SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ णिव्वाण 2128 - अभिधानराजेन्द्रः - भाग 4 णिव्वाणगमणपज्जवसाणफल किं तु वाशब्दात सदेहमपि सशरीरमपि वीतरागं क्षीणोपशममोहयोगिनं एवमप्युक्तप्रकारेण मुक्तो जीवो भवेदित्यकामैरभ्युपगतमस्माभिः, तथा परमसमाधिमन्तं भवस्थमपि न स्पृशेयुः / के? इष्टेतरविशेषाः, च सति जीवस्य कर्मवियोगलक्षणो मोक्षः, तत्र जीवसत्त्वं च सिद्धम्। यत्तु सुखदुःखभेदा इत्यर्थः / / 2016 / / निःसुखदुःखत्वं सिद्धस्य मया प्रेरितं, तत् 'प्रियाप्रिये अशरीरं न प्रकारान्तरेणापि "वाव सन्तम्" इत्येतद्व्याचिख्यासुराह स्पृशतः" इति वचनात् तदवस्थामेव / अत्रोत्तरमाह- तदेतन्न, वाव त्ति वा निवाओ, वासदत्थो भवंतमिह संतं / यस्मात्पुण्यपापकर्मजनिते एव जीवानां प्रियाप्रिये सांसारिकसुखदुःखे बुज्झाऽव त्ति व संतं, नाणाइ विसिट्टमहवाऽह / / 2020 / / भवतः, ते च तं क्षीणनिःशेषपुण्यपापकर्माण सकलसंसारार्णवपारप्राप्त वा इत्यथवा- 'वाव' इत्ययं शब्दो निपातः, स च वाशब्दार्थः / मुक्ताऽऽत्मानं न स्पृशत इत्युत्तरगाथायां संबन्धः। न चैतावता तस्य ततश्चाशरीरं सन्तं भवन्तं मुक्तौ विद्यमान जीवं प्रियाप्रिये न स्पृशतः, निःसुखत्वमिति स्वयमेव द्रष्टव्यम् / कुतः? इत्याह-(नाणेत्यादि) वाशब्दात सशरीरमपिवीतरागन ते स्पृशतः। यदि वा वसन्तमित्यन्यथा ज्ञानत्वे सत्यनाबाधरूपत्वादित्यर्थः। यच तद् मुक्तस्य सुखं मुक्तसुख व्याख्यायते-"बुज्झाऽव त्ति वेत्यादि / 'वा' इत्यथवाऽयमर्थः। "वाव स्वाभाविक निष्प्रतीकार निरुपमं च।" मुत्तस्स परं सोक्खं, णाणाणासंतं ति।" रक्षण गतिप्रीत्यादिष्येकोनविंशतावर्थेष्ववाधातुः पठ्यते। वाहओ जहा मुणिणो" (1962) इत्यादिना प्रागेव साधितं, तत्तस्य गत्वर्थाश्च धातवो ज्ञानार्था अपि भवन्ति / ततश्चाह-विनेय ! त्वमेवं वीतरागद्वेषस्य मुक्ताऽऽत्मनो न प्रियं न पुण्यजनितं सुखं भण्यते, न बुध्यस्व / किं तदित्याह--अशरीरंसन्तं मुक्त्यवस्थायां विद्यमानं जीवम्, चाप्रियं न पापजनितं दुःखं भण्यते, किं त्वेताभ्यां सर्वथा विलक्षणम्, अथवा ज्ञानाऽऽदिभिर्गुणैर्विशिष्ट सन्तमित्याह-बूते, प्रियाप्रिये न अकर्मजनितत्वेन स्वाभाविकत्वात्, निष्प्रतीकाररूपत्वात्, निरुपस्पृशतः 1 वाशब्दात् सशरीरमपि वीतरागमिति तथैवेति / / 2020 / / मत्वात् , अप्रतिपातित्वाचेति। आह-नन्वेवमक्षरकुट्या, मयाऽपि स्वाभिप्रायसिद्धये अथ "को पसंगोऽत्थत्ति' "अशरीरं प्रियाप्रिये न स्पृशतः" इत्युक्ते व्याख्यानान्तरं कर्तुं पार्यतएव, न हीयं भव कोऽत्र मुक्ताऽऽत्मनि मुक्तासुखाभावप्रसङ्गः, न कश्चिदित्यर्थः। पुण्यपाप जनितप्रियाप्रियाप्रिययोरभावे तस्य सुतरामेव भावात्। तस्मात् 'नह वै तैव केवलेन क्रेण्या ग्रहीता, इत्यभिप्रा सशरीरस्य' इत्यादिवेदपदैर्यथोक्तनीत्या जीवकार्मणशरीरविरहलक्षणो यवतः परस्य मतमाशड्क्य प मोक्षः, मुक्तावस्थस्य च जीवस्य सत्त्वम्, तथा 'अशरीरं प्रियाप्रिये न रिहरन्नाह स्पृशतः' इत्यतोऽपि वचनात् पुण्यपापक्षयसमुत्थं स्वाभाविकम्, न वसंतं अवसंतं, ति वा मई नासरीरगहणाओ। अप्रतिपाति सुखं चास्य इत्येतत् त्रितयं सिद्धम्। अतएतदनभ्युपगच्छतफुसणाविसेसेणं पि य,जओ मयं संतविसयं ति / / 2021 / / स्तवाभ्युपगमविरोध इति स्थितम् / यदपि- "जरामर्य वैतत् सर्व "अशरीरं वाऽवसन्तं'' इत्यत्र लुप्तस्व अकारस्य दर्शनात् न वसन्तम- | यदिग्नहोत्रम्" इत्येतस्माद्वाक्यान्मोक्षहेतुक्रियाऽऽरम्भयोग्यकालावसन्तं क्वाप्यतिष्ठन्तमिति व्याख्यानतो नास्ति मुव त्यवस्थायां जीवः, भावान्मोक्षाभावं शङ्कसे / तदप्ययुक्तम् तदर्थापरिज्ञानात् / तस्य क्वाप्यवसनात्, असत्त्वादेव च नामु प्रियाप्रिये स्पृशत इति परस्य ह्ययमर्थः यदेतदग्निहोत्रं तज्जावजीवं सर्वमपि कालं कर्त्तव्य, वाशब्दात् मतिर्भवेत्। तदेतन्न / कुतः? इत्याह-अशरीरग्रहणात्। एतदुक्तं भवति- मुमुक्षुभिर्मो क्षहेतुभूतमप्यनुष्ठानं विधेयमिति / इत्येवं वेदपदोक्तद्वारेण न विद्यते शरीरं यस्येत्यत्र पर्युदासनिषेधात्पूर्वोक्तयुक्त्या मुक्तयवस्थाया- युक्तिभिश्च प्रसाधितो मोक्षः। छिन्नश्च प्रभासस्य तत्संशयः // 2022 // मशरीरो जीवो गम्यते, इत्यतोऽत्राऽकारप्रश्लेषव्याख्यानं कर्तुं न पार्यते, 2023 // अशरीरग्रहणान्मुक्तो जीवसिद्धेः। किञ्च-"प्रियाप्रिये न स्पृशतः" इति ततः किं कृतवानसावित्याहयदशरीरस्य स्पर्शनाविशेषणं, तदपि यस्मात् सद्विषयमेव मतं, तस्मान्न छिन्नम्मि संसयम्मी, जिणेण जरमरणविप्पमुक्केणं। मुक्तौ जीवस्याभावः। यदिह्यशरीरशब्दस्य जीवाभावो वाच्यः स्यात्तदा सो समणो पव्वइओ, तिहि ओसहखंडियसएहिं / / 2024|| तं प्रियाप्रिये न स्पृशत इति विशेषणमनर्थकं स्यात्। न हि 'बन्ध्यापुत्रं व्याख्या पूर्ववदिति / 2024 / विशे०। सिद्धसुखे, कर्म०५ कर्म०। प्रियाप्रिये न स्पृशतः" इति विशेष्यमाणं विराजते। तस्मान्मुक्तयवस्थो (स्त्रीनिर्वाणचर्चा, प्रकीर्णकवार्ताश्च 'मोक्ख' शब्दे संग्राहिष्यते) विध्यापने जीव एवाशरीरशब्दवाच्यः, न पुनस्तद्भावः। ततो नाकारप्रश्लेषव्याख्यान आव०४ अ०। (तीर्थकृतां निर्वाणं 'तित्थयर' शब्दे वक्ष्यते) युज्यत इति / तदेवम् "अशरीरं वा वसन्तम्'' इत्यनेन जीवकार्मण निर्वाणप्रधानैककारणत्वान्निर्वाणम् / प्राणातिपातनिवृत्तौ, सूत्र०१ श्रु० शरीरवियोगलक्षणस्य मोक्षस्य मुक्तजीवसत्त्वस्य चाभिधानात्तन्निषेधं 11 अ०। दुःखकथने, देवना०४ वर्ग३३ गाथा। कुर्वतस्तवाभ्युपगमविरोध एवेति // 2021 / / णिव्वाणंग न०(निर्वाणाङ्ग) मुक्तिकारणे, पञ्चा०१६ विव०। एवमपि मुक्तस्य सुखाभावलक्षणं तृतीयपक्षमप्रतिविहिलमेवोत्प णिव्वाणगमणकाल पुं०(निर्वाणगमनकाल) मोक्षगमनप्रत्यासन्नश्यन् प्राऽऽह समये, दर्श०४ तत्त्व। एवं पि होज मुत्तो, निस्सुहदुक्खत्तणं तु तदवत्थं / णिव्वाणगमणपञ्जवसाणफल त्रि०(निर्वाणगमनपर्यवसानफल) तं नो पियऽप्पियाई, जम्हा पुण्णेयरकयाई॥२०२२।। निर्वाणगमनमुक्तिप्राप्तिः पर्यवसानेआनुषङ्गिकसुरमनुजसुखानुभवपर्यन्तेफलं नाणाबाहत्तणओ,न फुसंति वीयरागदोसस्स। यस्यासौ निर्वाणगमनपर्यवसानफलः / पा०। निर्वाणगमनं मोक्षगमनमेव तस्स पियमप्पियं वा, मुत्तसुहं को पसंगोऽत्थ? // 2023 // पर्यवसानंपरमार्थरूपंफलंयस्यसतथा। मोक्षकहेती, धा"असण्णिहिसं
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy