________________ णिरवलाव 2112 - अभिधानराजेन्द्रः - भाग 4 णिरामगंध डत्ति दंतोपडिओ, नगरगुत्तिएहिं दिह्रो, गहिओ, रायाए उवणीओ, बज्झो प्रमादपरिहाराय, महासामर्थ्यसंभवे / भाणिजइ / धणमित्तो सोऊण आगओ रायाए पायपडिओ विन्नवेइ- कृतार्थानां निरपेक्ष-यतिधर्मो ऽतिसुन्दः / / 83 // जहा एएमए आणाविया / सो पुच्छिओ भणइ-अहमेयं न याणामि, को / महासामर्थ्याम् आद्यसंहननत्रययुक्ततया, वजकुड्यसमानधृतितया च त्ति? एवं ते अपरोप्परं भणति। रायाए सबधसाविया पुच्छिया, अभओ कायमनसोः शक्तिः, तस्य संभवे विद्यमानत्वे, प्रमाद-परिहाराय दिन्नो, परिकहियं / पूइत्ता विसजिया / एवं णिरवलावेण होयव्वं प्रागुताष्टविधप्रमादत्यागाय, कृतार्थानां कृतकृत्यानामाचार्योआयरिएणं / वितिओ विएगेण एगस्स हत्थे भाणं वा किंचि दिण्णं, अंतरा पाध्यायप्रवर्तकस्थविरगणावच्छेदकलक्षणपदपश्चक-योग्यतया पडियं / तत्थ भाणियव्वंभम दोसो, इयरेण वि मम ति।" आव०४ अ०॥ शिष्याणां निष्पादनेन निष्ठितार्थानामित्यर्थः, निरपेक्षयतिधर्मों णिरवसेस त्रि०(निवशेष) समग्रे, अनु०। आव०। समस्ते, भ०१४ श०३ गच्छनिर्गतयतिधर्मोऽतिसुन्दरोऽतिशयेन श्रेयान्, प्रमादजयार्थ उ०। संपूर्णे , आ०म०१अ० १खण्ड / सर्वस्मिन्, आ०म०११०२ कृतकृत्यानामाचार्याऽऽदीनामयमतिश्रेष्ठ इत्यर्थः / अत्रेदमवधेयम्खण्ड / विशे०। पञ्चा०। निरपेक्षा यतयोजिनकल्पिकाः, शुद्धपारिहारिकाः, यथालन्दिकाश्च / णिरवसे सपञ्चक्खाण न०(निरवशेषप्रत्याख्यान) सर्वाऽऽशन धर्म०५ अधि०। (जिनकल्पिकाऽऽदयः पृथक् पृथक् स्वस्वस्थाने पानत्यागाद् निरवशेषे प्रत्याख्याने, ध०२ अधिo द्रष्टव्याः ) इदानीं निरवशेषमाह णिरहंकार त्रि०(निरहङ्कार) अहङ्काररहिते, उत्त० 16 अ०। रागद्वेषरहिते, सूत्र०१ श्रु०६ अ० सवं असणं सव्वं, च पाणगं खाइमं पिसव्वं पि। णिरहिगरण त्रि०(निरधिकरण) गुरुतराऽऽरम्भवर्जिते, पञ्चा० 16. विव०। वोसिरइ साइमं पि हु, सव्वं जं तं निरवसेसं / / 101 / / णिरहिगरणि(ण) त्रि०(निरधिकरणिन्) निर्गतमधिकरणमस्मादिति 'अश' भोजने, अश्यत इत्यशनमोदनमण्डकमोदकखज्जकाऽऽ-दि। निरधिकरणी। समासान्तविधिः (इन्) अधिकरणदूरवर्तिनि, भ० 16 पीयत इति पानं, कर्मणि ल्युट्। खूर्जयरद्राक्षापानाऽऽदि। खादनं खादो, श०१ उण भावे घञ् / खादेन निवृत्तम्- 'भावादिमन्"॥६।४।२१।। इति इमनि णिराअ (देशी) प्रकटे, ऋजौ, रिपौ च / दे०ना०४ वर्ग 50 गाथा। खादिम नालिकेरफलादि, गुडधानाऽऽदिकं च / स्वदनं स्वादः, तेन णिराकिच्च अव्य०(निराकृत्य) अपनीयेत्यर्थे , सूत्र०१ श्रु० 11 अ० निर्वृत्तं, तथैव इमनि स्वादिमम्। एलाफलकर्पूरलवङ्गपूगीफलहरीतकी परित्यज्येत्यर्थे, सूत्र०१ श्रु०३ अ०३ उ०। "ततो वायं णिराकिच, ते नागराऽऽदि। ततश्च सर्वमशनं, सर्व पानकं, खादिमं च सर्वमपि व्युत्सजति भुजो विप्पगडिभए।" सूत्र०१ श्रु०१ अ०१ उ०। परित्यजति स्वादिममपि सर्व तत्, निरवशेष तद्विज्ञे-यमिति। प्रव०४ णिरागस पुं०(निराकर्ष) आकृष्यत इति आकर्षो, न विद्यते आकर्षो यस्य द्वार। भ०। "वित्थरत्थो-जो पुण असणस्स सत्तरसविहस्स वोसिरइ, स निराकर्षः / द्रविणरहिते, "किण्णे निरागसाणं, गुत्तिकरो काहितो पाणगरस अणेगविहस्स खंडपाणगादियस्स वा, इमं अणेगविहं राया।" नि०चू०२ उ०। फलमाइ, साइमं अणेगविहंमधुमादि, तं सव्वं जो वोसिरइ / एत णिरागारपचक्खाण पुं०(निराकारप्रत्याख्यान) निर्गतं महत्तरानिरवसेसं / " आव०६ अ०॥ ऽऽद्याकारान्निराकारम्, तच प्रत्याख्यानं चेति। अनाकारप्रत्या ख्याने, णिरवसेससव्वय न०(निरवशेषसर्वक) निरवशेषव्यक्तिसमाश्रयेण सर्व निराकारेऽऽप्यनाभोगसहसाकाररूपाऽऽकारद्वयस्याऽवश्य भावानिरवशेषसर्वकम्। यथा अनिमिषाः सर्वे देवाः, न हि देवव्यक्तिरनिमिषत्वं न्महत्तराऽऽद्याकारवर्जनाऽऽश्रयणम् / ध०२ अघिन काचिद् व्यभिचरतीत्यर्थः। स्था०४ ठा०२ उ०॥ णिराणुकंप त्रि०(निरनुकम्प) प्राकृतत्वाद् दीर्घः / अनुकम्पारहिते, णिरवाय त्रि०(निरपाय) अपायेभ्यो निर्गते, षो० 8 विव०॥ पं०व० 4 द्वार। णिरवेक्ख त्रि०(निरपेक्ष) पुत्रदारधनधान्यहिरण्याऽऽदिकमनपेक्षमाणे / णिरातंक त्रि०(निरातङ्क) नीरोगे, प्रश्न०४ आश्र० द्वार। औ० त० सूत्र०१ श्रु०६ अ०। अनपेक्षे, आव०४अ०। अपेक्षारहिते, ध०३ अधिका हिते, ध०३ आधि० | णिराद (देशी) नष्टे, दे०ना० 4 वर्ग 30 गाथा। वृत्तिनिस्पृहे, पञ्चा०४ विव० जी०। उत्त० बालाऽऽदिषु चिन्तारहिते, णिरावाह त्रि०(निराबाध) सर्वशारीरकमानसिकबाधाविवर्जिते, दर्श० व्य०३ उ०।आचार्यस्य शिष्यैः, प्रतीच्छकैश्च सर्व कर्तव्यं,येतुन कुर्वन्ति, | 4 तत्त्व / अष्टा स्वाऽऽयत्ताऽऽनन्दरूपत्वात् / (स्था० 10 ठा०) ते निरपेक्षा इति। (एतच "अइसेस' शब्दे प्रथमभागे 27 पृष्ठे उक्तम्) बाधारहिते, आव०४ अ०। द्विविधाः साधवः-सापेक्षाः, निरपेक्षाश्च / "णिरवेक्खा जिणाइया, ते णिराभिराम त्रि०(निरभिराम) अभिरमणीये, प्रश्र०२ आश्र० द्वार। सरीरगच्छादिणिरवेक्खत्तणओ णिरवेक्खा / ' नि०चू० 20 उ०। णिरामगंध त्रि०(निरामगन्ध) निर्गतोऽपगत आमोऽविशोधिकोट्याख्यः, निरभिलाषे निरभिष्वङ्गे, 'पक्खी पत्तं समादाय, निरवेक्खो परिव्वए।' तथा गन्धो विशोधिकोटिरूपो यस्मात् स भवति निरामगन्धः। मूलोत्तरउत्त०६ अ० गुणभेदभिन्नां चारित्रक्रियां कृतवति, सूत्र०१ श्रु०६ अ०॥"से सव्वदंसी णिरवेक्खजइधम्म पुं०(निरपेक्षयतिधर्म) गच्छनिर्गतसाधुधर्मे, (ध०) अभिभूय नाणी, णिरामगंधे धिइमं ठितप्पा। (5)" सूत्र०१ श्रु०६ अ० साम्प्रतं निरपेक्षयतिधर्मप्रस्तावनाया तद्योग्यतामाह "णिरामगंधे सपरिवएज्जा।" आचा०१ श्रु०२ अ०५ अ०|