SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ णियाण 2067- अभिधानराजेन्द्रः - भाग 4 णियाण माणे विहरइ / तं महाफणं देवाणुप्पिए ! तहारूवाणं अरहंताणं०जावतं गच्छामो देवाणुप्पिए ! समणे भगवं महावीरे वंदामो, णमंसामो, सक्कारेमो, सम्माणेमो, कल्लाणं मंगलं देवयं चेइयं पज्जुवासामो / एतेणं इह भवे य परमवे य हियत्ताए सुहाए खमाए निस्सेयसाएoजाव आणुगामियत्ताए भविस्सति / तते णं सा चिल्लणा देवी सेणियस्स रण्णो अंतिए एयमद्वं सोचा निसम्म हट्ठतुद्वा० जावपडिसुणेति, पडिसुणेताजेणेव मज्जणघरे तेणेव उवागच्छति, तेणेव उवागच्छित्ता पहाया कयवलिकम्मा कयकोउयमंगलपायच्छित्ता किंते (?) वरपायपत्तणेउरमणिमेहलाहाररइयविहियकडगखडुगएगावलिकंठमुरयतिसरयवलयहेमसुत्तकुंडलुञ्जोइताणणा रयणमणिमूसियंगी चीणंसुयवत्थपारिहिया दुगुल्लसुकुमालकंतरमणिजउत्तरिजा सव्वोउयसुरमिकुसुमसुंदरायितपलंबंतसोहंतकंतविकंतविकसंतचित्तमाला वरचंदणचचिता वराभरणमूसियंगी कालागरुधूवधूविता ससिरीसमावेसा बहूहिं खुजाहिं चिलातियाहिं०जाव महत्तरगवंदपरिक्खित्ता जेणेव बाहिरिया उवट्ठाणसाला जे-णेव सेणिए राया तेणेव उवागच्छति / तते णं से सेणिए राया चिल्लणाए देवीए सद्धिं धम्मियं जाणप्पवरं दुरूहति, सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं उववाइयगमएणं०जाव पञ्जुवासति / एवं चिल्लणा वि०जाव महत्तरगपरिक्खित्ता जेणेव समणे भगवं महावीरे, तेणेव उवागच्छति, तेणेव उवाग-- च्छित्ता,समणं भगवं महावीरं वंदति, नमसति, सेणियरायं पुरतो काउंठिया चेव०जाव पजुवासति। तते णं समणे भगवं महावीरे सेणियस्स रण्णो भिभिसारस्स चिल्लणाए देवीए सद्धिं तीसे महति महालयाए परिसाए वतिपरिसहदेवपरिसहअणेगसयाए ०जाव धम्मो कहितो, परिसा पडिगता, सेणिए राया पडिगए। तत्थ णं अत्थेगतियाणं निग्गथाण य निग्गंथीण य सेणियं रायं चिल्लणं देविंपासित्ता णं इमेयारूवे अज्झस्थिए०जाव संकप्पे समुप्पञ्जित्थाअहो णं सेणिए राया महिडिएन्जाव महासक्खे, जेणं पहाते कयवलिकम्मे कयकोउयमंगलपायच्छित्ते सव्वालंकारविभूसिते चेल्लणाए देवीए सद्धिं उरालाइं मोगभोगाई मुंजमाणे विहरइ / ण मे दिखे देवा देवलोगंसि, सक्खं खलु अयं देवो / जति इमस्स तवनियमबंभचेरफलविसेसे अस्थि, वयमवि आगमिस्साई एताई उरालाई एतारूवाइं माणुस्सगाई भोगमो-गाई मुंजमाणे विहरामो, सेतं साहु / अहो णं चिल्लणा देवी महिड्डिया०जाव महेसक्खा, जाणं व्हाया कयबलिकम्मा० जाव सव्वालंकारविमूसिया सेणिएणं रन्ना सद्धिं उरालाइं०जाव माणुस्सगाई भोगमोगाइं मुंजमाणी विहरति / ण मे दिट्ठाओ देवीओ देवलोगंसि, सक्खं खलु इयं देवी जइ इमस्स सुचरि यस्स तवनियमबंमचेरवासस्स कल्लाणे फलवित्तिविसेसे अस्थि, वयमवि आगमिस्साइंइमाइंएयारूवाइंउरालाइं०जाव विहरामो, से तं साहुणी।।। (तते णमित्यादि) व्यक्तं, नवरम् एवमुक्ताः सन्तो (हट्टतुट्ठा इत्यादि) हृष्टतुष्टाः, अतीव तुष्टा इति भावः। अथवा-हृष्टा नाम विस्मयमापन्नाःयथा अहो ! भगवद्वा निवेदनार्थमस्माकमादिशतीति / तुष्टाः तोषं कृतवन्तः यथा भव्यमभूद्यदस्मान् नगरवार्ता जिज्ञासुः श्रेणिको राजा आदिशति / यावत्करणात्-"चित्तमाणंदिया पीइमणा" इत्यादिपदकदम्बकपरिग्रहः / (अक्षरार्थमात्रबोधिका टीकेत्युपेक्षता) तत्र प्रथमम्अजओ ! ति समणे भगवं महावीरे बहवे णिग्गंथा य णिग्गंथीओ य आमंतित्ता एवं वदासी-सेणियं रायं चेल्लणं देविं पासित्ता इमेयायरूवे अज्झस्थितेजाव समुप्पजित्था-अहो णं सेणिए राया महिडिए०जाव से तं साहु ! अहोणं चिल्लणा देवी महिड्डिया सुंदराजाव से तं साहुणी। से णूणं अज्जो ! अत्थे समझे?हंता ! अत्थिा एवं खलु समणाउसो ! एए धम्मे पण्णत्ते, इणामेव णिग्गंथे पावयणे०जाव अणुत्तरे पडिपुण्णे केवले संसुद्धे णेयाउए सल्लकत्ताणे सिद्धिमग्गे निव्वाणमग्गे णिजाणमग्गे अवितहमविसंधिसव्वदुक्खप्पहीणमग्गे इत्थं ट्ठिया जीवा सिज्झंति, बुज्झति, मुचंति, परिनिव्वायंति, सव्वदुक्खाण-मंतं करें ति। जस्स णं धम्मस्स णिग्गथे सिक्खाए उवद्विते विहरमाणे पुरा दिगिंछाए पुरा पिवासाए पुरा वातातवेहिं पुरा पुढे विरूवेहिं परीसहोवसग्गेहिं उदिण्णकामजाते याविविहरेजा, सेयपरक्कमेज्ज, से य परक्कममाणे पासेज्जाजे इमे उम्गपुत्ता महासा(मा) उया, भोगपुत्ता महामाउया, तेसिणं अण्णतरस्स अतिजायमाणस्स वा निजायमाणस्सवा उभओतेसिंपुरतो महं दासीदासकिंकरकम्मकरपुरिसा पदातपरिक्खित्तं छत्तं भिंगारं गहाय णिग्गच्छति / तयाणंतरं चणंपुरतो महा आसा आसवरा, पिट्टओ तेसिणं णागा णागवरा, पिट्ठतो रथा रथसंगिल्ली, से उद्धए सेयछत्ते अब्भुगतभिंगारे पग्गहियतालिवेटेवीयमाण-सेयचामरवालवीयणाए अभिक्खणं २अभिजातिय णिज्जातिय सप्पभासपुव्वापरण्हं बहाए कयवलिकम्मे०जाव सव्वालंकारभूसिए महति महालयाए कूडागारसालाएमहति महालयंसिसीहासणंसिदुहओ विव्वोयणिं दुहओजाव सव्वरातिएणं जोतिणीसि झायमाणेणं इत्थीगुम्मसंपरिवुडे महताऽऽहतनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगमहलपडुप्पवाइयरवेणं उरालाई माणुस्सगाई भोगमोगाई मुंजमाणे विहरति / तस्स णं एगमवि आणवेमाणस्स० जाव चत्तारि पंच अणुत्ता चेव अन्मुटेइभण देवाणुप्पिया ! किं करेमो, किं आहरामो, किं उवणेमो, किं आचिट्ठामो, किं भे हिय
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy