________________ णिव्वाण 2124 - अभिधानराजेन्द्रः - भाग 4 णिव्वाण शेषाऽऽवरणत्वात् प्रकृष्ट ज्ञानवानसौ, वेदनीयकर्माऽऽदीना च सर्वेषामप्याबाधहेतूनां सर्वथाऽपगमात्सर्वाऽऽबाधरहितोऽयमिति / प्रयोगः स्वाभाविके न स्वेन प्रकाशेन प्रकाशवान्मुक्ताऽऽत्मा, समस्तप्रकाशाऽऽवरणरहितत्वात, तुहिनांशुवत्। तथा चाऽऽह-"स्थितः शीतांशुवज्जीवः,प्रकृत्या भावशुद्धया / चन्द्रिकावच विज्ञानं, तदावरणमभ्रवत्" / / 1 / / इति / तथा-अनाबाधसुखो मुक्ताऽऽत्मा, समस्ताबाधहेतुरहितत्वात्, ज्वराऽऽद्यपगमे स्वच्छाऽऽतुरवत् / तथा चोक्तम्-"सव्याबाधाभावात्सर्वज्ञत्वाच भवति परमसुखी। व्याबाधाभावोऽत्र, स्वच्छस्य ज्ञस्य परमसुखम्" // 1 // इति // 1662 // अपरस्त्वाहमुत्तो करणाभावा-दण्णाणी खं व नणु विरुद्धोऽयं / जमजीवया वि पावइ, एत्तो चिय भणइतन्नाम / / 1963|| नन्वज्ञानी मुक्ताऽऽत्मा, करणाभावाद्, आकाशवत् / अत्राऽऽ-चार्यः प्राऽऽह-ननु धर्मिस्वरूपविपरीतसाधनद्विरुझोऽयं हेतुः। तथाहिअनेनैतदपि सिध्यति-अजीवो मुक्ताऽऽत्मा. करणाभावात्, आकाशवत्। अत्र परः सोत्कर्ष भणति-(तन्नाम त्ति) नामे-त्यभ्यनुज्ञायाम्अस्त्वेतत्, न नः किमपि सूयते? न हि मुक्ताऽऽत्मनामजीवत्वेऽस्माक, किञ्चिन्नश्यति, येन हेतोर्विरुद्धता प्रेय माणा शोभेत। अत्राऽऽह कश्चित्ननु मुक्तस्याजीवत्वमार्हतानामप्यनिष्टोव , ततश्चैतदूषणमाचार्येणाऽपि परिहर्त्तव्यमेव, यचाऽऽत्मनोऽपि दूषणं समापपति तत्कथं परस्यैवैकस्योद्भाव्यते? सत्यमेतत्। किन्तु परशक्तिपरीक्षार्थ प्रेर्यमाचार्यः कृतवान, कदाचित्क्षोभाद् विगलितप्रतिभः परोऽत्रापि प्रतिबिधाने स्खलितस्तू-ष्णी विदध्यात्।परमार्थतस्तुजीवस्याऽजीवत्वं कदाचिदपिन भवत्येव।।१६६३|| कुतः ? इत्याहदव्याऽमुत्तत्त सहा-वजाइओ तस्स दूरविवरीयं / न हि जचंतरगमणं, जुत्तं नभसो व्व जीवत्तं ||1964|| तस्य मुक्ताऽऽत्मनो हि यस्मात् कारणान्न युक्तमिति संबन्धः। किं तन्न युक्तम् ? इत्याह-एकस्या जीवत्वलक्षणाया जातेर्यदजीवत्वलक्षणं जात्यन्तरतत्र गमनं जात्यन्तरगमन, तन्न युक्तम्। कथंभूतं जात्यन्तरम्? इत्याह--दूरमत्यर्थं विपरीतं दूर विपरीतम्। कस्या दूरविपरीतम्? इत्याह-(सहावजाईओ त्ति) जीवत्वलक्षणायाः स्वाभाविकी स्वभावभूताजातिः स्वभावजातिः, तस्याः। किंवत्या स्वभावजातिः? इत्याहउपमानप्रधानत्वान्निद्देशस्य, द्रव्याऽमूर्तत्ववदिति द्रव्यत्ववदमूर्तत्ववचेत्यर्थः / स्वभावजातेर्दूरविपरीतं सत् कस्य यथा कि न युक्तम्? इत्याह-नभस इव जीवत्वम् / इदमत्र हृदयम्-द्रव्यत्वम्,अमूर्तत्वं च जीवस्य तावत्स्वभावभूता जातिः, तस्याश्च यद्दूरविपरीतजात्यन्तरमद्रव्यत्वम्, अमूर्तत्वं च, तत्र गमनं तस्य कस्यामप्यवस्थायां न भवति। एवं जीवत्वमपि जीवस्य स्वभावभूतैव जातिः, ततस्तस्या अपि स्वभावजातेर्यद् दूरविपरीतमजीवत्वलक्षणं जात्यन्तर तत्र गमनं मुक्तावस्थायामपि तस्य न युज्यते। न ह्यजीवस्यसतो नभसः कदाचिदपि जीवत्वाप्राप्तिर्भवति / तस्मान्मुक्तो जीवो यथाऽद्रव्य मूर्तश्च न भवति, तद्विपक्षस्वभावत्वात्, एवं जीवस्वाभाव्यादजीवोऽप्यसौ कदाचिदपि न भवति; अन्यथा नभःपरमाण्वादीनामपि स्वस्वभावत्यागेन वैपरीत्या पत्त्याऽतिप्रसङ्गादिति। अत्राऽऽह- यद्येयं, तर्हि यद्भवतैवोक्तम्- ''अजीवो मुक्ताऽऽत्मा, करणाभावाद्, आकाशवद्" इति, तत्कथं नेतव्यम्? अत्रोच्यते-परस्य प्रसङ्गाऽऽपादनमेव तदस्माभिः कृतम्, तत्करणे च कारणभुक्तमेव, न पुनरनेन हेतुना मुक्तस्याजीवत्वं सिद्ध्यति, प्रतिबन्धाभावात् / तथाहि-यदि करणैर्जीवत्वं कृतं भवेत्, यथा दहनेन धूमः, व्यापकानि वा जीवत्वस्य करणानि यदि भवेयुः, यथा शिंशपाया वृक्षत्वम्, तदा करणनिवृत्तौ भवेज्जीवत्वनिवृत्तिः, यथाऽनिवृक्षत्वनिवृत्ती धूमशिंशपात्वयोः, न चैतदस्ति। जीत्वस्यानादिपारिणामिकभावरूपत्वेनाकृतकत्वात् / व्याप्यव्यापकभावोऽपीन्द्रियाणां शरीरेणैव सह युज्यते, उभयस्यापि पौद्गलिकत्वात्। न तु जीवत्वेन, जीवस्यामूर्तत्वेनात्यन्तं तद्विलक्षणत्वात् / तस्मात्करणनिवृत्तावप्यनिवृत्तमेव मुक्तस्य जीवत्वमिति / 1664|| आह-यद्येवम्, 'अज्ञानी मुक्ताऽऽत्मा, करणाभावाद्, आकाशवद्' इत्यत्र धर्मिस्वरूपविपरीतसाधनाद्या हेतोर्विरुद्धतोद्भतोद्भाविता, सा न भवद्भिरपि परिहृता, अतस्तत्रान्यत्किमप्युत्तरमुच्यतामित्याशक्याऽऽहमुत्ताऽऽइभावओ नो-वलद्धिमंतिंदियाइँ कुंभो व्व। उवलंभधाराणि उ, ताई जीवो तदुवलद्धा / / 1665|| तदुवरमे विसरणओ, तव्वावारे वि नोवलंभाओ। इंदियभिन्नो आया, पंचगवक्खोवलद्धा वा / / 1666|| अनयोख्यिा पूर्ववत्, केवलं प्रस्तुते भावार्थ उच्यते यदीन्द्रियाण्युपलब्धिमन्ति भवेयुस्तदा तन्निवृत्तावप्युपलब्धिनिवृत्तिर्भवेत्, न चैतदस्ति, अन्वयव्यतिरेकाभ्यां जीवसयोपलब्धिमत्त्वनिश्चयादिति ||1665||1666|| स्वभावभूतं च ज्ञानं जीवस्य, इति कथं करणनिवृत्ती मुक्तस्य तन्निवर्तत इति दर्शयन्नाहनाणरहिओ न जीवो, सरूवओऽणु व्य मुत्तिभावेणं / जं तेण विरुद्धमिदं, अत्थिय सो नाणरहिओ य॥१६६७|| यद्यस्माज्ज्ञानरहितो जीवः कदाचिदपि न भवति, ज्ञानस्य तत्स्वरूपत्वात्, यथा मूर्तिभावेन रहितोऽणुर्न भवति, तेन तस्मात्कारणाद्विरुद्धमेतद्-''अस्ति चासौ मुक्तो जीवः, अथ च स ज्ञानरहितः" इति / न हि स्वरूपस्याभावे स्वरूपवतोऽवस्थानं युज्यते, तव्यतिरिक्तस्य तस्यासत्त्वात्, तथा चानन्तरमेवोक्तम्- "न हि हि जचंतरगमणं, जुत्त नभसो व्व जीवत्तं / " (1664) इति / 1667|| पराभिप्रायमाशङ्क्यैतदेव समर्थयन्नाहकिह सो नाणसरूवो, नणु पच्चक्खाणुभूइओ नियए? परदेहम्मि विगज्झो,सपवित्तिनिवित्तिलिंगाओ||१९६८|| ननु कथमसौ जीवो ज्ञानस्वरूप इति निश्चीयते ? अत्रोत्तरमाहनन्वित्यक्षमायां, ननु निजे देहे तावत्प्रत्यक्षानुभवादेव ज्ञानस्वरूपो जीव इति विज्ञायते, इन्द्रियव्यापारोपरमेऽपि तद्व्यापारोपलब्धार्थानुस्मरणात्, तद्व्यापारेऽपि चान्यमनस्कतायामनुपलम्भात् अदृष्टाश्रुतानामपि चार्थानां तथाविधक्षयोपशमपाटवात्कदाचिद् व्याख्यानावस्थायां चेतसि स्फुरणात्। एतच स्वसंवेदनसिद्धपि भवतः प्रष्टव्यता गतम्।तथा