________________ णिरुवहि 2116 - अभिधानराजेन्द्रः - भाग 4 णिल्लूर चक्रोधाऽऽद्युपलक्षणं, ततश्च निर्गता उपध्यादयः सर्व एव कषाया येभ्यस्ते | णिलाम न०(ललाट) भाले, प्रश्न०४ आश्र० द्वार। निरुपधयः / निष्कषायेषु, "हेउविभत्ती निरुवहि जियाण अवहेण य | णिलिंत त्रि०(निलीयमान) नीडाऽऽद्याश्रयति, रा०ा निविशमाने, औला जियंति // 144 // " दश०१० णिलिज्जमाण त्रि०(निलीयमान) अपनयति, धान्यशुद्धिं कुर्वाणे, सूत्र० णिरुवार धा०(ग्रह) ग्रहणे, "ग्रहो क्ल-गेह-हर-पङ्ग-निरुवाराहि- | 2 श्रु०२ अ० संवाधनं कुर्वति, सूत्र०१ श्रु० 4 अ०२उ०। पचुआः" !||4|206 / / इति ग्रहेर्निरुवाराऽऽदेशः। “निरुवारइ' | | णिलीअधा०(निली) निलयने, "निलीङोर्णिलीअ-णिलुक्क-णिरिग्धगृह्णाति / प्रा०४ पाद। लुक्क-लिक्क-ल्हिक्काः" ||84155 // इति निपूर्वस्य लीडो 'णिलीअ' णिरुस्साह त्रि०(निरुत्साह) सदनुष्ठाननिरुद्यमे, सूत्र०१ श्रु० 4 अ०१ उ०। आदेशः। 'णिलीअई। निलीयते। प्रा०४ पाद। णिरूविअ त्रि०(निरूपित) आलोच्य कथिते, "विद्धकइणिरू-वि।" | णिलुक्क (देशी) विरते, "खिप्पामेव णिलुक्को।''आ०म०१अ०१ खण्ड। वृद्धकविनिरूपितम्। प्रा०२ पाद। अन्तर्हिते, ज्ञा०१ श्रु०८ अ० निलुक्को निवृत्तः। आ०क०। णिरूविऊण अव्य०(निरूप्य) आलोच्येत्यर्थे पञ्चा०८ विव०। *निली धा०। निली निलयने, 'निलीडोर्णिलीअणिलुक्क०-" णिरूवियव्व त्रि०(निरूपयितव्य) आलोचनीये, पञ्चा० 11 विव०। / / 8 / 4 / 55 / / इत्यादिसूत्रेण निलीडो णिलुक्काऽऽदेशः / 'णिलुक्क्इ' / णिरूह पुं०(निरूह) विरचने, सूत्र०१ श्रु० अ० निलीयते / प्रा० 4 पाद। णिरेय त्रि०(निरेजस्) निष्प्रकम्पे, भ०५ श०७ उ०। कल्प०। निश्चले, *तुड् धा०॥ त्रोटने, "तुडेस्तोड-तुट्ट-खुट्ट-खुडोक्खडोल्लुकनि०चू०२० उ० सैजसो निरेजासंच पुद्गलानां कायस्थितिरुक्ता। भ० णिलुक्क- लुक्कोल्लूराः" ||4|116 / / इति तुडेर्णिलुक्काऽऽदेशः / 25 श०४ उन "णिलुक्कइ।" तुमति। प्रा०४ पाद। णिरेयण त्रि०(निरेजन) निश्चले, औ०। प्रज्ञा०ा निष्प्रकम्पे, आव०५ अ०। णिल्लंक (देशी) पतद् गृहे, देवना०४ वर्ग 31 गाथा। णिरोदर त्रि०(निरोदर) विकृतोदररहिते, जी०३ प्रति०४ उ० तुच्छोदरे, णिल्लंबण न०(निर्लाञ्छन) नितरां लाञ्छनमगावयवच्छेदः, गवा दिकर्णकम्बल शृङ पुच्छच्छेदनासावेधाङ्कनखण्डनत्वग्दाहाऽऽद्युष्ट पृष्ठ प्रश्न०४ आश्र0 द्वार। गालनाऽऽदिरूपे (ध०२ अधि०) छेदनव्यापारे, बलीवदतुरङ्गाऽऽदीनां णिरोहपुं०(निरोध) निरोधनं निरोधः। प्रलयकरणे, ''छउमत्थाणं झाणं, वर्धितकरणे, ध०र०। प्रश्रा आ०चू०। प्रव०। 'नासावेधोऽङ्कन पुच्छजोगनिरोहो जिणाणं च / " आव०४ अ०। आ००। अशेषकर्मक्षये, च्छेदनं पृष्ठागालनम्। गोकर्णकम्बलच्छेदो, निलाञ्छनमुदीरितम्।।१॥" सूत्र०१ श्रु०१४अ०1 निश्चयेन धरणे, आव०४ अ०। तत्राऽङ्कनं गवाश्वाऽऽदीनां चिह्नकरणं मुष्कोऽण्डस्तस्य छेदनं वर्द्धितमुत्तणिरोहे चक्खं, वचणिरोहेण जीवियं जहति। कीकरणं, अस्मिन् जीवबाधा व्यक्तैव / ध०२ अधि०। उड्डणिरोहे कोढं, गेलन्नं वा भवे तीसु // 663 / / णिल्लंछणकम्म न०(निर्लाञ्छनकर्मन) निलाञ्छनमेव कर्म जीविका मूत्रनिरोधे विधीयमाने चक्षुरुपहन्यते / वर्चः पुरीषं, तस्य निरोधेन निर्लाञ्छनकर्म। गोमहिष्यादीनां नासावेधे, गवाश्वाऽऽदीनां वर्धितकरणे, जीवित परित्यजति, अचिरादेव मरणं भवतीत्यर्थः / ऊर्द्ध वमनं, तस्य प्रव०६ द्वार। श्रा०। उपा०। पञ्चा०ा आव०। एतच कर्मत उपभोगपरिनिरोधे कुष्ठं भवति, ग्लान्यं वा सामान्यतो मान्धं त्रिष्वपि मूत्रपुरीषवमनेषु भोगवर्तिना कर्माऽऽदानहेतुरतीचार एवेति वय॑म्। ध०२ अधिo निरुध्यमानेषु भवेत्। बृ०३ उ०। प्रकाशप्रवृत्तिनियमरूपविघाते, स च / पिल्लुंछ धा०। (मुच) "मुचेश्छड्डावहेड-मेल्लोस्सिक-रेअव णिनिरोधोऽभ्यासाद् वैराग्याच भवति / तदुक्तम्- "अभ्यासवैराग्याभ्यां ल्लुञ्छ धंसाडाः "||4|1|| इति मुचेर्णिल्लुज्छाऽऽदेशः" तन्निरोधः।" द्वा० 23 द्वारा णिल्लुञ्छइ 1 मुञ्चति / प्रा०४ पाद। णिरोहपरिणाम पुं०(निरोधपरिणाम) चित्तस्य तथाविधस्थैर्यविशेष, | णिल्लज्ज त्रि०(निर्लज्ज) लज्जारहिते,प्रश्न०२ आश्र0 द्वार। द्वा०। व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावाभ्यां निरोधक्षण णिल्लस धा०(उल्लस) उत-लस उल्लसने, लसिते, "उल्लसेरूसचित्तान्वयो निरोधपरिणाम इति / द्वा०२३ द्वा० लोसुम्भ-णिल्लस-पुलआअ-गुजोल्ला-रोआः" / / 8 / 4 / 20 / / इति णिलज त्रि०(निर्लज) लज्जारहिते, "हुं निलज्ज ! समोसर।" प्रा०२ पाद। उत्पूर्वस्य लसधातोः णिल्लिसाऽऽ-देशः। प्रा०४ पाद। णिलजिमा पुंoास्त्री०। (निर्लज्जिमन्) निर्लज्जस्य भावो निलजिमा। जिल्लसिअ (देशी) निर्गत, देवना०४ वर्ग 36 गाथा। "वेमाञ्जल्याद्याः स्त्रियाम्"॥८/१।३५।। इति वा स्त्रियां प्रयोगः। “एसा पिल्लालिय त्रि०(निालित)प्रसाति, ज्ञा०१ श्रु०१अ० विवृतमुखाद् निलजिमा, एस निलज्जिमा''। लज्जाराहित्ये, प्रा०१ पाद। निःसारिते, ज्ञा०१ श्रु०८ अगलपलपायमाने, कल्प०२ क्षण। णिलय पुं०(निलय) गृहे, उत्त०३२ अ०। कोला / पिल्लूर धा०(छिद्) द्वैधीकरणे, "छिदेर्दुहाव-णिच्छल्ल-निज्झोड-- णिलयण न०(निलयन) वसतौ, नयानां निलयनौपम्यम् / विशे०। णिव्वर-णिल्लूर-लूराः" / / 8 / 4 / 124 / / इति छिदेर्णि-ल्लूराऽऽदेशः / (वसतिदृष्टान्तः ‘णय' शब्देऽस्मिन्नेव भागे 1880 पृष्ठे प्ररूपितः) 'णिल्लूरइ छिनत्ति / प्रा०४ पाद।