SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ णिरति 2106 - अभिधानराजेन्द्रः - भाग 4 णिरयावलिया णिरति स्त्री०(निरति) देवानन्दायाम, कल्प०६ क्षण। णिरयरोग पुं०(निरयरोग) नरकरोगे, "पणकोडि अट्ठसट्टी, लक्खा णिरत्थ त्रि०(निरस्त) निष्काशिते, व्य०८उ०। नवनवइसहसपंचसया। चुलसीअहिया रोगा, छठेतह सत्तमे नरए।।१॥" णिरत्थग न०(निरर्थक) सत्यार्थान्निष्क्रान्ते, प्रश्न०२ आश्र० द्वार / इयं गाथा क्वास्ति? प्रथमाऽऽदिनरकेषु च कियन्तो रोगा भवन्तीति प्रश्ने, वर्णक्रमसत्यार्थरहिते, उत्त० 18 अ०। निर्देशवति, आ० भ०१ अ०२ उत्तरम्-इयं गाथैतत्पाठरूपा गुन्थे दृष्टाऽपि न स्मर्यते, खण्ड / यत्र वर्णानां क्रममा निर्देशमात्रमुपलभ्यते, न त्वर्थः। यथा एतद्भावार्थरूपाऽनुवर्तते। यथा-"रोगाणं कोडीओ, हवंति पंचेव लक्ख अआइई इत्यादि / विशे०। अनु०। निष्प्रयोजने, द्वा० 10 द्वा०ा यस्य अडसट्ठी। नवनवइसहस्साइं, पंचसया तह य चुलसीइ''||१|| एते रोगा वाऽवयवेष्वर्थो न विद्यते। यथा-डित्थः, डवित्थः, वाग्जनः। बृ०१ उ०। अप्रतिष्टाने नरकावासे नित्याः, अन्यत्रापि च संभवन्ति यथायोगम्। ततश्च यस्मिन्नरकभवे एतावन्तो रोगाः क्षयहेतवस्तस्मिन् धर्म एव सार णिरप्प (देशी) पृष्ठे, उद्वेष्टिते च / दे०ना० 4 वर्ग 46 गाथा। इत्यादरणीयः सर्वशक्त्येत्युपदेशरत्नाकरे पञ्चविंशत्यधिकैकशतपत्र*स्था धागा गतिनिवृत्तौ, "स्थष्ठा-थक्क-चिट्ठ-निरप्पाः" / / 8 / 4 / 16 / / मिलपुस्तके एकाशीतितमपत्रे। २७प्र०ा सेन०१ उल्ला०। इति तिष्ठतेर्निरप्पाऽऽदेशः / 'निरप्पई। तिष्ठति / प्रा०४ पाद / णिरयवासपुं०(निरयवास) नरकरूपेवासे, "णिरयवासगमणनिधणो।'' णिरभिग्गह त्रि०(निरभिग्रह) निर्गता अभिग्रहा येभ्यस्ते निरभिग्रहाः। निरयो नरकः, स एव वासो निरयवासः, तत्र गमनं तदेव निधनं पर्यवसानं अभिग्रहरहितेषु केवलसम्यग्दर्शिषु, आव०६ अ०॥ यस्य स निरयवासगमननिधनस्तत्फल--इत्यर्थः / प्रश्न०१ आश्र० द्वार। णिरभिराम त्रि०(निरभिराम) अरमणीये, "पहसितवीहणकणिरभिरामे।" णिरयविग्गहगइ स्त्री०(निरयविग्रहगति) निरयाणां नारकाणां विग्रहात् प्रश्न०३ आश्र० द्वार। क्षेत्रविभागानतिक्रम्य गतिर्गमनं निरयविग्रहगतिः / स्थितिनिवृत्तिणिरभिस्संग त्रि०(निरभिष्वङ्ग) सङ्ग रहितत्वे, पश्चा०६ विय०। लक्षणायामृजुवकरूपायां विहायोगतिकर्मापाद्यायां वा गतौः, स्था० 10 ठा०। सर्वाऽऽशंसाविप्रमुक्ते,पं०व०१ द्वार। मिथ्यादृष्टिव्यवहारेषु वाह्यद्रव्ये च णिरयविभत्ति स्त्री०(निरयविभक्ति) नरकप्रविभागे, तदर्थके सूत्रनिस्पृहे, पञ्चा०२ विव०। कृतोऽध्ययने च, प्रश्र०२ आश्र० द्वार। णिरय पुं०(निरय) निर्गतमविद्यमानमयमिष्टफलं दैवं कर्म सातवे णिरयवेयणिज्ज न०(निरयवेदनीय) निरये वेद्यतेऽनुभूयते यन्निरययोग्य दनीयाऽऽदिरूपं येभ्यस्ते निरयाः / कर्म०५ कर्म०। स्था०। निर्गतमयं वा यद् वेदनीयमत्यन्ताशुभनामकर्माऽऽदि, असातवेदनीयं वा / शुभमरमादिति निरयः। स्था०४ टा०१ उ०। सीमन्तकाऽऽदिषु नरकेषु, नरकगतिनामकर्मणि, "णेरइए णिरयवेयणिज्जसि कम्मसि।'' स्था०४ कर्म०१ कर्म०। स्था०। प्रश्न०। आव०। (सर्वा वक्तव्यता ‘णरग' टा०१ उ01 शब्देऽरिमन्नेव भागे 1604 पृष्ठादारभ्य 1625 पृष्ठपर्यन्तं स्थिता) निर्गता णिरयावलिया स्त्री०(निरयावलिका) आवलिकाप्रविष्ट नरकेषु, अयाच्छुभादिति निरयाः। नारकेषु, स्था०१० ठा० आचा० "णिरयावलियासु निरयपत्थडेसु / " प्रज्ञा०२ पद / ब०व०॥ यत्रा*निरत त्रि०ा सक्ते, दश०१० अ० स०। 5ऽबलिकाप्रविष्टा इतरे च नरकाऽऽवासाः प्रसङ्गतस्तद् गामिनश्च णिरयगइ स्त्री०(निरयगति) निरये नरके वा गतिर्निरयगतिः, निरयश्वासी / नरास्तिर्यञ्चो वा वर्ण्यन्ते, ता निरयावलिकाः, एकस्मिन्नपि ग्रन्थे वाच्ये गतिश्चेति वा निरयगतिर्निरयप्रापिका वा गतिर्निरयगतिः। स्था०५ बहुवचनं शब्दशक्तिस्वाभाव्याद्, यथा पञ्चाला इत्यादि / नं०। पा०| ठा०३उला निर्गता अयाच्छुभादिति निरया नरकाः, ते गतिर्गम्यमानत्वाद् अन्तकृद्दशाङ्गाऽऽदीनां दृष्टिवादपर्यन्तानां पञ्चानामुपाङ्गानामुपाङ्गरूपे निरयो नरकस्तद्गतिनामकर्मोदयसंपाद्यो नारकत्वलक्षणः पर्यायविशेषो कल्पिकाऽऽदिपञ्चवर्गाऽऽत्मकश्रुतस्कन्धे, तत्र पञ्च वर्गाः पञ्चानामुपावेति निरयगतिः। गतिभेदे, स्था०१० ठा०। गानि। तथाहि-अन्तकृद्दशाङ्गस्य कल्पिका 1, अनुत्तरोपपातिकदणिरयगोयर पुं०(निरयगोचर) ब० स०) नरकवर्त्तिनि जीवे, प्रश्र०२ शागस्य कल्पावतंसिका 2, प्रश्रव्याकरणस्य पुष्पिका३,विपाकश्रुतस्य आश्र०द्वार। पुष्पचूलिका 4, दृष्टिवादस्य दृष्टिदशा 5 / जं०१ वक्ष०) णिरयदं सि(ण) निरयदर्शिन् निरय स्वरूपतो येत्त्यनर्थपरित्या तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था। रिद्धगरूपत्वाद् ज्ञानस्य, परिहरति च / समानमपि पश्यति, परिहरति च, गुणसिलए चेइए। वन्नओ। असोगवरपायवे पुढविसिलापट्टए। निरयदर्शी / नरकनिदानवेत्तरि, "जे मारदंसी से णिरयदंसी, जे तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेणिरयदंसी से तिरियदंसी।" आचा०१ श्रु०३ अ०४ उ०) वासी अजसुहम्मे नामं अणगारे जातिसंपन्ने जहा केसी०जाव पंचहिं अणगारसएहिं सद्धिं संपरिवुडे पुटवाणुपुट्विं चरमाणे णिरयपत्थड पुं०(निरयग्रस्तट) नरकप्रस्तरे, प्रज्ञा०३ पद। जेणेव रायगिहे नगरे०जाव अहापडिरूवं उग्गहं उग्गिण्हित्ता णिरयपरिसामंत पुं०(निरयपरिसामन्त) नरकपारिपाचे, भ०१३ श० संजमेणं०जाव विहरति / परिसा निग्गया | धम्मो कहिओ। 6 उ०। निरयवासानां पार्चे, भ०१३ श०४ उ०। परिसा पडिगया / तेणं कालेणं तेणं समएणं अज्जसुहम्मस्स णिरयपाल पुं०(निरयपाल) नरकपालेषु परमाधार्मिकेषु , स्था०। 4 अणगारस्स अंतेवासी जंबूणामं अणगारे समचउरंसठाणसंठिए ठा०१ उ०। (नरकपालकर्तव्य 'णरग' शब्देऽस्मिन्नेव भागे 1612 पृष्ठे ०जाव संखित्तविपुलतेयलेस्से अज्जसुहम्मस्स अणगारस्स दर्शितम्) अदूरसामंते उड्ढे जाणूजाव विहरति / तए णं से भगवं जंबू०
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy