SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ णिल्लेव 2117 - अभिधानराजेन्द्रः - भाग 4 णिवण्णुस्सिय णिल्लेव त्रि० (निर्लेप) चेतनस्य सकलपरभावसंयोगाभावेन ट्या- आव०४ अन प्यव्यापकग्राहककर्तृत्वभोक्तृत्वाऽऽदिशक्तीनां स्वभावावस्थाने, अष्टा / पिल्लेवग पुं०(निर्लेपक) रजके, व्य०१ उ०ा 'रायगिहे सेणिओराया, चेतनस्य सकलपरभावसयोगाभावेन व्याप्यव्यापकग्राहककर्तृत्वभोक्त- तेण खोमजुयलं णिल्लेवगस्स दिन्नं।''आ०चू०४ अ०। त्वाऽऽदिशक्तीनां स्वभावावस्थानं निर्लेपः। नामतो निर्लेप:-अभिलाषा- णिल्लेवण न०(निर्लेपन) मलस्याभावे मलच्छोटने, व्य०१ उ०नि०चू। ऽऽत्मकजीवाजीवानाम् / स्थापनानिर्लेपःनिन्थाऽऽकाराऽऽदिः। निर्लेप,"उव्वत्तणणिल्लेवणपीहंते।" ओघ०। द्विविधानि शरीराणिद्रव्यनिर्लेपः- कांस्यपात्राऽऽदिस्तद्व्यतिरिक्तः / शेषस्तु पूर्ववत् / बद्धानि, मुक्तानि चेति / भ०७ श०४उ०। (तेषां निर्लेपनमपि 'सरीर' भावनिलेपः- जीवाजीवभेदात् / अजीवा धर्माधर्माऽऽकाशाऽऽदिः / शब्दे वक्ष्यते) जीवास्तु समस्त विभावाभिष्वङ्ग रहितः मुक्ताऽऽत्मा / नयैस्तु णिल्लेहण न०(निर्लेखन) ईषच्छुष्कस्योद्वर्त्तने, आचा०२ श्रु०१ चू०३ द्रव्यपरिग्रहाऽऽदिष्वलिप्तः। नैगमेन संग्रहेण जीयो जात्याऽलिप्तः, अ०२ उ० व्यवहारेणालिप्तः द्रव्यतस्त्यागी। शब्दनयेन सम्यग्दर्शनसम्यग्ज्ञानपरि- | णिल्लोह त्रि०(निर्लोभ) विगतलोभे, उत्त०८अ० प्रतिबोध्य तेन भगवता च्छिन्नपरभावपरित्यागी तन्निमितभूतातु धनस्वजनोपकरणात् निर्लोभचूडामणिना प्रव्राजिता। ती०३५ कल्प। तेष्वनासक्तः। समभिरूढ़े नाऽरिहन्ताऽऽदिप्रशस्तनिमित्तै बहुतरैः णिव पुं०(नृप) राजनि, नि०चू० २उ० "दशवेश्यासमो नृपः।" आचा०१ परिमाणैरलिप्तत्वात क्षीणमोहो जिनः केवली चालिप्तः। एवंभूतेन सिद्धः, श्रु०२ अ०६ उ०। दण्डिके, बृ०१ उ०। सर्व पर्यायैरलिप्तत्वात् / वाचनान्तरे तु-नैगमालिप्तः, अंशत्यायी णिवइ पुं०(नृपति) राजनि, व्य०१उ०। नैगमाऽऽकाररूपेण संग्रहेण सम्यग्दर्शनी सत्तया आत्मानं सर्वथा विभक्तत्वात् / व्यवहारेण तच्छ्रद्धयाऽपास्तरागाऽऽदिलेपत्यागात् / णिवइता त्रि०(निपतितृ) अवतरीतरि, स्था०४ ठा०४उ०। ऋजु सूत्रस्तु सन्निमित्ताऽऽदिष्वरक्तत्वेनावलम्बनात् / शब्दत णिवइय त्रि०(निपतित) उपरि पतिते तथा सत् यत् पीडयति तन्निअभिसंधिजवीर्यबुद्धिपूर्वकोपयोगस्य रागाऽऽदिषु अपरिणमनात् / पतितम् / त्वविषे दृष्टिविषे वा विषभेदे, न०। स्था०४ ठा०४ उ०। समभिरूढतः सर्वचेतनायाः सर्ववीर्यस्य विभावाऽऽश्लेषरहितत्वात् / अधोलम्बमाने, 'समुच्छिएइवा, णिवएइ वा।" आचा०२ श्रु०१ चू०४ एवंभूततः पूर्वाभ्यासचक्रभ्रमाऽऽदिभवोपग्राहिसर्वपुद्गलसङ्गरहितस्य अ०१उ०। सिद्धस्य निर्लेपत्वम् / पुनर्निक्षेपत्रये नयचतुष्टयम् भावनिक्षेपे पर्याया- | णिवउप्पय पुं०(निपातोत्पात) निपातपूर्वक उत्पातो यत्र स लिप्तत्वेनाऽन्तिमनयत्रवम् / इति तत्त्वार्थवृत्तैराशयः। अत्र भावसम्यक् निपातोत्पातः / नाट्यभेदे, यत्र पूर्व निपतन्ति, तत उत्पतन्ति। आ०म०१ साधकनिर्लेपाधिकारः अ०१ खण्ड। जं० संसारे निवसन् स्वार्थ-सज्जः कजलवेश्मनि। णिवकर पुं०(नृपकर) राजहस्ते, पञ्चा०१८ विव०। लिप्यते निखिलो लोको, ज्ञानसिद्धो न लिप्यते / / 1 / / णिवकरल्याकिरियाजयणा स्त्री०(नपकरलताक्रियायतना) नृपकरे नाऽहं पुद्गलभावानां, कर्ता कारयिता च न / राजहस्ते लूता वातिको रोगविशेषो नृपकरलूता, तस्या उपशमे क्रिया नानुमन्ताऽपि चेत्यात्मज्ञानवान लिप्यते कथम्? ||2|| चिकित्सा मन्त्रापमार्जनाऽऽदिका, तस्यां या यतना प्रत्यत्नः सा तथा। लिप्यते पुदलस्कन्धो, न लिप्ये पुदलैरहम् / राजहस्तलूताचिकित्साप्रयत्ने, पञ्चा०१८ विय०। चित्रव्योमाञ्जनेनेव,ध्यायान्निति न लिप्यते / / 3 / / णिवट्टण न०(निवर्त्तन) निवृत्तौ मार्गनिवर्तनस्थाने, ज्ञा०१ श्रु०२ अ०। लिप्तताज्ञानसंपात-प्रतिघाताय केवलम्। णिवडण न०(निपतन) अधःपतने, प्रश्न०२ आश्र० द्वार। णिवडिऊण अव्य०(निपत्य) अधः पतित्वेत्यर्थे, 'णिवडिऊण लेणेसु निर्लेपज्ञानमग्नस्य, क्रिया सर्वोपयुज्यते // 4 // पयं पियं करेह मे भयवं ! पसायं।" दर्श०३ तत्त्व। तपः श्रुताऽऽदिना मत्तः, क्रियावानपि लिप्यते। णिवडिय त्रि०(निपतित) नीचैः पतिते, "सव्वंगेहिं णिवडिया।" भावनाज्ञानसंपन्नो, निष्क्रियोऽपि न लिप्यते॥५।। आ०म०१अ०२खण्ड। अलिप्तो निश्चयेनाऽऽत्मा,लिप्तश्च व्यवहारतः। णिवण्ण त्रि०(निवन्न) शपिते, आव०४ अ० लुप्ते, संथा०। त्वशुद्धयत्यलिप्तया ज्ञानी, क्रियावान् लिप्तया दृशा / / 6 / / ग्वर्तिते, बृ० १उ० ज्ञानक्रियासमावेशः, सहैवोन्मीलने द्रयोः। *निपन्न पुंगा 'धम्म सुक्कं च दुवे, न वि झायइन वि अ अट्टरुघाई। एसो भूमिकाभेदतस्त्वत्र, भवेदेकै कमुख्यता / / 7 / / काउस्सगो, णिवण्णओ होइ नायव्यो / / 1 // " इत्युक्तलक्षणे कायोसज्ञानं यदनुष्ठानं, न लिप्तं दोषपङ्कतः। त्सर्गभेदे कायोत्सर्गभेदे, आव०५ अ०। शुद्धबुद्धस्वभावाय, तस्मै भगवते नमः||८|| णिवण्णणिवण्ण पुं०(निपन्ननिपन्न) "अट्ट रुद्रं च दुवे, झायइ झाणाइँ अष्ट०११ अष्ट०। विगतलेपे, भ०६ श०७ उ०। 'सेपल्ले खीणे गीरए जो णिवण्णो उ / एसो काउस्सग्गो, णिव्वण्णणिवण्णगो नाम // 1 // " णि-मल्ले णिट्टिए णिल्लेवे अवहडे। विसुद्धे भवइ।" अत्यन्तसंश्लेषात् | इत्युक्तलक्षणे कायोत्सर्गभदे, आव०५ अ०) तन्मयतागतवालाग्रापहारादपनीतभित्यादिगतधान्यलेपकोष्ठागारवद् | णिवण्णु रिसय पुं०(निपन्नो रिसत) 'धम्म सुक्कं च दुवे, निर्लेपः। भ०६ श०७ उ०। अनु० जी०। लेपरहिते पृथुकाऽऽदौ, झायइ झाणाइँ जो णिवण्णो उ / एसो काउस्सग्गो, होइ
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy