SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ णियाण 2101 - अभिधानराजेन्द्रः - भाग 4 णियाण उदिण्णकामभोगे विहरेजा, सिय परक्कमेजा, सेय परक्कममाणे माणुस्सेहिं कामभोगेहिं निव्वेयं गच्छेज्जा, माणुस्सगा खलु कामभोगा अधुवा अणिया असासता सडणपडण विद्धंसणधम्मा उचारपासवणखेलसंघाणगवंतपित्तसुक्कसोणियसमुन्भवा दुरूवउस्सासनिस्सासदुरूवमुत्तपुरीसपुण्णा वंतासवा पित्तासवा खेलासवा पच्छा पुरं च णं अवस्सं विप्पजहणिज्जा, संति खलु अत्थ देवा देवलोगंसि ते णं तत्थ अण्णेसिंदेवाणं देवीओ अभिजुंजिय 2 परियारेति, अप्पणा चेव अप्पाणं विउव्वित्ता 2 परियारेति, जति इमस्स तव०जावतं सेव सव्वं भाणियव्यं जाव वयमवि आगमेस्साणं इमाइं एतारूवाइं दिव्वाइं भोग भोगाई भुंजमाणे विहरामो, से तं साहु / एवं खलु समणाउसो ! निग्गंया वा निग्गंथी वा निदाणं किच्चा तस्स ठाणस्स अणा-लोइय अपडिकं ते कालमासे कालं किच्चा अण्णयरेसु देवत्ताए उववत्तारो भवंति,तं जहा महिड्डिएसु०जावसे, ते णं अण्णं देवं अण्णं देविं तं चेव० जाव परियारेति, से णं ताओ देवलो-- / गाओ तं चेव जाव परियारेति, से णं ताओ देवलोगाओ तं चेव पुमत्ताएजाव किं भे आसगस्स सदति तस्स ण तहप्पगारस्स पुरिसजातस्स इमेयारूवे समणे वा माहणवा० णाव पडिसुणिजा? हंता पडिसुणिज्जा / से णं सद्दहेजा, रोएज्जा? णो इण? समढे। अभविए णं से तस्स धम्मस्स सद्दहणताए से य भवति महिच्छे०जावदाहिणगामिणणरइए आगमेस्साए दुल्लभबो-हिए यावि भवति। एवं खलु समणाउसो ! तस्स णिदाणस्स इमेयारुवे पावए फलविवागे जंणो संचाएति केवलिपण्णत्तं धम्म सद्दहति वा॥५॥ पञ्चममेव विवृणोति-(माणुस्सएहिं इत्यादि) मानुष्यकेषु काम-भोगेषु निर्वेद वैराग्यं गच्छेत् / तदेवाऽऽह-(माणुस्सगा इति) इह कामभोगग्रहणे तदाधारभूतानि स्त्रीपुरुषशरीराण्यपि गृहीतानि / (अधुवा इत्यादि) अधुवाः चलाः, अनियता अनेकस्वरूपाः, अशाहयताः प्रतिक्षणं परिणामान्तरीयाः, शटनपतनविध्वंसधर्माणः, एतादृक्रस्वभावाः, उचारप्रश्रवणश्लेष्मसियाणकाः, एतद्रूपा इत्यर्थः / वात्तपित्तकरणशीलाः, शुक्रशोणिताभ्यां समुद्भव उत्प-त्तिर्येषां ते शुक्रशोणितसमुद्भवाः / (दुरूवउस्सासनिस्सासा) दुरूपेण पूतिकपुरुषेण पूर्णाः / इह दुरूपं विरूपम्, वान्तमाश्रवन्ति श्रान्ताश्रवाः, एवं पित्ताश्रवाः, पश्चात् मरणसमयानन्तरं, पूर्व जराया आगमात् च, अवश्यमविनश्य नियतता, अवशं वा, विप्रज्ञह्यात्, सन्ति विद्यन्ते च, खल्वित्यवधारणेऽत्र देवा देवलोके (ते णं तत्थ अण्णेसिमित्यादि) तद्देवत्वोत्पन्ना निर्ग्रन्थाः तत्र देवलो के अन्येषां देवानां संबन्धिनीर्देवीः (अभिजुजिय 2) अभियुज्य श्वशीकृत्य 2 आश्लिष्य वा, परिचारयन्ते परिभुजते। (अप्पणा चेव अप्पाणं ति) आत्मनैव आत्मानं, स्त्रीपुरुषरूपतया विकृत्येत्यर्थः / शेषं सुबोधार्थम्॥५॥ एवं खलु समणाउसो ! मए धम्मे पण्णत्ते / तं जहा-तं चेव से य परक्कममाणे माणुस्सएसु कामभोगेसु निव्वेदं गच्छेजा, माणु- | स्सगा खलु कामभोगा अणिया तहेव०जाव संति उड्ढं देवा तंच लोगंसि ते णं तत्थ अण्णदेवाणं अन्नदेविं अभिजूजियर परियारें ति, अप्पणा वीयाए देवीए अभिजुंजियर परियारेति, अप्पणामेव अप्पणा विउव्विय परियारेति। इमस्स तव०जावतं चेव सव्वंजाव से णं सहहिज्जा, पत्तिएज्जा, रोएज्जा ? णो इणटेसमटे / अण्णरुई रुइमायाए से य भवति से, जे इमे आरण्णिया आवसहिया गामंतिया कण्हरहस्सिया णो बहुसंजता णो बहुपडिविरता सव्वपाणभूतजीवसत्तेसु अप्पणा विरता अप्पणा सच्चामोसाइं एवं विप्पडिवे-ति-अहं णं हंतव्यो, अण्णे हंतव्वा, अहं न अजवियव्वो, अन्ने अञ्जवियव्वा, अहं ण परितावेयव्वो, अन्ने परितावेयव्वा, अहं ण परिघेतव्वो, अन्ने परिघेतव्वा, अहं ण अवद्दवेयव्वो, अण्णे अवद्दवेयव्वा, एवामेव इत्थिकामेहिं च मुच्छिता गिद्धा गढिया अज्झोववण्णा जाववासाइं चउपंचछसत्तयाई भोगभागाई भुंजित्ता तेहिं जिया कालमासे कालं किच्चा अण्णतराई आसुराई किदिवसियसाई ठाणाई उववत्तारो भवंति, ते ततो विप्पमुच्चमाणा भुञ्जो एलमूयत्ताए तमुयत्ताए य पञ्चायंति, तं एवं खलु समणाउसो ! तस्स णिदाणस्स०जाद णो संचाएति केवलिपण्णत्तं धम्मं सद्दहित्तए वा॥६॥ (किं तु अण्णरुइ त्ति) अन्यत्र जैनधातिरिक्त स्थाने रुचिरभिलाषा यस्याः सा चान्यरुचिः पररुचिः रुचिमात्रया धर्मश्रद्धारूपया स च भवति, ये चामी वक्ष्यमाणा भवन्ति-(आरणियत्ति) अरण्ये वसन्त्यारण्यकाः, तापसा कन्दमूलफलाऽऽहाराः, ततः केचन वृक्षमूले क्सन्ति / तथा(आवसहिय त्ति) आवसथिकाः, अवसथास्तापसाश्रया उटजाऽऽदयः, तत्र वसन्तीति आवसथिकाः। (गाडतिया इति) ग्रामाऽऽदिकमुपजीवन्तो ग्राम स्यान्ते समीपे वसन्तीति ग्रामान्तिकाः / तथा-(कण्हरहस्सिया इति) क्वचित्कार्ये मण्डलप्रवेशाऽऽदिके रहस्सं येषां ते वचिद्राहस्यिकास्ते एते न बहुसंयता न सर्वसावद्यानुष्ठाने भोगनिवृत्ताः। एतदुक्तं भवति-न बाहुल्येन त्रसेषु दण्ड समारभन्ति? विदधति, एकेन्द्रियोपजीविनस्त्वविगानेन तापसाऽऽदयो भवन्ति इति / तथा न बहुप्रतिविरताः-न सर्वेष्वपि प्राणातिपातविरमणाऽऽदिव्रतेषु वर्तन्ते, किं तु द्रव्यतः कतिपय तिनो, न भावतो, मनागपि तत्कारणस्य सम्यग्दर्शनस्याभावात् / सम्यक्त्वं विना न तदनुष्ठानमपि शोभनं, सम्यक्त्वमेव मूलं सर्वस्याऽपि विरत्यादेरित्यभिप्रायः / इत्येतदेवाऽऽविर्भावयितुमाह- (सव्वपाणेत्यादि) ते ह्यारण्यकाऽऽदयः सर्वप्राणभूतसत्त्वेभ्य आत्मना स्वतो विरताः, तदुपमर्दकाऽऽरम्भादविरता इत्यर्थः / तथा ते पाखण्डिकाः आत्मना स्वतो बहूनि सत्यामृषाभूतानि वाक्यान्येवं वक्ष्यमाणानीत्यविशेषेण प्रयुञ्जन्तो 'विप्पडिवेदेति' विप्रतिबुवते इत्यर्थ:। यदि वासत्यान्यपि तानि प्राण्युपमर्दकत्वेन मृषाभूतानि सत्यामृषाण्येवं ते प्रयुञ्जतीति दर्शयन्ति? तद्यथा-''अहं ब्राह्मणत्वाद्दण्डाऽऽदिभिर्न हन्तव्यः अन्ये तु शूद्रत्वाद्धन्तव्याः" / तथाहि-तद्वाक्यम्-"शूद्रं व्यापाद्य प्राणायाम
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy