________________ णिवण्णुस्सिय 2118- अभिधानराजेन्द्रः - भाग 4 णिवुट्ठित्ता णिवष्णुस्सिओ नाम // 1 // '' इत्युक्तलक्षणे कायोत्सर्गभदे, आव०५ अन / वातरहितमपि महद् भवति तत्तथा। भ०७ 208 उ०! णिवत्तमाण वि०(निवर्तमान) प्रत्यावर्त्तमाने, "गुरुगा णिवत्तमाणे।" | णिवायण न०(निपातन) गर्ताऽऽदिप्रक्षेपणे, प्रश्न०२ आश्र० द्वार। सूत्र०। व्य०१ उ व्याकरणप्रसिद्धे आदेशाऽऽगमाऽसाध्ये समुदायाऽऽदेशे, आ०म० 1 अ०२ णिवत्ति रत्री०(निवृत्ति) बन्धने, स्था०४ टा०१ उ०। निष्पत्तौ, स्था०४ खण्ड। ठा०४उन णिवायसरणप्पईव पुं०(निवातशरणप्रदीप) निर्गतबात है क.. णिवपडिमा स्त्री०(नृपप्रतिमा) राज्ञ आकारे, 'संगामे णिव पडिम, देवी देशस्थदीपे, "जं पुण सुनिप्पकंप, निवायसरणप्पईवमिव चित्तः " काऊण जुज्झति रणम्मि।" व्य०१ उ०। आव०४ अ० णिववस पुं०(नृपवश) नरेशवशे, जीवा०१२ अधिक। णिवायसरणप्पईवज्झाण न०(निवातशरणप्रदीपध्यान) वातवर्जितणिवविट्ठि स्त्री०(नृपविष्टि) राजविष्टौ, व्य०२ उ०। गृहदीपज्वलने, णिवायसरणप्पईवज्झाणमिव णिप्पकंपे।'' प्रश्न०५ सम्ब०द्वार। णिवसण न०(निवसन) परिधाने, ज्ञा०१ श्रु०८ उ०। विशिष्टरच-नारचिते णिवारण न०(निवारण) नितरां वारणं निवारणम्। प्रतिघाते, भ०६ श० परितः परिधाने, अनु० "महिलिअंणिवसणेणं।"अनु०॥ 33 उ०। नितरां वार्यते निषिध्यतेऽनेन शीताऽऽतपाऽऽदीनीति णिवह पुं०(निवह) सङ्घाते. विशे०। आ०म० निवारणम / सौधाऽऽदिके तथाविधे गृहे, वस्त्राऽऽदौ च / उत्त०२ अ० *गम् धा०। गतौ, "गमेरई-अइच्छाणुवजावजसोक्कुसाक्कुस "न मे निवारणं अत्थि, छवित्ता णन विजई। अहं तु अगि सेवामि, इइ पचडु-पच्छन्द-णिम्मह-णी-णीण-णीलुक्क-पदअ-रम्म-परि भिक्खून चिंतए 17 // " उत्त०२ अ०। अल्ल-दोल-परिअल-णिरिणास-णिवहावसे हावहराः" णिवारय त्रि०(निवारक) मैवं कार्षीरित्येवं निषेधके, ज्ञा०१ श्रु० 16 |4|162 / / इति सूत्रेण गमधातोर्णिवहाऽऽदेशोवा। 'णिवहइ पक्षे __ अ० नि 'गच्छइ / गच्छति। प्रा०४ पाद। णिवारिय त्रि०(निवारित) प्रतिषिद्धे, आव० 4 अ०। *नश् धा०। अदर्शने, "नशेणिरिणास-णिवहादसेह-पडिसासेहा णिवास पुं०(निवास) निवसने भूमिभागे, नि०१ श्रु०१ श्रु०१ वर्ग 1 अ०॥ वहराः" ||84178 // इति सूत्रेण णिवहाऽऽदेशः। 'णिवहई। नश्यति / णिविट्ठ त्रि०(निविष) अध्युपपन्ने, आचा०१ श्रु०४ अ०२उ०। सूत्रका ज्ञा०। प्रा०४ पाद / समृद्धौ, देवना० 4 वर्ग 26 गाथा। जीवप्रदेशेषु, भ० 13 श०७ उ०। तीव्रानुभावजनकतया स्थिते कर्माशे, णिवाअ (देशी) स्वेदे, देना०४ वर्ग 34 गाथा। प्रज्ञा०२ पद। भा णिवाइ(ण) त्रि०(निपातिन्) निपतितुं शीलमस्येति निपातीति विगृह्य | *निर्विष्ट त्रिकालब्धे, उपात्ते,"थोवं बहु णिविट्टम्मि" इत्यादौ निर्विणिनिः। निपतनं वा निपातः, सोऽस्यास्तीति निपाती। भ्रष्ट, अधःपतिते, शब्दस्य लाभार्थस्य दर्शनात्। स्था०५ ठा०२उ० संयमादसंयम प्राप्ते, "जे पुन्बुवाई णो पच्छा णिवाई, जे पुव्वुट्ठाई पच्छा णिविट्ठकप्पट्ठिइ स्त्री०(निर्विष्टकल्पस्थिति) कल्पशास्त्रोक्तसाधुणिवाई, जे णो पुव्वुट्टाई पच्छा णिवाई।' आचा०१ श्रु० 5 अ०३उ०। सामाचारीभेदे, स्था०५ ठा०२ उ०। (व्याख्या 'कम्पट्टिइ' शब्दे णिवाडे इत्ता अव्य०(निपात्य) लगयित्वेत्यर्थे , "जाणु धरिणतलसि तृतीयभागे 233 पृष्ठे दर्शिता) निहटु णिवाडेइत्ता।" जी०३ प्रति०४ उ०। णिविड त्रि०(निविड)'डो लः' / / 1 / 202 / / इत्यस्य कादाचित्कणिवाण न०(निपान) जलपानस्थाने, बृ०३उ०। त्वान्न डस्य लः। प्रा०१ पाद / सान्द्रे, वाचा णिवाय पुं०(निपात) निपतनं निपातः। आचा०१ श्रु०५ अ०३ उ०ा पतने, णिवित्ति स्त्री०(निवृत्ति) आरम्भनिवर्त्तने, 'न मांसभक्षणे दोषो, न मद्ये ज्ञा०१ श्रु०१ अ०। विनाशे, पिं० निवेशने, प्रश्न०२ आश्र० द्वार। नितरां न च मैथुने / प्रवृत्तिरेषा भृताना, निवृत्तिस्तु महाफला'' ||1| सूत्र०१ पातो निपातः। संयोगे, 'आयवस्स णिवारण / ' उत्त०२ अ०। श्रु० अ० "...... नियमविहूणस्स, परदारगमस्स उ। अणियत्तस्स तत्तदर्थद्योतनाय तेषु तेषु निपततीति निपातः। प्रभ०२ सम्ब० द्वार / भवे बंधो, णिवित्तीए महाफलं / / सुंघेवाण (?) निवितिं जो, मणसा विय "निपात एकाजना'' // 1:1 / 14 / / 'चादयोऽसत्वे / / 114157 / / इति विराहए। सो मओ दुग्गई गच्छे, मेघमाला जहज्जिया।' महा०६ अ०। निपातेतिसंझितेषु द्योतकत्वेनापरिमितार्थेषु चाऽऽदिषु, विशे०। ज्ञान णिवित्तिपहाण त्रि०(निवृत्तिप्रधान) आरम्भान्तरनिवर्तनसारे बहुआ०म०ा मरणे, वाचन तरसत्वधातनिवर्तनसारे, पञ्चा०७ विव०। *निवात त्रि०। वायुप्रवेशरहिते, भ०७ श०८ उ०। ज्ञा०ा "तंसिप्पेगे णिवुट्ट त्रि०(निवृष्ट) नितरां वृष्टे, “पवुट्टो देव त्ति वा निवुट्ठो देव त्ति वा णो अणगारा, हिमवाए णिवायमेसंति / ' शीतार्दिता निवातमेषयन्ति वए।" आचा०२ श्रु०१ चू०४ अ०१ उ०। घड्यशालाऽऽदिवसतीर्वातायनाऽऽदिरहिताः। आचा०१ श्रु०६ अ०२ उ०। / णिवुट्टित्ता अव्य०(निर्वेष्ट्य)हापयित्वेत्यर्थे, "दिवसखेत्तस्स णिवुट्टित्ता णिवायगंभीर त्रि०(निवातगम्भीर) निवातविशाले, यद् हि गृहाऽऽदिक | रतणिक्खेत्तस्स अभिवुट्टित्ता चारं चरति।" सू०प्र०१पाहु०।