________________ णिरयावास 2111 - अभिधानराजेन्द्रः - भाग 4 णिरवलाव य सयसहस्सा / तिण्णेगं पंचूणं, पंचेव अणुत्तरा णिरया णिरवग्गह पुं०(निरवग्रह) विशृङ्खले, को०। ॥१७२।।"भ०१श०४ उ०॥ णिरवच त्रि०(निरपत्य) अविद्यमानशिष्यसंतती, स०७१ सम०। (इयं गाथा 'ठाण' शब्देऽस्मिन्नेव भागे 1702 पृष्ठे वर्णिता) शिष्यसन्तानरहिते, कल्प०८ क्षण। "तित्थसुहम्मातो, निरवचा गणहरा दोचाए णं पुढवीए पणवीसं णिरयावाससयसहस्सा पण्णत्ता। / सेसा।" आ०म०१ अ०२ खण्ड। स०२५ सम०। णिरवज त्रि०(निरवद्य) असावद्ये, "से संजए समक्खाए. निरवजाहार रयणप्पभाए णं पुढवीए तीसं णिरयावाससयसहस्सा पण्णत्ता। जे विऊ।' दश०५ अ०१उ०। स०३० सम। णिरवज्जवत्थुविसय त्रि०(निरवद्यवस्तुविषय) निरवद्यं सावधपपढमपंचमछट्ठिसत्तमासु चउसु पुढवीसु चोत्तीसं णिरयावास- रिहारेण वद्वस्तु धर्मगतं तद्विषयो यस्या असावधविषयके, षो०३ विव०। सयसहस्सा पण्णत्ता / स०३४ सम०। णिरवयक्ख त्रि०(निरपेक्ष) निर्गताऽपेक्षा परप्राणविषया, परलोवितियचउत्थीसु दोसु पुढवीसु पणतीसं णिरयावाससयस काऽदिविषया वा यस्मिन्नसौ निरपेक्षः, निरवकासोवा। प्रश्न०१आश्र० हस्सा पण्णत्ता / स०३५ सम० द्वार / परप्राणापेक्षावर्जिते, प्रश्न०२ आश्र० द्वार। चउसु पुढवीसु एकचत्तालीसं णिरयावाससयसहस्सा पण्णत्ता। *निरवकास त्रि०(आकाशावर्जिते, प्रश्न०२ आश्र० द्वार। तं जहा-रयणप्पभाए, पंकप्पभाए, तमाए, तमतमाए। णिरवयव त्रि०(निरवयव) निरंशे, विशेष (चउसु इत्यादि) क्रमेण सूत्रोक्तासु चतसृषु प्रथमचतुर्थषष्ठसप्तमीषु णिरवराहि(ण) त्रि०(निरपराधिन्) अकृतापराधे, "निरवराही तो पृथिवीषु त्रिंशतो दशानां च नरकलक्षणानां पञ्चोनस्य चैकस्य पञ्चानां च देवया।" आव०६अ। नरकाणां भावाद्यथोक्तसंख्यास्ते भवन्तीति। स०४० समका णिरवलंब त्रि०(निरवलम्ब) निरालम्बने, यत्र न पतद्भिः किञ्चिपढमचउत्थपंचमासु पुढवीसु तेयालीसं निरयावाससरस--- दवाप्यते। प्रश्र०३ आश्र० द्वार। हस्सा पण्णत्ता / स०४२ सम०। पढमविइयासु दोसु पुढवीसु पणपन्नं निरयावाससयसहस्सा गिरवलाव त्रि०(निरपलाप) अन्यस्मैऽकथके, "केरिसगस्स, मूले आलोयव्व ? निरवलावस्स, जो अन्नस्स न कहेति / " आव०४ अ०) पण्णत्ता। स०५५ सम०। निरपलापः स्यान्नान्यस्मै कथयेदित्यर्थः / स०३२ सम० पढमदोच्चपंचमासु तिसुपुढवीसु अट्ठावन्नं निरयावाससयस दंतपुर दंतवको, सचवई डोहले अणवरए। हस्सा पण्णत्ता। स०५७ सम०| चउत्थवज्जासु छसु पुढवीसु चोवत्तरि निरयावाससयसहस्सा धणमितें धणसिरीए,पउमसिरी चेव दढमित्ते।।७।। पण्णत्ता। स०७४ सम०। "दंतपुरे नगरे दंतवको राया, सचवती देवी, तीसे दोहलो, कहं दंतमए चउरासी निरयावाससयसहस्सा पण्णत्ता।। पासाए अभिरमेज त्ति? रायाए पुच्छियं-दंतनिमित्तं / घोसा--वियं रन्नाचतुरशीतिस्थानके किमपि लिख्यते-चतुरशीतिर्नरकलक्षाण्यमुना जहा उचियं मोल्लं देमि, जो न देइ. तस्स राया विणासं करेइ। तत्थेव विभागेन-'तीसा य पण्णवीसा, पण्णरस दसेव तिन्नि य हवंति। नगरे धणमित्तो नाम वाणियओ। तस्स दो भारियाओ-धणसिरी महंती, पंचूणसयसहस्सं, पंचेव अणुत्तरा णिरया॥१॥" स०८४ समा पउमसिरी डहारिया वि पियतरी यत्ति। अन्नया सवत्तीणं भंडणे धणसिरी इमीसे णं रयणप्पभाएपुढवीए केवइयं खेत्तं ओगाहेत्ता केवइया भणइ-किं तुम एवं गटिवया? किं तुज्झममाओ अहियं? जहा सचवतीए णिरयावासा पण्णत्ता? गोयमा ! इमीसे णं रयणप्पभाए पुढवीए तहा ते किं पासाओ कीरेजा? सा भणइ-जइ न कीरइ, तो अहं न असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगंजोयण-सहस्सं जीवेमि त्ति उव्वरते वारं बंधित्ता ठिया / वाणियाओ आगओ पुच्छड्ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वजेत्ता मज्झे अट्ठ- कहिं पउमसिरी? दासीहिं कहिआतत्थेव अतिगओ पसाएइ, तहा वि सत्तरिजोयणसहसहस्से, एत्थ णं रयणप्पभाए पुढवीए णेर- न पसीयति-जइ नस्थि न जीवामि / तस्स मित्तो दढमित्तो नाम, सो इयाणं तीसं णिरयावाससयसहस्सा भवंतीति मक्खाया, ते णं आगतो। तेण पुच्छियं सव्वं कहेइ। भणइ-कीरउ, मा इमीएमरंतीए तुमं पि णिरयावासा अंतो वट्टा बाहिं चउरंसा०जाव असुभा णिरया। स०। मारिजासि, तुम मरते अहं पि। रायाएय घोसावियं, तो पच्छन्नं कायव्यं, णिरवकंख त्रि०(निरवकाङ्क्ष) वाञ्छारहिते, उत्त०३० अ०॥ ताहे सो दह मेत्तो पुलिंदगपा-उग्गाणिमणी य,अलत्तगं, कंकणं च गहाय णिरवकं खि(ण) त्रि०(निरवका क्षिण) परित्यक्तभोगे, ज्ञा० 1 श्रु० अडविंगओ। दंता लद्धा, पुंजो कओ, तेण पिंडगाण मज्झे बंधित्ता सगड ६अ। भरेत्ता आणणो या, नगरं पवेसिजंतेसुवसभेणं तणपिंडगा कड्डिया। ततोख