / बालस्स य दायव्वं / बालो दुविहो-सहू, असहू य / असहुस्स दायव्वं / असहू दुविहो-हिंडियगो, अहिंडियगो या हिंडियस्स दायव्वं। हिंडियओ दुविहोवत्थव्वगो, पाहुणगो य। पाहुणगस्स दायव्वं / एवं ताव चउत्थभत्ते बालो असहू अहिंडिओ पाहुणगोपारिट्ठावणियं भुंजाविजइ।१। तस्स असइ बालो असहू हिंडिओ वत्थव्वो।श तस्स असति बालो असहू अहिंडिओ पाहुणगो।३। तस्स असति बालो असहू अहिंडिओ वत्थव्वो। 4 / एवमेतेण करणोवाएण चउहं एएहिं सोलस आवलिया भंगा भासियव्या। तत्थ पढमभंगियस्सदायव्वं, तस्सासति वितियस्सदायट्वं; तरसासइ तइयस्सा एवं०जाव चरिमस्स दायव्वं / पउरपारिट्टावणियाए वा सव्वेसिं दायट्वं / एवं आयंबिलियन्स छट्टभत्तियस्ससोलस भंगा विभासा। एवं आयंविलियस्स अट्ठमभत्तियस्स सोलस भंगा / एवं आयंबिलियस्स निव्विगइयस्स सोलस भंगा, नवरं आयबिलियस्स दायव्वं / एवं आयंबिलियस्स एकासणियस्स सालस भंगा / एवं आयंबिलियरस एगट्ठाणियस्स सोलस भंगा / एवमेए आयंबिलउ-खेवगसंजोगेसु सव्वग्गेणं छन्नउई आवलिया भवंति। आयंबिलि-गउक्खेवगो गओ। एगो चउत्थभत्तिओ, एगो छट्ठभत्तिओ, एत्थ वि सोलस, नवरं छट्ठभत्तियस्स दायव्यं / एवं चउत्थभत्तियस्स अट्ठमभत्तिअस्स वि सोलस भंगा। एगो एगासणिओ, एगो एगट्ठा-णिओ, एगट्ठाणियस्स दायव्वं, एत्थ वि सोलस / एगो एगासणिओ, एगो निविगइओ, एगासणियस्स दायव्वं, एत्थ वि सोलस। एगो एगट्ठाणिओ, एगो निविगइओ, एगट्ठाणियस्स दायव्वं, एत्थ वि सोलस जाय त्ति गाथार्थः ।६शतं पुण पारिट्ठावणियं जहाविधीए गहियं विधिभुत्तं सेसंच तेसिं दिजइ / तत्र (विधिगहियं विधिभुत्तं गाहा) विहिगहियं नामअलुद्धेण उग्गमियं पच्छा मंडलीएकड्ययरग (च्छेद)सीहखइएण वा विहीए भुत्तं, एवंविधं पारिट्ठावणियं / जाहे गुरू भणइ-अज्जो ! इमं पारिट्ठावणियं इच्छाकारेण भुंजाहि ति, ताहे से कप्पति वंदणं दाउं संदिसावेउं भोत्तव्यं ति / तत्थ चउभंगविभासा ।६३(चउरो य हॉति गाहा) विहिगहियं विहिभुत्तं 1, विहिगहियं अविहिभुत्तं 2, अविहिगहियं विहिभुत्तं३, अविहिगहियं अविहिभुत्तं४ / तत्थ पढमभंगोभिक्खं साधू हिंडति, तेण य अलुद्धेण बाहिं संजोवणादोसेण विप्पजढेण ओहारियं भत्तपाणं, पच्छा मं