________________ णियाण 2100 - अभिधानराजेन्द्रः - भाग 4 णियाण एणं०जाव अण्णतरंसि कुलंसि दारियत्ताए पञ्चायाति०जाव तेणं तं दारिधंजाव भारियत्ताएदलयंति, साणं तस्स भारिया भवति, एगा एग०जाव तहेव सव्वं भाणियव्वं, तीसे णं अत्थि जायमाणिए वाजाव किं भे आसगस्स सदति? तीसे णं तहप्पगाराए इत्थिगाए एतारूवे समणे वा माहणे वा० जाव पडिसुणिज्जा? णो इणढे समढे। अभविया णं सा तस्स धम्मस्स सवणताए, सा य भवति महिच्छा०जाव दाहिणगामिए णेरइए आगमे, साण दुल्लभबोहिए यावि भवति / तं एवं खलु समणाउसो ! तस्स णिदाणस्स इमेयारूवे पावर फलविवागे भवति, जंणो संचाएति केवलिपण्णत्तं धम्म पडिसुणेत्तए / / 3 / / तृतीये किमपि लिख्यते-(दुक्खं खलु इत्यादि) दुःखं कष्ट पुरुषत्वे। तदेवाऽऽह-(से त्ति) 'से' शब्दोऽथशब्दः। अथशब्दश्वेह वाक्योपक्षेपी भवति-(उच्चावएसु त्ति) उच्चा महत्प्रभुप्रारम्भिताः, अवचास्तथाविधनीचपुरुषप्रारम्भितास्तेषु, समरसंग्रामाविहैकार्थी उचावचानि शस्त्राणि सशरतोमराऽऽदीनि। (उरसि त्ति) वक्षसि एव पतन्ति / उपलक्षणं चैतत् शेषाङ्गानाम् / अतः स्त्रीत्वं साधु सम्यग् (उभयो कण्ण त्ति) उभयोः श्रावणार्थम् / अस्याऽपि निदानस्यैवंविधं फलं, यन्न केवलिप्रणीतं धर्म श्रोतुमाप्नोति / / 3 / / एवं खलु समणाउसो ! मए धम्मे पण्णते / तं जहा- इणमेव णिग्गंथे पावयणे, सेसं तं चेव०जाव जस्स णं धम्मस्स णिग्गंथी सिक्खाए उवहिता विहरमाणी पुरा दिगिंछाए पुरा० जाव उदिण्णकामजाता यावि विहरेज्जा, सा य परक्कमेज्जा, सा य परकमेमाणी पासेजा-जे इमे उग्गपुत्ता महामाउया, भोगपुत्ता महामाउया०जाव किं भे आसगस्स सदति? जं पासित्ता णं णिग्गंथी णिदाणं करेतिदुक्खं खलु पुमत्तणए से, जे इमे भवंतिउग्गपुत्ता, मम एएणं उवागएसु महासमरसंगामेसु उग्गं वहाय सत्थाइएसिं पडिवेइति, तं दुक्खं खलु पुमत्तणए, णं इत्थित्तणए०साहु / जइ इमस्स०जाव अस्थि वयमवि आगमि-- स्साणं इमेयारू वाई उरालाई इत्थिभोगाई भुजमाणे | विहरिस्सामि, से तं साधु / एवं खलु समणाउसो ! णिग्गंथा णिदाणं किच्चा तस्स ठाणस्स अणालोइत्ताजाव अपडिकंता कालमासे कालं क्लिचा अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति। से णं देवलोयाओ आउक्खएणं अणंतरं चयं चइत्ता से जे इमे भवंति उग्गपमुहा, तेसिं अन्नयरंसि कुलंसि दारियत्ताए पचायाति / तए णं तेसिं अम्मापियरो तहेव०जाव किं भे आसगस्स सदइ? अह णं भंते! तहप्पगाराए इत्थियाए तहारूवे समणे वा उभओ कालं के वलिपण्णत्तं धम्म आइक्खेजा? हंता ! आइक्खेज्जा / से तं भंते ! पडिसुणिज्जा? णो इणढे समढे। अभविया णं सातस्स धम्मस्स