________________ णियाण 2102 - अभिधानराजेन्द्रः - भाग 4 णियाण जपेत''। तथा-"क्षुद्रसत्त्वानामनस्थिकाना शकटभरमपि व्यापाद्य ब्राहाणं भोजयेत्' इत्यादि। अपरं चाऽऽह-''वर्णोत्तमत्वान्नज्ञाप-- यितव्यः, अन्ये त्वाज्ञापयितव्याः / अहं न परितापयितव्यः, अन्ये तु परितापयितव्याः।' तथा ''अहं वेतनाऽऽदिना कर्मकारणायन ग्राह्योऽन्ये तु शूद्रा ग्राह्याः" इति / किं बहुनोक्तेन-''नाहमपद्रावयितव्यो जीवितव्यात्, अन्ये त्वपदावयितव्याः" इति। तदेवं तेषां परपीडोपदेशः / ततो न मूढतयाऽसंबद्धप्रलापिनामशातावृतानामात्मम्भरिणां विषमदृष्टीनां प्राणातिपातविरतिरूपव्रतमस्ति। अस्य चोपलक्षणार्थत्वान्मृषावादादत्ताऽऽदानविरमणाभावोऽप्यायोज्यः। अधुनात्वनादिभवाभ्यासाद् दुस्त्यजत्वेन प्राधान्यात् सूत्रेणेवाब्रह्माधिकृत्याऽऽह-(एवामेवेत्यादि) एवमेव पूर्वोक्तेनैव कारणत्वेनातिमूढत्वाऽऽदिना परमार्थमजानानास्ते तीर्थकाः स्वीप्रधानाः कामाः स्त्रीकामाः / यदि वा-स्त्रीपुंसकामेषु, चशब्दात्तेषु मूञ्छिता गृद्धाः, ग्रथिता अध्युपपन्नाः। अत्र चात्यादरख्यापनार्थ प्रभूतपर्यायग्रहणम् / एतच्च स्त्रीषु शब्दाऽऽदिषु प्रवर्तनं प्रायः प्राणिनां प्रधान संसारकारणम् / तथा चोक्तम्- "मूलमेयमहम्मस्स''इत्यादि। इह च स्त्री सङ्गाऽऽसक्तस्यास्यावश्यंभाविनी शब्दाऽऽदिविषयाऽऽसक्तिरिति, अतः स्वीकामग्रहणम् / तत्र चाऽऽसक्ता यावन्तं कालमासते, तत्सूत्रेणैव दर्शयति-यावद्वर्षाणि चतुःपञ्चषड्सप्तकानि / अयं च कालो गृहीतः। एतावत्कालोपा-दानंच प्रायिकम् , प्रायस्तीर्थिका अतिक्रान्तवयस एव प्रव्रजन्ति, तेषां चेतावानेव कालः संभाव्यते। यदि वा मध्यग्रहणात्तत ऊर्द्धमधश्च गृह्यते / तदर्शयतितस्माचापेतकालादल्पतरो भूयस्तरो वाऽपि कालो भवति। तत्र च ते त्यक्त्वाऽपि गृहवास, भुक्त्वा भोगभोगाविति, स्त्रीभोगे सत्यवश्यं शब्दाऽऽदयो भोगभोगास्तान् भुक्त्वा ते च भोगेभ्यो जिता इति, न च भोगेभ्यो विनिवृत्ताः, यतोऽसाध्यादृष्टनयनज्ञानवत्त्वात्सम्यविरतिपरिणामरहिताः, ते चैवंभूतपरिणामाः स्वायुषः क्षये कालमासे कालं कृत्वाऽन्यतरेष्वासुरिकेषु किल्विकषु स्थानेषु उत्पादयितारो भवन्ति। ते ह्यज्ञानतपसा मृता अपि किल्विषिकेपुत्पत्स्यन्ते, तस्मादपि स्थानादायुषः क्षयाद्विप्रमुच्यमानाश्च्युताः किल्विषबहुलास्तत्कर्मशेषेणैलवद् मूका एलमूकाः, तद्भावेनोत्पद्यन्ते किल्विषस्थानाद्च्युतः सन्ननन्तरभवेवा मानुषत्वमवाप्य ययैकोऽव्यक्तभाग्भवत्येवमेषामव्यक्तवाक् समुत्पद्यत इति / तथा (तमुयत्ताए त्ति) तमस्त्वेनात्यन्तान्धतमस्त्वेन ज्ञानावृततया वा,तथैलमूकत्वेनाऽपि गतवाच इह प्रत्यागच्छन्तीति। शेषं प्रतीतम् / / 6 / / एवं खलु समणाउसो ! मए धम्मे पण्णत्तेजाव माणुस्सगा खलु कामभोगा अधुवा तहेव संति उड्डे देवा देवलोयंसि अण्णं देवं अण्णं च देविं अभिजुंजिय अभिजुंजिय परियारें ति,णो अप्पणा चेव अप्पाणं विउव्विय विउव्विय परियारेंति-जति इमस्स तवनियम०जावतं चेवजाव एवं खलु समणाउसो ! निग्गंथे वा निग्गंथी वा णिदाणं किच्चा अणालोइय तं चेवन्जाव विहरति, से णं भवं अन्नं भवं देवं अण्णं देविं णो अदेवेणं अभि-जंजिय अभिजुजिय परियारेंति, नो अप्पणा चेव अप्पाणं वेउव्विय वेउव्विय परियारेति, सणं ताओ देवलोगातो आउ-क्खएणं तहेव वत्तव्वं, णवरं हंता सद्दहेज्जा, पत्तिएजा, रोएजा। से णं सीलव्वयगुणवेरमणपचक्खाणपोसहोववासाइं पडिव-रोजा? जो इणढे समढे / से णं दंसणसावए भवति, अभिगय-जीवाजीवे आटेमिंजापेमाणुरागरत्ते सेसे अणि8, से णं एतारूवेणं विहारेणं विहरमाणे बहूई वासाई समगोवासगपरियागं पाउणइ, बहूई समणोवासगपरियागं पाउणित्ता कालमासे कालं किया अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति / एवं खलु समणाउसो ! तस्स णिदाणस्स इमेयारूवे पावफलविवाए, जं णो संचाएति सीलव्वगुणपोसहोववासाइं पडिवइत्तए।।७।। सप्तमे किमपि लिख्यते-"णवरं" इति विशेषः। (हंता सद्दहेजा इति) श्रद्दधेत, प्रतीयत्प्रतीतिं विदध्यात्, रोचयेत्चेतसिसम्यक्तया जानीयात् (सीलव्वय त्ति) प्राग्वत् / प्रतिपद्येत अङ्गीकुर्यात्? गुरुराह-नायमर्थः समर्थो नायमों युक्त्योपपन्नः, स हि दर्शनश्रावको भवति।दर्शनं नामसम्यक्त्वं, तदाश्रित्येत्यभिप्रायः। (अभिगयेत्यादि) अग्रे व्याख्यास्यते। एवं भूतः स बहूनि वर्षाणि श्रमणोपासकपर्यायं पालयति, केवलेनाऽपि सम्यक्त्वेन श्रावको भवत्येव, क्रियायामपि तस्यैव प्रधानतरत्यात्।।७।। एवं खलु समणाउसो ! मए धम्मे पण्णत्ते, तं चेव सव्वं०जाव से य परकममाणे दिव्वमाणुस्सगा कामभोगा अधुवा०जाव विप्पजहाणिज्जा, दिव्वा वि खलु कामभोगा अधुवा अणितिया असासता वलावयणधम्मा पुणरागमणिज्जा पच्छा पुव्वं च णं अवस्सं विप्पजहणिज्जा, जति इमस्स तवनियमस्स०जाव आगमेस्साणं जइइमे भवंति उग्गपुत्ता महामाउया०जाव पुमत्तए पव्वायंति / तत्थ ण समणोवासए भविस्सामि अहिगतजीवाजीवा०जाव फासुयएसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे विहरिस्सामि, से तं साधु / एवं खलु समणाउसो! निगंथो वा निग्गंथी वा णिदाणं किया तस्स ठाणस्स अणालोइयजाव देवलोएसु देवताए उववज्जेज्जाजाव किं भे आसगस्स सदति? तस्स णं तहप्पगारस्स पुरिसजातस्स वि हंता सद्दहिज्जा, से णं सीलव्वय०जाव पोसहोववासाई पडिवज्जेज्जा, से णं मुडे भवित्ता अगावराओ अणगारियं पव्वएजा? णो इणढे समटे / से णं समणोवासए भवति अहिगतजीवाजीवे जाव पडिलाभेमाणे विहरति, से णं एतारूवेणं विहरमाणे बहूणि वासाणि समणोवासगपरियागं पाउणिति, बहइं समणोवासगपरियागं पाउणित्ता आवाहंसि उप्पण्णं वा हंता! पञ्चक्खाएइ, हंता! बहूइं भत्ताई अणसणाए छेदइ, छेदेइत्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं किचा अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति। एवं खलु समणा