________________ णिव्वाणगमणपज्जवसाणफल 2126 - अभिधानराजेन्द्रः - भाग 4 णिव्विइय चयस्स णिव्वाणगमणपञ्जवसाणफलस्स इमस्स धम्मस्स / ' | णिव्वाणाऽऽवेस पुं०(निर्वाणाऽऽवेश) मोक्षाऽऽवेशे, "यथाप्रकारा ध०२अधि। यावन्तः, संसाराऽऽवेशहेतवः / तावन्तस्तद्विपर्यासाः, निर्वाणाणिव्वाणणगर न०(निर्वाणनगर) निर्वाणपुरे, द०प० 'धम्म जिणपण्णत्तं, ___ऽऽवेशहेतवः / / 1 / / '' सूत्र०१ श्रु०१२ अ०। सम्ममिणं सहामि तिविहेणं / तसथावरभूअहियं, पंथं निव्वाणनगरस्स | णिवाणि(ण) पुं०(निर्वाणिन्) अतीतायामुत्सर्पिण्यां जाते भरत-क्षेत्रजे ||1 // " द०प०। द्वितीये तीर्थकरे,प्रव०७ द्वार। णिव्वाणपय न०(निर्वाणपद) निष्कर्मताहेतुपदे, अष्ट०५ अष्टा णिव्वाणी स्त्री०(निर्वाणी) श्रीशान्तिनाथस्य शासनदेव्याम्, प्रव० 27 णिव्वाणपसाहण न०(निर्वाणप्रसाधन) मोक्षसाधने, पं०व०३द्वारा द्वार / सा च कनकरुचिः पद्माऽऽसना चतुर्भुजा पुस्तकोत्मल-युक्तणिव्वाणपुर न०(निर्वाणपुर) ईषत्प्राग्भाराऽऽख्ये सिद्धिपत्तने, आव०४ दक्षिणपाणिद्वया, कमण्डलुकमलकलितवामकरद्ववा च। प्रव० 27 द्वार। अादर्श०। णिव्याव पुं०(निर्वाप) शाकघृताऽऽदिपरिमाणे, नि०चू०१ उ०। णिव्वाणभावि (ण) त्रि०(निर्वाणभाविन्) निर्वाणे भविष्यतीति | णिव्वावक हा स्त्री० (निर्वापकथा) एतावन्तस्तत्र पक्वान्नभेदाः, निर्वाणभावी। भव्ये, विशेष व्यञ्जनभेदा वेति भक्तकथायाम्, स्था०४ ठा०२ उ०। णिव्वाणभूय त्रि०(निर्वाणभूत) असावद्यानुष्ठानभूते, सूत्राणिव्वाणभूए णिव्वावण न०(निर्वापण) विध्यापने, दश०४ अ० अभावाऽऽपादने, य परिवएजा।' अस्यायमर्थः यथा हि निर्वृतौ निर्व्यापारत्वात् दश०८०। कस्यचिदुपघातेन वर्तते, एवं साधुरपि सावद्यानुष्ठानरहितः परि समन्ताद् णिव्वावार त्रि०(निर्व्यापार) व्यापारान्निर्गतो निर्व्यापारः / निरारम्भे, व्रजेदिति। सूत्र०१ श्रु०१०अ० उत्त० अ०। परिहृतकृषिपशुपाल्याऽऽदिक्रिये, उत्त०६ अ०। णिव्वाणमग्ग पुं०(निर्वाणमार्ग) निर्वृतिनिर्वाणं, सकलकर्मक्षयज- | णिव्वाविऊण अव्य०(निर्वाप्य) विध्याप्येत्यर्थे , नि०चू० 1 उ०। मात्यन्तिकं सुखमित्यर्थः / निर्वाणस्य मार्गो निर्वाणमार्गः / परम- | णिव्वाविय त्रि०(निर्वापित) शीतलीकृते, ज्ञा०१ श्रु०१३ अ०। निर्वृतिकारणे, आव०४ अ०॥धा आतुला सिद्धिक्षेत्रावाप्तिपथे, उपा०२ | *निर्वाप्य अव्य०। दाहभयाद्विध्यातं विधायेत्यर्थे, ''पजालिया अलग सकलकर्मविरहजसुखोपाये, भ०६।