SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ जमग 1400 - अभिधानराजेन्द्रः - भाग 4 जमदगि अत्र सुधर्माती यो विशेषस्तभाह-"णवरं इमं णाणत्तं'' इत्यादि व्यक्तम्।। कारितया यमः, स चासौ यज्ञः यमयज्ञः / हिंसामये द्रव्ययज्ञे, उत्त० अथ सुधर्मासभोक्तमेव सभाचतुष्कमरिदिशन्नाह-"एवं अवसेसाण वि'' 25 अ०। इत्यादि। एवं सुधर्मान्यायेनावशिष्टानामुपपातसभादीनां वर्णनं ज्ञेयम्।। जमणिया स्त्री० (यमनिका) यमनिकाख्ये साधूपकरणविशेषे, स्था०६ कियत्पर्यन्तमित्याहयावदुपपातसभायामुत्पित्सुर्दैवोत्पत्त्युपलक्षित | ठा०। सभायामभिनवोत्पन्नदेवाभिषेकमहोत्सवस्थानभूतायां बहु जमदग्गि पुं० [य(ज)मदग्नि)] परशुरामपितरि तापसविशेषे, आभिषेक्यमभिषेकयोग्यं भाण्ड वाच्यम् / तथाऽलङ्कारसभायाम- (आ० क०)। भिषिक्तसुरभूषणपरिधानस्थशयनीयं वर्णनीयं, तच्च प्राग्वत्। तथा ह्रदश्च तत्कथा चैवम्वक्तव्यो नन्दापुष्करिणीमानः, सचोत्पन्नदेवस्य शुचित्वजलक्रीडादिहेतुः, वसन्तपुरवास्तव्यः, कश्चिदुत्रान्नवंशकः। ततोऽभिषेकसभायां स्त्यानरूपाया सुबहलङ्कारिकभाण्डमलङ्कारयोग्य देशान्तरं व्रजन सोऽथ, भ्रष्टोऽगाद् भौतपल्लिकाम् / / 1 / / भाण्ड तिष्ठति / व्यवसायसभयोरलंकृतसुरशुभाध्यवसायानुचिन्तन- यमाख्यस्तापसस्तत्र, स तत्पार्श्वेऽग्निको गमत्। स्थानरूपायाः पुस्तकरत्ने, ततो बलिपीठ अर्चनीयोत्तरकालं नवोत्पन्न- प्रपन्नस्तस्य शिष्यत्व, सघोरंतप्यते तपः / / 2 / / सुरयोर्बलिविसर्जनपीठे द्वियोजन आथामविष्कम्भाभ्यां योजन यमशिष्योऽग्निक इति, यमदग्निरिति श्रुतः। बाहल्येन, यावत्पदात् "सव्वरयणामया अच्छा पासाईआ 4" ततो इतश्च जैनमाहेशा-वभूता द्वौ सुरौ दिवि।।३।। नन्दाभिधाने पुष्करिण्योर्बलिक्षेपोत्तरकालं सुधर्मासभा जिगमिष- स्वस्वधर्म प्रशंसन्ता-वूयतुः साधुतापसी। तोरभिनवोत्पन्नसुरयोर्हस्तपादप्रक्षालनहेतुभूते, अत एव सूत्रे प्रथमोक्ते परीक्षा युज्यते धर्मे, कर्तुमेकत्र तत्त्वधीः ||4|| अपि नन्दापुष्करिण्यौ प्रयोजनक्रमवशात् पश्चाद् व्याख्याते ऊचे श्राद्धः परीक्ष्यो नः, शैक्षोवस्तापसोत्तमः। क्रमप्राधान्याद्वयाख्यानस्य, अथयथा सुधर्मासभात् उत्तरपूर्वस्यां दिशि अथ तावागतौ स्वर्गाद, मर्त्यलोके परीक्षितुम् / / 5 / / सिद्धायतनम्, तथा तस्योत्तरपूर्वस्यां दिशि उपपातसभा,एवं पूर्वस्मात् अग्रे च मिथिलापुर्या, राजा पद्मरथस्तदा। पूर्वस्मात् परम्परमुत्तरपूर्वस्यां वाच्यं, यावदलिपीठादुत्तरपूर्वस्यां नन्दा- व्रतार्थी याति चम्पायां, वासुपूज्यजिनान्तिके // 6 // पुष्करिणीति / अत्र च- 'जमिगाओ रायहाणीओ' इत्यादिसूत्रेषु गच्छतस्तस्य राजर्षेः, समुत्क्षिप्ते सति क्रमे। द्विवचनेन "तासिं० जाव उपि माणवगचेइअखंभे" इत्यादि सर्वतः सूक्ष्ममण्डूक्यः, क्रियन्ते स्म निरन्तराः // 7 // सूत्रेष्वेकवचनेन निर्देशः। सूत्रकाराणां प्रवृत्तिवैचित्र्यादिति वर्णित स उत्क्षिप्ताहि रेवास्था-जीवहिंसाभयात्प्रधीः / यमिकाभिधे राजधान्यौ, अथ तयोरधिपयोर्यमक-देवयोरुत्पत्त्यादि- धीरश्चुक्षोभ नो मेघ-कुमारः प्राग्भवेऽभवत् // 8 // स्वरूपाख्यानाय विस्तररुचिः सूत्रकृत् संग्रहगाथामाह- "उवयाओ दयालुं तन्मनो ज्ञात्वा, तौ ताः संहृत्य जग्मतुः। संकप्पो'" इत्यादि। उपपातो यमकयोर्देवयोरुत्पत्तिर्वाच्या, तत उत्पन्नयोः यमदनेः परीक्षार्थं, पुरातनमहा ऋषेः / / 6 / / सुरयोः शुभव्यवसायचिन्तितरूपः संकल्पः। ततः अभिषेक इन्द्राभिषेकः, कृत्वा चटकयुग्मस्य, रूप तत्कूर्चपञ्चरे। ततः विभूषणा अलङ्कारसभायामल-झारपरिधानम्, ततो व्यवसायः स्थित्वोचे चटकः कान्ते !, याम्यहं हिमवगिरिम्॥१०॥ पुस्तकरत्नोद्धाटनरूपः, ततुः अर्चनिका सिद्धायतनाद्या, ततः सोचे त्वं नेष्यसि ततो, लुब्धस्तचटिकारते। सुधर्मायां गमनं, यथा च परिचारणापरिचारकरणं परिचारणा स चक्रे शपथान् गाढान्, प्रत्येतिन तथाऽपि सा // 11 // स्वस्वोक्तदिशि परिचारस्थापनाम् यथा यमकयोदेवयोः सिंहासनयोः ऊचे प्रत्येमि चेदेन, शपथं कुरुषे प्रिय ! / परितो वामभागे चतुःसहस्र-सामानिकभद्रासनस्थापनं सैव ऋद्धिः ऋषेरेतस्य पापेन, लिप्ये नायामि यद्यहम्॥१२॥ संपत / रूपनिष्पत्तिस्तु-"णिज बहलं नानः कृगादिषु'' ||34|42 / / उवाच चटकः कान्ते!, शपथं न करोम्यमुम्। इत्यनेन (हैमसूत्रेण) कारणार्थम् "णिवेत्त्यासश्रन्थघट्टवन्देरनः" महर्षिः क्षुभितोऽवोच-तौ पाणिभ्यां विवृत्य सः॥१३॥ 153 / 11 / इत्यनेन चानप्रत्यये स्त्रीलिङ्गीयअपप्रत्यये साधु / तथा वा आः पापौ ! पातकं किं मे, यदेवं जल्पतो मिथः। वाच्य जीवा-भिगमादिभ्यः। अथयमकौ द्रहाश्च यावता अन्तरेण परस्पर ऊचतुस्तौ महर्षे ! त्वं, मा कुपः शृणु नौ वचः।।१४।। स्थितास्तविणेतुमाह- "जावइयं" इत्यादि। यावति प्रमाणे अन्तर्माने अपुत्रस्य गति स्ति, स्वर्गो नैव च नैव च। नीलवतो यमकौ भवतः / खलु निश्चितं यावदन्तरं 'जनसप्तभागचतु तस्मात्पुत्रमुखं दृष्ट्वा, पश्चात्स्वर्ग गमिष्यसि // 15 // भागाभ्यधिकंचतुस्त्रिंशदधिकाष्टशतयोजनरूपं यमकद्रहयोः, इह द्रहाणां स मुनिरतद्वचो मेने, मुक्तौ तौ जग्मतुर्दिवम् / च बोध्यमिति शेषः / उपपत्तिस्तु प्राग्वत्। जं०४ वक्षः। मिथ्यादृगथ संबुद्धो, देवः सम्यक्त्वमात्तवान्।।१६।। जगमसमग अव्य० (यमकसमक) युगपदित्यर्थे , जं०३ वक्ष० / तत्त्यक्त्वा तापनाकष्ट, समासहस्रपालितम्। जी०: ज्ञा०। यमदग्निर्ययौ मूढो, नगरं मृगकोष्टकम्॥१७॥ जमघोसपुं० (यमघोष) ऐश्वतक्षेत्रे आगामिन्यां चतुर्विशतिकायां भाविनि जितशत्रुपस्तत्र, प्रणम्येत्याह किं ददे ? / चतुर्थे जिने, प्रव०७ द्वार। सऊचे शतपुत्रीक ! पुत्रीमेकां प्रयच्छ मे॥१८|| जमजन्न पुं० (यमयज्ञ) यमाः प्राणातिपातविरत्यादिरूपाः पञ्च, त एव शापभीरुनूपोऽवादीद्, या त्वामिच्छति साऽस्तुते। यज्ञो भावपूजात्मकत्वात् विवक्षितपूज्यं प्रति इति यमयज्ञः / स कन्यान्तःपुरं प्राप्तस्ताभिस्तं वीक्ष्यथूत्कृतम्॥१६।। अहिंसदियमपालनरूपे भावयज्ञे, (उ० )"यम इव प्राण्युपसंहार- | ऊचुश्च किं तवोद्,ि कालो मूष किं मृतेः?
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy