________________ णियाण 2104 - अभिधानराजेन्द्रः - भाग 4 णियाण लाणि वा, कि विणकु लाणि वा, मिक्खागकु लाणि वा, बंभकुलाणि वा। एएसिणं अण्णतरंसि कुलंसि पुमत्ताए पचाएंति, एएहिं मे आतापरियारसुणीहडे भविस्सति, से तं साधु / एवं समणाओ खलु सो णिग्गंथे नियाणं किच्चा तस्स ठाणस्स अणालोइयअपडिकंते सव्वं तं चेव०जाव से णं मुंडे भवित्ता आगाराओ अणगारियं पव्वइजा, से ण तेणेव भवग्गहणेणं सिज्झेज०जाव सव्वदुक्खाणं अंतं करेज्जा? णो इणढे समढे / से णं भवइ सेसे जे अणगारा भवंतो इरियासमिताजाव बंभचारी,ते णं विहारेणं विहरमाणा बहूईवासाइंसामण्णपरियागं पाउणंति, बहूई वासाइं सामण्णपरियागं पाउणित्ता आवाहंसि उप्पण्णंसि वा०जाव भत्तं पच्चाइक्खित्ता० भाव कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंतीति। ते एवं समणाउसो ! तस्स णिदाणस्स इमेयारूवे पावए फलविवागं, जंणो संचाएति तेणेव भवग्गहणेणं सिज्झेजा०जाव सव्वदुक्खाणं अंतं करेज्जा / नवमे किमपि लिख्यते-(अंतकुलाणि व शि) जघन्यकुलानि, अन्त्यवर्णत्वात् प्रान्तकुलानि तुच्छकुलानि स्वल्पकुटुम्बानि दरिद्रकुलानि सर्वथा निर्धनकुलानि कृपणकुलानि सत्यपि विभवेऽतीव निःसत्त्वानि भिक्षणशीलानि भिक्षुककुलानि भिक्षामात्रोपजीवीनि , ब्राहाणकुलानि प्रतीतानि। एतेषामन्यतरस्मिन् कुले पुंस्त्वेन प्रत्यागमिष्यामि, यत एतेभ्यः कुलेभ्यः ममाऽऽत्मपर्यायेषु निःसारितो भविष्यति, प्रव्रज्याभिप्राये संजते न कोऽपि मां प्रतिबन्धको भविष्यतीति हृदयम्। (से णं तेणेव त्ति) स तस्मिन् भवग्रहणे ततः प्रव्रज्याऽपि सिद्ध्येत् / पदव्याख्या पूर्ववत् / “अणगारा" इत्यादि व्यक्तम् / यावत्करणात्"भासासमिए एसणासमिए'' इत्यादिपदानि द्रष्टव्यानि। (सुहुयेत्यादि) सुष्ठ हुतं क्षिप्तं घृताऽऽदियत्राऽसौ सुहुतोघृताऽऽदितर्पितः, सचासौ हुताशनश्च वहिस्तद्वत्तेजसा ज्ञानरूपेण तपस्तेजसा वा ज्वलन् दीप्यमानः। शेष सुबोधम् / एतन्निदानस्यैतत्फलं यन्न शक्नोति कर्मक्षयं विधाय मोक्षगमनं प्रतीतितितात्पर्यमिति नवमम् / / 6 / / एवं खलु समणाउसो ! मए धम्मे पण्णत्ते / तं जहा-इणमेव निग्गंथे०जाव से परक्कमेजा, अणुदिण्णकामजाए सव्वकामविरते सध्वरागविरते सव्वसंगातीते सव्वसिणेहातिकंते सव्यचारित्तएणं परिवुडे तस्स णं भगवंतस्स अणुत्तरेणं णाणेणं अणुत्तरेणं दंसणेणं०जाव परिनिव्याणमग्गेणं अप्पाणं भावेमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरणाणदंसणे समुप्पशेजा। तते णं से भगवं अरहा भवति जिणे केवली सव्वण्णू सव्वदरिसी सदेवमणुयासुराए०जाव बहूई केवलपरियागंपाउणंति, बहूई केवलपरियागं पाउणित्ता अप्पणो आउसेसं आभोएति, आभोएत्ता भत्तं पचक्खाइत्ता बहूई भत्ताई अणसणाए छेदेति, बहूई भत्ताई अणसणाएछेदित्ता ततो पच्छा चरिमेहिं ऊसासनीसासेहिं सिज्झतिजाव सव्वदु-खाणं अंतं करेति, तं एवं खलु समणाउसो! तस्स अणिद्दा-णस्स इमेयारूवे कल्लाणफलविवागे, जं तेणेव भवग्गहणेण सिजतिजाव सव्वदुक्खाणं अंतं करेति / तते णं ते बहवे णिग्गंथाओ निग्गंथीओ य समणस्स भगवओ महावीरस्स अंतिए एवमटुं सोचा णिसम्म समणं भगवं महावीरं वंदंति, नमसंति, वंदित्ता नमंसित्ता तस्स ठाणस्स आलोएंति, पडिक्कमंतिम्जाव अहारिहं पायच्छित्तं तवोकम्म पडिवजंति। तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं सदेवमणुयासुराए परिसाए मज्झगते एवं आइक्खति, एवं भासति, एवं परूवेति, आयातिट्ठाणे णाम अज्जो ! अज्झयणे सअटुं सहेउअं सकारणं सुत्तं च अत्थं च तदुभयं च भुजो उवदरिसेति त्ति बेमि॥१०॥ (अणुदिण्णकामजाते त्ति) अनुदीर्णः कामजातः कामगमः (सव्वकामविरतेति) सर्वकामविरक्तः सर्वसङ्गातीतः सर्व स्नेहाभिक्रान्तः सर्वचारित्वेन सर्वधर्मानुष्ठायित्वेन परिवृत्तः, तस्य भगवतः (अणुत्तरेणं णाणेणं ति) ज्ञानं मत्यादि, तदपेक्षया अनुत्तरं प्रधानं तेन। यावत्करणात्"दसणेणं चरित्तेणं " इत्यादिपदानि द्रष्टव्यानि / (परिनिव्वाणमग्गेणं ति) परिनिर्वाण कषायदाहोपशमनमार्गेण आत्मानं भावयतो वासयतः, अनेनाऽऽत्मैव प्रधानमोक्षाङ्गीमत्युक्तम्। (अणंते इत्यादि) अनन्तमनन्तार्थविषयाद्वा अनन्तमन्तरहितमपर्यवसितत्वात् / अनुत्तरं सर्वोत्तरं सर्वोत्तमत्वात्। नियाघात कटकुड्याद्यप्रतिहतत्वात् / निरावरणं क्षायिकत्वात्। कृत्स्नं सकलार्थग्राहकत्वात्। प्रतिपूर्ण सकलस्यांशसमन्वितत्वात् राकाचन्द्रवत् केवलमसहायम्, अत एव वरं प्रधानं ज्ञानं च दर्शनंचज्ञानदर्शनम्। ततः पूर्वपदाभ्यां कर्मधारयः। समुत्पद्यते सकलावरणक्षयादाविर्भवति / (तते णमित्यादि) ततः स भगवानहन् जिनः केवली च भवति सर्वज्ञः सर्वदर्शी च सर्वविशेषाणां सामान्यस्य च प्रथमद्वितीयाऽऽदिसमयेषु अवबोधमानः सदेवमनुजासुरा या जन्तुसन्ततिः। यावत्करणात्-“सव्वभावे जाणमाणे'' इत्यादि द्रष्टव्यम् / भावानिति पर्यायान् उत्पादस्थितिव्ययलक्षणान् जानाति यथावदवगच्छन् विहरत्यास्ते (अप्पणो आउसेसं ति) आत्मानमायुशेषं पश्यति। शेष सुबोधम् / अथोपसंहर्तुकामो भगवानिदमाह-(एवं खल्वित्यादि) एवं पूर्वोक्तप्रकारेण हे श्रमण! हे आयुष्मन्! तस्यानिदानस्यायमेतद्रूपः कल्याणः शुभः फलविपाकः वृत्तिविशेषः। किं तदित्याहतेनैव भवग्रहणेनं सर्वदुःखानामन्तं करोति / इति श्रुत्वा यत्ते कृतवन्तस्तदाह-(तते णमित्यादि) सुबोधम् (तस्स ति) स्थानस्यानन्तरोक्तस्थानस्य निदानरूपस्याऽऽलोचयन्ति। स्वमनीषिकापरिहाराय भगवान् भद्रबाहुस्वामी प्राऽऽह(तेण कालेणमित्यादि) राजगृहे गुणशिलालये समवसरणावसरे श्रमणा--