०३३उ०। णिव्वाविया।" दश० 5 अ०१उ०। णिव्वाणमहावाड पुं०(निर्वाणमहावाट) सिद्धिमहागोस्थानविशेषे, | णिव्वाह पुं०(निर्वाह) व्यवस्थापने, द्वा०११ द्वा० उपा०७ अग णिव्वाहण न०(निर्वाहन) निःसारीकरणे, सूत्र०१ श्रु०१४ अ०। पञ्चा०। णिव्वाणमहोयस पुं०(निर्वाणमहौजस) ऐरवते वर्षे भविष्यति सप्तमे | णिव्विइ स्त्री०(निवृति) मथुरानाथस्य पर्वतकनृपस्य सुतायाम, यया तीर्थकरे, तिला प्रव० राधावेधकृत्कुमारो भर्तृत्वेन वृत इति। पञ्चा० 14 विव०। णिध्वाणवाइ(ण) पुं०(निर्वाणवादिन) निर्वाणं सिद्धिक्षेत्राऽऽख्यं णिव्विइय न०(निर्विकृतिक) विकृतिप्रत्याख्याने, प्रकला कर्मच्युतिलक्षणं स्वरूपतस्तदुपायप्राप्तिहेतुतो वा वदितुं शीलं येषां ते *निर्विगतिक न०। मनसो विकृतिहेतुत्वाद् विगतिहेतुत्वाद् वा विकृतथा / निर्वाणपथदेशके, "पक्खीसु वा गेरुले वेणुदेवे, णिव्वा तयो विगतयो वा यत्र तन्निर्विकृतिकं, निर्विगतिकं वा / विकृतिणवादीणिह णायपुत्ते।" (21) / सूत्र०२ श्रु०६ अ०! प्रत्याख्याने, प्रव०। निर्विकृतिके अष्टौ नव वा आकारा भवन्ति / यथाणिव्वाणवीय न०(निर्वाणबीज) मोक्षसुखयोर्हेती, सूत्र०१ श्रु०१२ अ० "णिव्विगइयं पच्चक्खाइ अन्नत्थडणाभोगेणं सहसागारेणं लेवालेवेणं णिव्वाणसाहण नास्त्री०(निर्वाणसाधन) परमपदप्रापके, सुख गिहत्थसंसट्ठणं उक्खित्तविवेगेणं पडुच्च मक्खिएणं पारिट्ठावणियागारेण साधने च। षो०१५ विव०ा स्त्रियां डीष। 'निर्वाणसाधनीति च, फलदा / महत्तरागारेणं सव्वसमा-हिवत्तियागारेणं वोसिरइ।" (प्रव०) आकाराः तु यथार्थसंज्ञाभिः।" (10) निर्वाणं साधयतीति निर्वाण-साधनी / पूर्ववद् व्याख्येयाः, नवरं (पडुच्च मक्खिएणं ति) प्रतीत्य सर्वथा रूक्ष मनोयोगसारायाम्, षो०६ विव०। डण्डकाऽऽदिकमपेक्ष्य, मक्षितं स्नेहितमीषत्सौकुमार्योत्पादनाद् णिव्वाणसिला स्त्री०(निर्वाणशिला) उञ्जयन्तशैले नेमिनाथशि- मक्षणकृतविशिष्टस्वादुतायाश्चाभावाद् प्रक्षितमिव यद्वर्तते तत्प्रतीत्य लायाम्, "कंदप्पकप्परागा, कुगईविडवणनेमिनाहस्स। णिव्वाण-सिला मक्षितं मक्षिताभास इत्यर्थः। इह चायं विधिः-यद्यडल्या घृताऽऽदि गृहीत्वा नामेण अस्थि भुवणम्मि विक्खाया॥१॥" ती०३ कल्प०। मण्डकाऽऽदि मक्षितं, तदा कल्पते निर्विकृतिकस्य, धारया तुन कल्पते, णिव्वाणसुह न०(निर्वाणसुख) निर्वाणमशेषकर्मक्षयस्तदवाप्ती वा इति व्युत्सृजति विकृती: परिहरति / इह च यासु विकृतिषु विशिष्टकोशप्रदेशः। तेन तत्र वासुखं निर्वाणसुखम्। मोक्षसुखे, आचा०१ उत्क्षिप्तविवेकः संभवति, तासु नवाऽऽकाराः, अन्यासु द्रवरूपासु अष्टौ / श्रु०३ अ०१० ननु निर्विकृतिक एवाऽऽकारा अभिहिताः, विकृतिपरिमाण प्रत्याख्याने तु णिव्वाणसेट्ठ त्रि०(निर्वाणश्रेष्ठ) मोक्षप्रधाने, सूत्र०१ श्रु०६ कुत आकारा अवगम्यन्ते? उच्यते-निर्विकृतिकग्रहणे सति विकृतिपरि