सवणयाए, सा य भवइ महिच्छा०जाव दुल्लभबोहीए यावि भवति। तं एवं खलु समणाउसो ! तस्स णिदाणस्स इमयारूवे पावए फलविवागे केवलिपण्णत्तं धम्म पडिसुणेजा, एवं खलु समणाउसो ! मए धम्मे पण्णत्ते, इणमेव निग्गथंजाव अंतं करेइ / जस्स णं धम्मस्स निग्गंथं सिक्खाए उवट्ठिया विहरमाणं पुरा दिगिंछाएजाव उदिण्णकामजाया यावि विहरेजा जाव साय परक्कममाणिं पासेज्जा, से जे इमे भवंति उग्गपुत्ता महामाउया, तेसि णं अण्णयरस्स अतिमाणा वाजाव किं च मे आसयस्स सदइ? जंपासित्ता णिग्गंथी णिदाणं करेइदुक्खं खलु इत्थित्तणए दुस्संचाराइं गामंतराइं०जाव संनिवेसंतराई, से जहाणामए अंवपेसिया ति वा, अंबाडगपेसिया ति वा, मंसपेसिया ति वा, माउलिंगपेसिया ति वा, उच्छुखंडिया ति वा, संवलियाफालिया ति वा बहुजणस्स आसादणिज्जा पत्थणिज्जा पच्छणिज्जा पीहणिज्जा अभिलसणिज्जा, एवामेव इत्थिया वि बहूजणस्स आसादणिजा०जाव अभिलसणिज्जा, तं दुक्खं खलु इत्थित्तणए, पुमत्तणए साधु / जइ इमस्स तवनियमस्स०जाव साहू / एवं खलु समणाउसो ! निग्गंथी णिदाणं किच्चा तस्स ठाणस्स अणालोइयमपडिक्कंता कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति, महिड्डिए०जाव चइत्ता जे इमे उग्गपुत्ता तहेव दारए०जाव किं भे आसगस्स सदति? तस्स णं तहापगारस्स पुरिसजातस्स०जाव अभविएणं से तस्स धम्मस्स सवणताए,से य भवति महिच्छे०जाव दाहिणगामिए० जाव दुल्लभबोहिए यावि भवति, एवं खलुजाव पडिसुणित्तए॥४॥ चतुर्थे किमपि लिख्यते-(दुक्खं खलु इत्थित्तणए) दुःख कष्ट स्त्रीत्वे। तदेवाऽऽह-(दुस्संचारा इति) दुःसंचारा ग्रामाः,दुर्गमा इत्यर्थः शब्दव्याख्या प्राग्वत्। (से जहाणामए) से' अथयथानामम्। (मंसपेसिय त्ति) मांसपेशिका मांसखण्ड, आम्रपेशिका च दृष्टाऽपि सती सुखं करोति। एवं मातु लिङ्गपेशिका / मातुलिङ्गो नाम बीजपूरकः (उच्छुखंडिय त्ति) इक्षुखण्डिका इक्षुपर्वरूपा। (संवलियाफालियत्ति) शाल्मली वृक्षविशेषः, तत्फालिका पलाशरूपा। (बहुजणस्सेत्यादि) बहुजनस्य बहुलोकस्य आस्वादनीया ईषत्स्वादनयोग्या भवति, प्रार्थनीया तथाभूतसहायजनेभ्यः सकाशाद्याचनीया / (अभिलसणिज्जा इति) अभिलषणीया आभिमुख्येन कमनीया। (एवामेव त्ति) एवामेवाऽकारोऽलाक्षणिकः / (अभविए त्ति) अभविकोऽयोग्यः स तस्य धर्मस्यऽश्रद्धानतया, स च भवतिमहेच्छः, एतस्य निदानस्यैतत्फलं यन्न केवलिप्रज्ञप्तं धर्म शक्नोति श्रद्धातु, परं शृणोति इति विशेषः / / 4 / / एवं खलु समणाउसो ! मए धम्मे पण्णत्ते / तं जहा-इणमेव निग्गंथं पावयणं०तहेव, जस्सणं धम्मस्स निग्गंथो वा निग्गंथीए वा सिक्खाए उवट्ठविए वि विहरमाणे पुरा दिगिंछा० जाव