________________ णियाण 2066 - अभिधानराजेन्द्रः - भाग 4 णियाण चिरा प्रभूतकालभाविनी स्थितिर्येषां ते चिरस्थितिकाः, ततोऽनन्तरं व्यवधानाभावेन (आउक्खएणमित्यादि) आयुःक्षयेण आयुर्दलिकनिर्जरणेन, स्थितिक्षयेण आयुःकर्मणः स्थिनिर्जरणेन भवक्षयेण देवभवनिबन्धनभूतकर्मणा गत्यादीनां निर्जरणेनेति / अनन्तरं देवभवसंबन्धिनां चयं शरीरम् (चइत्त त्ति) त्यक्त्वा (पुमत्ताए त्ति) पुरुषत्वेन, प्रत्यायान्ति / स तत्र दारको भवति, कुमारक इत्यर्थः / कथम्भूत इत्याह-(सुकुमालेत्यादि) सुकुमारौ पाणी पादौ च यस्याऽसौ सुकुमारपाणिपादः / यावत्करणात्-"अहीणपडिपुण्णपचिंदियसरीरे, लक्खणवंजणगुणोववेए'' इत्यादिपदसमूहो द्रष्टव्यः / तत्र अहीनानि स्वरूपतः पूर्णानि या संख्याः, पुण्यानि वा पूतानि पञ्चेन्द्रियाणि यत्र तथा तदेवंविधं शरीरं यस्य स तथा, तम्। (लक्खणवंजणगुणोववेया) लक्षणानि स्वस्तिकाऽऽदीनि, व्यञ्जनानि मषीतिलकाऽदीनि, तेषां यो गुणः प्रशस्तता, तेनोपपेतो युक्तो यः स तथा, तम् / (ससिसोम्माकारं कंत पियदसणं) शशिवत् सौम्याऽऽकारं कान्तं कमनीयमत एव प्रियं द्रष्टुणां दर्शन रूपं यस्य सः, तम्। (विनयपरिणयमेते त्ति) विज्ञ एव विज्ञकः, स चासौ परिणतमात्रश्च, कलादिष्विति गम्यते। विज्ञकः परिणतमात्रः। (जोव्वण त्ति) यौवनमेव यौवनकमनुप्राप्तः स्वयमेव पैतृकं दायशब्देन धन प्रतिपद्यते, आत्मायत्तं करोति। शेष व्यक्तम्। (धम्ममाइक्खेज्ज त्ति) धर्ममकथयत्। (एवं संपडि त्ति) एवं संप्रतिशृणुयात् ? नायमर्थः समर्थः, अभविकोऽयोग्यः स तस्य धर्मस्य श्रवणतायै, एतन्निदानस्यैतदेव फलं, यत्केवलिप्रज्ञप्तं धर्मं श्रोतु न समर्थो भवति, नवरम् (पावए फलविवागे त्ति) पापकः फलविपाकः / इति प्रथमं निदानस्वरूपम् // 1 // एवं खलु समणाउसो ! मए धम्मे पण्णत्ते / तं जहा-इणमेव निग्गंथे पावयणेजाव सव्वदुक्खाणं अंतं करेति / जस्स णं धम्मस्स णिग्गंथीए सिक्खाए उवट्ठिया विहरमाणा पुरा दिगिंछाए उदिण्णकामजाया विहरेजा, साय परक्कमेजा, साय परक्कमेमाणी पासेज्जासे जा इमा इत्थिया भवति एगा एगजाता एगाभरणादिपिहाणा तेल्लपेला इव सुंसगोपिता, चेलपेला इव सुसंपरिग्गहिया रयणकरंडगसमाणा / तेसि णं अतिजायमाणीए वा निजायमाणीए वा पुरतो महं दासी दासा चेव०जाव किं भे आसगस्स सदति, जं पासित्ता णं णिग्गंथा णिदाणं करेंतिजति इमस्स सुसंपग्गहियस्स तवनियम० जाव भुंजमाणी विहरामि, तं साहुणी / एवं खलु समणाउसो ! णिदाणं किया तस्स ठाणस्स अणालोइयऽपडिकंता कालमासे कालं किचा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति / महिडिएसु०जाव सा णं तत्थ देवे भवति० जाव भुंजमाणे विहरति। साणं ताओ देवलोगातो आउक्खएणं भवक्खएणं ठितिक्ख-- एणं अणंतरं चयं चइत्ता जे इमे उग्गपुत्ता महामाउया, भोगपुत्ता महामाउया, एतेसिणं अण्णतरंसिदारियत्ताए पचायाति, साणं तत्थ दारिया भवति। सुकुमाल०जाव सुरूवा। तते णं तं दारियं अम्मापियरो उम्मुक्क बालभावं विणयपरिणयमेत्तं जोव्वणगमणुपत्तं पडिरूवेणं सुज्झेण पडिरूवस्स भत्तारस्स भारियत्ताए दलयंति, साणं तस्स भारिया भवति, एगा एगजाता इहा कंता०जाव रयणकरंडगसमाणा, तीसे०जाव अतिजायमाणीए वा पुरतो महं दासी दासजाव किं भे आसगस्स सदति। तीसे णं तहप्पगाराए इत्थियाए तहारूवे समणे वा उभतो कालं केवलिपण्णत्तं धम्ममाइक्खेज्जा? हंता आइक्खेजा। तेणं भंते ! पडिसुणिज्जा? णो इणट्टे समढे। अभविया णं सा तस्स धम्मस्स सवणयाए, सा च भवति महिच्छा महारंभा महापरिग्गहा०जाव दाहिणगामिणेरइए आगमिस्सए दुल्लभबोहिए यावि भवति। एवं खलु समणाउसो! तस्स णिदाणस्स इमेयारूवे पावए फलविवागं जंणो संचाएति केवलिपण्णत्तं धम्म पडिसुणेत्तए // 2 // द्वितीये किमपि लिख्यते-''एगे'' इत्यादि। एका स्वरूपतः, एकजाता तज्जातीयान्यसपत्नीवर्जिता। (एकाभरणा इति) एकाभरणानि एकजातीयहेमरूप्यरत्नाभरणानि, पिधानानि च वस्त्राणि यस्याः सा तथा / पुनः कथंभूता? इत्याह-(तेल्लपेला इव इत्यादि) तैलपेटा सौराष्ट्रप्रसिद्धो मृन्मयतैलस्य भाजनविशेषः / स च भङ्ग भयाल्लोटनभयाच सुष्टु संगोप्यते। एवं साऽपि / चेलपेटा इव सुसंपरिगृहीता। चेलानि वस्त्राणि तेषां पेला पोट्टलिका इव सुसंपरिगृहीता, सुरक्षिता इत्यर्थः / (रयणेत्यादि) रत्नकरण्डकसमाना बहुमूल्यतया यत्नेन रक्षिता। शेष कण्ठ्यम्। (दारियत्ताए त्ति) पुत्रीतया (पडिरूवेणं सुज्झेणं) प्रतिरूपेण स्वरूपत उभयकुलोचितेन विवाहमीलनदानरूपेण शुद्धेन कन्यासदृशरूपेण, प्रतिरूपस्य वयःप्रभृतिगुणसमेतस्य भर्तुर्भार्या, तया ददति / एतस्य निदानस्यैतत्फलं यत्केवलिभाषितधर्मश्रवणं न प्राप्नोति / / 2 / / एवं खलु समणाउसो ! भए धम्मे पण्णत्ते / तं जहा-इणमेव निग्गंथे पावयणेतहेवचेव / जस्सणं धम्मस्स णिग्गंथे सिक्खाए उवट्ठिते विहरमाणे पुरा दिगिंछाए०जाव से य परक्कमेमाणे पासिज्जा, इमा इत्थिया भवति, एगा एग०जाव किं भे आसगस्स सदति, जं पासित्ता निम्गंथे णिदाणं करेति दुक्खं खलु पुमत्तणए, जे इमे उग्गपुत्ता महामाउया, भोगपुत्ता महामाउया। एतेसि णं अण्णतरेसु उच्चावएसु महासमरसंगामेसु उच्चावयाई सत्थाई उरसि चेव पडिसंवेदेति, तंदुक्खं खलु पुमत्तणए, इत्थित्तणयं साहु / जति इमस्स तवनियमबंभचेरवासस्स फलवित्तिविसेसे अस्थि, वयमवि आगमे, से पंजाव से तं साधु / एवं खलु समणाउसो ! निग्गंथे णिदाणं किया तस्स ठाणस्स अणालोइयअपडिक्कते कालमासे कालं किच्चा अण्णतरेसु०जाव से णं तत्थ देवे भवति, महिड्डिएन्जाव विहरति, सेणंताओदेवलोगाओ आउक्ख