________________ णियाणसल्ल 2108 - अभिधानराजेन्द्रः - भाग 4 णिरणुबंधदोस णियाणसल्ल न०(निदानशल्य) निदानं देवाऽऽदिऋद्धीनां दर्शन- (कल्प०६ क्षण / ज्ञा०) रञ्जनं रागाऽऽद्युपरञ्जनं, तस्मानिर्गतः। श्रवणाभ्यामितो ब्रह्मचर्याऽऽदेरनुष्ठानान्ममैता भूयासुरित्यध्ववसायः, / स्था०१० ठा०ा रागाऽऽदिमुक्ते, "संखो इव निरंजणे।" स्था०१ ठा०। तदेव शल्यम् / स०३ सम०ा अधिकरणानुमोदनानि दानशल्यम् / / णिरंतर त्रि०(निरन्तर) निर्गतमन्तरात्, निर्गतमन्तरं वा यस्मात्। निविडे, शल्यभेदे, आव०४ अ०। 'दिव्यं वा मानुसंवा विभवं पा.सतूण सोऊण | निरवधौ, निश्छिद्रे च / वाचा सतते, नैरन्तर्ये, विशे०। रा० अविश्रामे, वा निदाणस्स उप्पत्ती भवेज्जा, तेण किं भवति? उच्यते-"सणियाणस्स सूत्र०१ श्रु०५ अ०२ उ० प्रज्ञा०ा स्था०। "निरंतररायलक्खणविराइचरित्तं न वट्टति / कस्मात्? अधिकरणानुमोदनात्, तत्थोदाहरणं यगुवगो / ' नैरन्तर्येण राजलक्षणैश्चक्रस्वस्तिकाऽऽदिभिर्विरालिताबंभदत्तो।''आ०चू०४ अ०1 न्यगानि शिरःप्रभृतीन्युपाङ्गानि चाङ्गुल्यादीनि यस्य स तथा। स्था०२ णियामित्ता अव्य०(नियम्य) नियन्त्र्येत्यर्थे, (सूत्र०) "उवसग्गा टा०१ उ०। णियामित्ता, आमोक्खाए परिवए।'' सूत्र०१ श्रु०३ अ०३उ०। णिरंतरिय त्रि०(निरन्तरिक) निर्गताऽन्तरिका लघ्वन्तररूपा येषां ते णियावाइ(ण) पुं०(नियतवादिन) नियतं नित्यं वस्तु वदतियः स तथा / निरन्तरिकाः लघ्वन्तररहितेषु, रा०ा "णिरंतरियघणकवाडा भित्ती।" रा० निर्गताऽन्तरिका लघ्वन्तररूणा ययोस्तौ निरन्तारिको, अत एव एकान्तनित्यवादिन्यक्रियावादिनि, स्था० नित्यो लोकः, आविर्भाव घनौ कपाटौ यस्य तन्निरन्तरिकघन पाटम्। जी०३ प्रति०४ उ०। जं०| तिरोभावमात्रत्वात् उत्पादविनाशयोः, तथाऽसतोऽनुत्मादाच्छशवि णिरंबर पुं०(निरम्बर) निर्गतमम्बरं थेभ्यस्ते निरम्बराः। जिनकषाणस्येव, सतश्चाविनाशात् घटवत्, न हे सर्वश्चा घटो विनष्टः, कपालाऽऽद्यवस्थाभिः तस्य परिणतत्वाः. तासां चापारमार्थिकत्वाद् ल्पिकाऽऽदिषु, आ०म०११०१ खण्ड। मृत्सामान्यस्यैव पारमार्थिकत्वात्, तस्य वाविनष्टत्वादिति। अक्रियवादी णिरंस पुं०(निरंश) निरवयवे, विशे०। चायम्, एकान्तनित्यस्य स्थिरैकरूपतया सकलक्रियाविलोपाभ्यु णिरक्क (देशी) चोरे, स्थिते, पृष्ठे च। देवना०४ वर्ग 46 गाथा। पगमादिति // 7 // स्था०८ ठा०। णिरग्गिसरण पुं०(निरग्निशरण) निर्गतमग्नेः पावकाच्छरणं शीता ऽऽदिपरित्राणं यत्र / अथवा-निर्गते स्वीकाराभावादग्निशरणे वह्निभवने णियुद्ध न०(नियुद्ध) मल्लयुद्धे,२ वक्ष०।' यत्रासौ निरग्निशरणः / पा०। अग्निशरणरहिते, " इमरस धम्मस्स णियोग पुं०(नियोग) नियतो निश्चितो वा योगः सम्बन्ध इति नियोगः। णिरग्मिसरणस्स संपक्खालियस्स।"ध०३अधि०। यथा घटशब्देन घटस्यैव प्रतिपादन, न पटाऽऽदेरिति / अनुयोगे, णिरट्ठ त्रि० (निरर्थ) निष्प्रयोजने, उत्त०१ अ० "णिरवसोया परिताआ०म०१अ०१ खण्ड / व्यापार, उत्त०३ अ०। सूत्र०ा आ०म०| वमेइ।" निरर्थः शोको यस्याः सा निरर्थशोका / उत्त०२० अ०। अवश्यतायाम्, षो०१ विव०। मोक्षमार्गे ,सत्संयमे च / सूत्र०१ श्रु०१६ णिरट्ठग न०(निरर्थक) अर्थ प्रयोजनं, तदभावो निरर्थ, तदेव निरर्थकम् / अ०। (विशेषः 'णिओग' शब्देऽस्मिन्नेव भागे 2018 पृष्ठ गतः) प्रयोजनाऽभावे, "णिरहगम्मि विरओ, मेहुणाओ सुसंयुडो।" (42) णियोगपडिवन्न त्रि०(नियोगप्रतिपन्न) नियोगो मोक्षमार्गः, सत्संयमोवा, उत्त०२ अ० तं सर्वाऽऽत्मना भावतः प्रतिपन्नो नियोगप्रतिपन्नः। मोक्षमार्गप्रतिपन्ने, णिरणुकंप त्रि०(निरनुकम्प) दयांशवर्जिते, तं०। सूत्र०ा निः-शूके, सूत्र० 1 श्रु०१६अ। प्रश्र०३ आश्रद्वार। णियोचित त्रि०(नियोजित) "चूलिकापैशाचिके तृतीयतुर्ययोराधद्वि निरनुकम्पमाहतीयौ // 8/4/325 / / इति तृतीयस्याऽऽद्यम् / व्यापारिते, प्रा०४ पाद। जो उ परं कंपंतं, दटूण न कंपए कढिणभावो। णियोजित त्रि०(नियोजित) "नादियुज्योरन्येषाम् // 8 / 4 / 327 // इति एसो उणिरणुकंपो, अणु पच्छाभावजोएणं / चूलिकापैशाचिकेऽन्येषामाचार्याणा मतेतृतीयस्य प्रथमो न / व्यापारिते. यस्तु परं कृपाऽऽस्पदं कुतश्चिद् भयात्कम्पमानमपि दृष्ट्वा कठिनभावः प्रा०४ पाद। सन्न कम्पते, एष निरनुकम्पः / कुतः? इत्याह--अनुशब्देन पश्चाद्भावणिर अव्य०(निर्) भृशार्थे , उत्त०१ अ०। निश्चये, आधिक्ये, उत्त०६ अ०॥ वाचकेन यो योगः संबन्धःतेन। किमुक्तं भवति? अनु पश्चाद् दुःखितः णिरइ स्त्री०(निक्रति) राक्षसे, मूलधिष्ठातृदेवतायाम्, "दो निरई।" सत्वकम्पनादनन्तरं यत्कम्पनं सा अनुकम्पा, निर्गता अनुकम्पा स्था०२ ठा०३उ० जंग यस्मादिति निरनुकम्प उच्यते। बृ०१ उ०। णिरओवम त्रि०(निरयोपम) नरकोपमे नरकतुल्ये, दश०१चूला प्रश्रा | णिरणुतावि(ण) पुं०(निरनुतापिन्) अपश्चात्तापिनि,जीतका सेवितेऽणिरंकुस त्रि०(निरङ् कुश) गुर्वाज्ञाऽऽद्यतिचारिणि, ग०२ अधि०। प्यकृत्ये मनागपि न पश्चात्तापभाक् / प्रव० 274 द्वार। बाधाशून्ये, अनिवार्ये च। वाच०। णिरणुबंधग त्रि०(निरनुबन्धक) अनुबन्धरहिते, द्वा०२२ द्वा०। णिरंगी (देशी) शिरोऽवगुण्ठने, देना०४ वर्ग 31 गाथा। णिरणुबंधदोस पुं०(निरनुबन्धदोष) क०स०। व्यवच्छिन्नसन्ताने णिरंजण त्रि०(निरञ्जन) रञ्जनं रागाऽऽद्युपरञ्जनं, तेन शून्यत्वात् | रागाऽऽदी, षो० 12 विव०॥