SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ जमदग्गि 1401 - अभिधानराजेन्द्रः - भाग 4 जमालि सोऽथ तच्चेष्टया रुष्टः, शप्त्वा कुब्जीचकार ताः॥२०॥ खेलन्ती रेणुनैकाऽभूत, सुताऽस्यै ढौकितं फलम्। उक्ता चेच्छसि साऽऽदत्त, तत्करेणाऽऽददे स ताम्।।२१।। ता अथोपस्थिताः कुब्जाः, श्यालिकात्वादृजूकृताः। स सगोदासिकाद्यां तां, दत्तां राज्ञाऽऽश्रमेऽनयत्॥२२।। पाणिग्रहणकाले च,स तस्याः पाणिग्रहीत्। ऋतुकाले च तामूचे, चरुंब्राह्यं पचामि ते / / 23 / / भवत्वेवं तथा कान्त ! स्वसा मे हस्तिनापुरे। अनन्तवीर्यभार्याऽस्ति, तस्याः क्षात्रं चरुं पच॥२४॥ स पक्त्वा द्वौ चरू तस्याः, आर्पयत् साऽप्यचिन्तयत्। जाताऽटवीमृगी तावदहं मैवं सुतोऽप्यभूत॥२५|| ततः क्षात्रं स्वयं प्राश, ब्राह्म जाम्यै न्ययोजयत्। अभूद्रामः सुतोऽथास्याः, कार्तवीर्यः स्वसुः पुनः।।२६।। रामेऽथो यौवन प्राप्ते, तत्रागात्कोऽपि खेचरः। स चाकस्मादभून्मन्दो, रामेण प्रतिपालितः // 27 // पशुविद्या स तस्यादात्तां च सोऽसाधयद्वने। पशुराम इति ख्यातः, ततः सपर्युशस्वतः।।२८॥ अन्यदा रेणुकाऽयासीद्, भगिनीवेश्म तत्र च / भगिनीवल्लभाऽऽसङ्गाद्, पुत्ररत्नमजीजनत् / / 26 / / जमदग्निरथानषीत्सपुत्रामपि तां ततः। रुषा व्यनीनशद्रामात्सपुत्रामपि रेणुकाम् / / 30 / / तद्भगिन्यां श्रुतं तच्च, कथितं स्वपतेस्ततः / सोऽथाऽऽगत्याऽऽश्रमं भक्त्वा , गृहीत्वा गास्ततोऽव्रजत्॥३१॥ पश्चात् परशुरामेण, धावित्वा पशुना हतः। कार्तवीर्योऽभवद्राजा,ताराजानिस्तदङ्गजः॥३२॥ सोऽथान्यदा पितुर्मृत्यु, ज्ञात्वा रामकृतं रुषा। आगत्य पितरं तस्य, जमदग्निममारयत्॥३३॥ ज्वलत्प रथागत्य, रेणुकेयो रुषाऽरुणः॥ कार्तवीर्यं रणे हत्वा, स्वयं राज्यं प्रपन्नवान् / / 34 / / इतः पलायिता राज्ञी, ताराऽगात्तापसाऽऽश्रमम् / संभ्रमेणापतद् गर्भः, तस्या गृह्णन् भुवं रदैः॥३५॥ सुभूम इति दत्ताहो, ववृधे तापसाश्रमे। परशुःपशुरामस्य, जज्वाल क्षत्रियान्तकृत् // 36 / / अन्यदाऽऽश्रमपाइँन, पशुरामस्य गच्छतः। पर्शी ज्वलति तेनोक्ताः, भौताः स्वं क्षत्रियं जगुः / / 37 / / पशुरामः सप्तकृत्वः, क्षितिं निःक्षत्रियां व्यधात्। स्थालं बभार दंष्ट्राभिस्तेषां मुक्ताकणैरिव // 38 / / एवं व्यधायि च क्रोधाद्रामेण क्षत्रियक्षयः। नमयन्तःक्रुधं धन्याः, नमोऽर्हाः स्युः पुनर्जिनाः // 36 // " आ०क०आ०चून आ०म० जमदग्गिजडा स्त्री०(जमदग्रिजटा) बालके, गन्धद्रव्यविशेष च।। उत्त०३अ०। जमदग्गिपुत्त पुं०(जमदग्निपुत्र) पशुरामे, जी०३ प्रति० जमपुरिससंकुल त्रि०(यमपुरुषसंकुल) यमस्य