________________ णिरयावलिया २११०-अभिधानराजेन्द्रः - भाग 4 णिरयावास जाव सङ्क०जाव पञ्जुवासमाणे एवं वयासी-उवंगाणं भते! | भगवया०जाव दुवालस अज्झयणा पण्णत्ता।तं जहा-"निसढे समणेणं०जाव संपत्तेणं के अट्टे पण्णत्ते? एवं खलु जंबू ! समणेणं | अभि दह बहे, पगती जुति दसरहे दढरहे य। महाधणू सत्तधणू, भगवया०जाव संपत्तेणं एवं उगाणं पंच वग्गा पण्णत्ता। तं जहा- दसधणू नाम सए।।१।।" नि०१ श्रु०५ वर्ग 1 अ०। निरयावलियाओ, कप्पवर्डे सियाओ पुप्फियाओ, पुप्फचूलि- एवं खलु जंबू ! समणेणं भगवया महाजाव निक्खेवओ। एवं याओ, वण्हिदसाओ / जइ णं भंते ! समणेणं० जाव संपत्तेणं सेसा वि एक्कारस अज्झयणा नेयव्वा, संगहणीअणुसारेण उवंगाणं पंच वग्गा पण्णत्ता / तं जहा-निरयावलियाओ०जाव अहीणमइरित्तं एकारससु वि निरयावलियासुयक्खंधो सम्मत्तो, वण्हिदसाओ। पढमस्स णं भंते ! वग्गस्स उवंगाणं निरयावलि- सम्मत्ताणि उर्वगाणि, निरयावलियाउवंगे णं एगो सुयक्खंधो, याणं समणेणं भगवया०जाव संपत्तेणं कइ अज्झयणा पन्नत्ता? पंच वग्गा पंचसु दिवसेसु उद्दिस्संति / तत्थ चउसु वग्गेसु दस एवं खलु जंबू ! समणेणं०उवंगाणं पढ मस्स वग्गस्स दस उद्देसगा, पंचमगे बारस उद्देसगा निरयावलियासुयक्खंधो निरयावलियाणं दस अज्झयणा पण्णत्ता / तं जहा- "काले सम्मत्तो। नि०१ श्रु०५ वर्ग 12 अ०। सुकाले मह-काले, कण्हें सुकण्हे तह महाकण्हे / वीरकण्हे इह ग्रन्थे प्रथमवर्गो दशाऽध्ययनाऽऽत्मको निरयावलिकानामकः। बोधव्वे, रामकण्हे तहेव अट्ठमए। पिउसेणकण्हें नवमे, दसमे द्वितीयवर्गो दशाध्ययनात्मकः, तत्र च कल्पावतंसिका इत्याख्या महसेणकण्हे उ॥" अध्ययनानाम् / तृतीयवर्गोऽपि दशाध्ययनाऽऽत्मकः, पुष्पिकाशभगवता उपाङ्गानां पश वर्गाः प्रज्ञप्ताः / वर्गोऽध्ययनसमुदायः। ब्दाभिधेयानिच तान्यध्ययनानि। तत्राऽऽो चन्द्रज्योतिष्केन्द्रवक्तव्यता। तद्यथेत्यादिना पञ्च वर्गान् दर्शयति-(निरयावलियाओ कप्पयडिं द्वितीयाध्ययने सूर्यवक्तव्यता / तृतीये शुक्र महाग्रहवक्तव्यता। सयाओ पुफियाओ पुप्फचूलियाओ वहिदसाओ ति) प्रथमवर्गो चतुर्थाध्ययने बहुपुत्रिकादेवीवक्तव्यता / पञ्चमेऽध्ययने पूर्णभद्रदेववदशाऽध्ययनाऽऽत्मकः प्रज्ञप्तः / अध्ययनदशकमेवाऽऽह-"काले क्तव्यता। षष्ठे माणिभद्रदेववक्तव्यता। सप्तमे प्राग्भविक-वन्दनागतगङ्गसुकाले' इत्यादीनां मातृनामभिस्तदपत्यानां पुत्राणां नामानि / यथा दत्तनामकदेवस्य द्विसागरोपमस्थितिकस्य वक्तव्यता। अष्टमाध्ययने काल्या अयमिति कालःकुमारः / एवं सुकाल्याः, महाकाल्याः, शिवगृहपतिमिथिलावास्तव्यस्य देवत्वेनोत्पन्नस्य द्विसागरोपमस्थितिकृष्णायाः, सुकृष्णायाः, महाकृष्णायाः, वीरकृष्णायाः, रामकृष्णायाः, कस्य वक्तव्यता नवमे च हस्तिनापुरवास्तव्यस्य द्विसागरोपमाऽऽयुष्कतपितृसेनकृष्णाया महासेनकृष्णाया अयमित्येवं पुत्रनाम वाच्यम् / इह योत्पन्नसय देवस्य ....नामकस्य वक्तव्यता। दशमाऽध्ययने 'अणाढिय' काल्या अपत्यमित्याद्यर्थः प्रत्ययेनोत्पाद्यःकाल्यादिशब्देष्वपत्येऽर्थे गृहपतेः काकन्दीनगरीवास्तव्यस्य द्विसागरोपमाऽऽयुष्कतयोत्पन्नस्य देवस्य वक्तव्यता। इति तृतीयवर्ग अध्ययनानि। चतुर्थो वर्गोऽपि दशा-- ण्यत्प्रत्ययः / कालस्तु कालाऽऽदिनाम्ना सिद्धेरेव वाच्यः। कालः१, ध्ययनात्मकः, श्री-ही-धृति-कीर्ति-बुद्धि-लक्ष्मी-इलादेवीतदनु सुकालः 2, महाकालः 3. कृष्णः४, सुकृष्णः 5, महाकृष्णः 6, सुरादेवी-रसदेवी-गन्धदेवीतिवक्तव्यताप्रतिबद्धाध्ययनाऽऽत्मकः। तत्र वीरकृष्णः 7, रामकृष्णः८, पितृसेनकृष्णः६, महासेनकृष्णः 10 दशमः। श्रीदेवीसौधर्मकल्पोत्पन्ना भगवतो-महावीरस्स नाट्यविधिइत्येवंदशाध्ययनानि निरयावलिकानामके प्रथमे वर्गे इति। नि०१ श्रु० दारकविकुर्वणया प्रदर्श्य स्वस्थानं जगाम, प्राग्भवे राजगृहे सुदर्शनगृहपतेः 1 वर्ग 1 अ०। (निरयावलिकाद्वितीयवर्गवक्तव्यता 'कप्पवडिंसया' शब्दे प्रियभाया अङ्गजा भूया नाम्न्यऽभवत्, न केनापि परिणीता, तृतीयभागे 235 पृष्ठ गता) पतितस्तनी जाता, चरकपरिवर्जिता वरयितृप्रस्वेदिता भाऽपरिणीतचस्सणं भंते ! वग्गस्स उवंगाणं पुप्फियाणं के अटे पण्णत्ते? ताऽभृत्। सुगम सर्वं यावच्चतुर्थवर्गः समाप्तः। पञ्चमे वर्गे वह्रिदशाभिधानएवं खलु जंबू ! समणेणं०जाव संपत्तेणं पुफियाणं दस द्वादशाध्ययनानि प्रज्ञप्तानि-"निसढे" इत्यादीनि / प्रायः सर्वोऽपि अज्झयणा पण्णत्ता / तं जहा-"चंदे सूरे सुक्के, बहुपुत्तिय सुगमः पञ्चमवर्गः। नि०१ श्रु०३वर्ग। पुण्णभद्दे माणिभद्दे य / दत्ते सिवे वलियाए, अणाढिए चेव णिरयावास पुं०(निरयावास) आवसन्ति येषु, ते आवासाः, निरयाश्च ते बोधव्वा / / 1 / / " नि०१ श्रु०३ वर्ग 1 अ० आवासाश्च निरयाऽऽवासाः। नरकाऽवासेषु रत्नप्रभा-ऽऽदिषु / भ०। जइणं भंते ! समणेणं भगवया उक्खेवओ०जाव दस अज्झयणा नरकाऽऽवाससंख्यापण्णत्ता / तं जहा-"सिरि हरि घिति कित्ती, बुद्धी लच्छी य होइ इमीसे णं भंते ! रयणप्पभाए पुढवीए कइ निरयावाससयबोधव्वा / इलदेवी सुरदेवी, रसदेवी गंधदेवी य / / 1 / / " सहस्सा पण्णत्ता? गोयमा ! तीसं निरयावाससयसहस्सा जइ णं भंते ! समणेणं भगवया०जाव संपत्तेणं उवंगाणं चउ-- पण्णत्ता। गाहा- (प्रथमपृथ्यां 30 लक्षनरकावासाः। द्वितीये 25 त्थस्स वग्गस्स पुप्फचूलाणं दस अज्झयणा पण्णत्ता। लक्षमिताः / तृतीये 15 लक्षमिताः / चतुर्थे 10 लक्षमिताः / पञ्चमे 3 पंचमस्स गं भंते ! वग्गस्स उवंगाणं वण्हिदसाणं समणे णं लक्षमिताः / षष्ठ के पञ्चूना एकलक्षमिताः। सप्तमे 5 पश्च / इति गाथार्थः भगवया०जाव संपत्तेणं के अढे पण्णत्ते? एवं खलु जंबू ! समणेणं // 172 / / संग्रहणी।)"तीसा य पण्णवीसा, पण्णरस दसेव