दक्षिणदिक्पालस्य पुरुषा अम्बादयोऽसुरविशेषास्तैः संकुला ये ते तथा। परमाधार्मिककलितेषु, प्रश्न०१ आश्र० द्वार। जमपुरिससंनिभ त्रि०(यमपुरुषसन्निभ) परमाधार्मिकतुल्ये क्रूरजने, प्रश्न०३आश्र०द्वार। जमप्पभ पुं०(यमप्रभ) चमरेन्द्रस्य यममहाराजस्य स्वनामके उत्पातक उत्पातपर्वते, स्था०१० ठा। जमल न०(यमल) यमं योग लाति। ला-कः। युग्मे, वाचा समश्रेणीके, रा०। जं०। उत्त० जी० भ०। अनु०। ज्ञान "विजाहरजमलजुअलजंतजुत्तं / "भ०६श०३१ उ०। समसंस्थितद्वयरूपे, रा०। औला "चक्कगयभुसुडिउरोहसयग्धिजमलकवाडघणदुप्पवेसा।"औ०समे, ज्ञा०१ श्रु० ८अ० औ०। 'निल्लालियजमलजुअलजीह" ज्ञा० 1 श्रु०८ अ०। सहवर्तिनि, "जमलजुअलचंचलचलंतजीहं / " यमलं सहवर्ति युगलं द्वयं चञ्जलं यथा भवत्येवं चलन्त्योरतिचफ्लयोर्जि योर्यस्य स तथा तमः प्राकृतत्वाच्चैवं समासः / भ०१५ श०१उ०। समानजातीययोर्युग्मे, राका जमलको ट्ठिया स्त्री०(यमलकोष्टिका) समतया व्यवस्थापितकु शलिकाद्वये, उत्त०२अ०1"जमलकोट्ठियासठाणसंठिया।" उत्त०२अ०॥ जमलजुअल न०(यमलयुगल) समश्रेणीके युग्मे,रा० जी०। समनशीलेषु द्वन्द्वेषु, रा०। आ०म०। 'विजाहरजमलजुअलाइं / ' आ०म०प्र० जमलज्जुणभंजग त्रि०(यमलार्जुनभञ्जक) श्रीकृष्णे, स हि पितृवैरिणी विद्याधरौ रथारूढस्य गच्छतो मारणार्थ पथि विकुर्वितयमलार्जुनवृक्षरूपी सरथस्य मध्येन गच्छतः चूर्णनप्रवृत्तौ हतवान्। प्रश्न०४ आश्र० द्वार। जमलपद न०(यमलपद) प्रायश्चित्तविशेष, 'यमलपदं नामतवकाला तेहिं विससिया कजंति पढमपए दोहिंलघु, वितियपए कालगुरु, ततियपए तवगुरु, चउत्थपए दोहिं वि गुरु।" नि० चू०१ उ०॥ जमलपय न०(यमलपद) 'जमलपद' शब्दार्थे , नि०चू०१ उ०। "जमलपया" इतितपःकालयोः संज्ञा।बृ०१ उ०) समयपरिभाषयाऽष्टानामष्टानामङ्कस्थानानां यमलपदमिति संज्ञा / प्रज्ञा० 12 पद। जमलपाणि पुं०(यमलपाणि) मुष्टौ, भ०१६ श०३उ०। जमलिय त्रि०(यमलित) यमलं नाम सजातीययोर्युग्मं, तत् संजा–तमेषां ते यमलिताः / रा०। जं० जी०। युग्मीभूय व्यवस्थितेषु, समश्रेणितया व्यवस्थितेषु च। ज्ञा०१ श्रु०१अ०ा औ०। भ०। जमलोइय पुं०(यमलौकिक) अम्बादिषु परमाधार्मिकेषु, सूत्र० 1 श्रु० 12 अ०। जमा स्त्री०(याम्या) यमो देवता यस्याः सा याम्या / भ०१० श०१ उ०। दक्षिणस्यां दिशि, ओघा जमालि पुं०(यमालि) महावीरजिनस्य जामातरि स्वनामख्याते प्रथम निहवे, आ०क०। उत्त। स्था०। कल्प। तत्प्रबन्धश्चैवम्तस्स णं माहणकुं डग्गामस्स णयरस्स पचच्छि मेणं, एत्थ णं खत्तियकुं डग्गामे णाम णयरे होत्था / वण्णओ
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy