SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ णियाण 2066 - अभिधानराजेन्द्रः - भाग 4 णियाण प्रतीतोऽनुगामश्च विवक्षितग्रामानन्तरो ग्रामो ग्रामानुग्राम, तंद्रवन् गच्छन् एकरमाद् ग्रामादनन्तरं ग्राममनुल्लङ्घयन्नित्यर्थः / अनेनाप्रतिबद्धविहारमाह, तत्राप्यौत्सुक्यभावमिति। (सुहं सुहेणं विहरमाणे ति) अत एव सुखं सुखेन शरीरस्वेदाभावेन, संयमबाधाभावेन च विहरन् स्थानात् स्थानान्तरं गच्छन्, ग्रामाऽऽदिषु वा तिष्ठन, संयमेन तपसा आत्मानं भावयन् वासयन, इहैव अत्रैव नगरे, उकारोऽलाक्षणिकः, विहरेदागच्छेत, यूयं श्रमणस्य भगवतो महावीरस्य यथाप्रतिरूपं चिरन्तनसाध्वयग्रहसदृशमवग्रहमनुजानीध्वम् अनुदद्ध्वम्। अनुजानीय श्रेणिकस्य राज्ञो भिम्भासारस्य हि एनमर्थ निवेदयध्वम्। तते णं ते कोडुंबियपुरिसा सेणिएणं रन्ना भिंभिसारेणं एवं वुत्ता समाणा हट्ठ०जाव हियया कय०जाव एवं सामि ! त्ति आणाए विणएणं पडिवसुणे ति, पडिसुणेत्ता सेणियस्स अंतियाओ णिक्खमंति, णिक्खमित्ता रायगिहं णगरं मज्झं मज्झेणं णिग्गच्छंति, णिग्गच्छित्ता जाइं इमाई रायगिहस्स बहिया-- आरामाणि य०जाव जे तत्थ महत्तरया अन्नया चिटुंति, ते एवं वदंति०जाव सेणियस्स रण्णो एयमलृ पियं निवेदिज्जा, पियं भे भवतु / दोचं पि एवं वदित्ता जामेव दिसिं पाउब्भूता तामेव दिसिं नगरस्स परिगता / तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आदिकरेजाव गामाणुगामं दूइज्जमाणे०जाव अप्पाणं भावेमाणे विहरति / तए णं रायगिहे णगरे सिंघाडगतियचउकचचर०जाव परिसा णिग्गया०जाव पञ्जुवासेति तते णं जेणेव महत्तरया तेणेव उवागच्छति, तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो वंदति, नमसति, वंदिता नमंसित्ता णाम गोयं पुच्छति, पुच्छित्ता णामगोत्ताए धारेति, णामगोत्ताए धारेतित्ता एगंततो मिलति, एगंततो मिलित्ता एगंतमवक्कमति, एगतमवक्कमित्ता एवं वदासी-जस्सणं देवाणुप्पिया! सेणिए राया भिभसारे दसणं कंखति, जस्स णं देवाणुप्पिया ! सेणिए राया दंसणं पत्थेति०जाव अभिलसति, जस्सणं देवाणुप्पिया! सेणिए राया णामगोत्तस्स वि सवणताए हट्ठतुट्ठा०जाव भवति, से णं समणे भगवं महावीरे आदिकरे तित्थकरे०जाव सवण्णू सव्वदरिसी पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइ-जमाणे सुहं सुहेणं विरहति / इहमागते इहसंपत्तिए०जाव अप्पाणं भावेमाणे सम्म विहरइ;तं गच्छह ण देवाणुप्पिया ! सेणियस्स रन्नो एयमढें निवेदेमो-पियं भे भवतु त्ति कट्ट एयमढे अण्णमण्णस्स पडिसुणे ति,अण्णमण्णस्स पडिसुणेत्ता जेणेव रायगिहे नगरे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता रायगिहं नगरं मज्झं मज्झेणं जेणेव सेणियस्स रन्नो गिहे, जेणेव सेणिए राया तेणेव उवागच्छंति, तेणेव उवागच्छित्ता सेणियं रायं करयलपरिग्गहियं०जाव जएणं विजएणं वद्धावें ति, बद्धावित्ता एवं वयासी-जस्स णं सामी ! दंसणं कंखइ०जाव, से णं समणे भगवं महावीरे गुणसिलए चेइए०जाव विहरइ / तेणं देवाणुप्पियाणं पियं निवेदमोपियं भे भवतु / तेणं से सेणिए राया तेसिं पुरिसाणं अंतिए एयमढे सोचा णिसम्म हट्टतुट्ठ०जाव हियए सीहासणाओ अब्भुट्टेति, अब्भुद्वित्ता जहा कोणिए०जाव वंदति, णमंसति, वंदित्ता णमंसित्ता ते पुरिसे सक्कारेति, सम्माणेति, सक्कारेत्ता सम्माणेत्ता विपुलं जीवियारिहं पीतिदाणं दलयति, पडिविसजेति, पडिविसज्जेत्ता णगरगुत्तिए सद्दावेति, णगरगुत्तिए सद्दावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! रायगिहं नगरं सभिंतरबाहिरियं आसियसम्मज्जितोवलित्तं० जाव पचप्पिणंति। तेणं से सेणिए राया बलवाउयं सद्दावेति, सद्दावेत्ता एवं वयासी-- खिप्पामेव भो देवाणुप्पिया! हयगयर-हजोहकलियं चाउरंगिणं सेणं सण्णाहेह०जाव से दि पञ्चप्पिणंति। तते णं से सेणिए राया जाणसालियं सद्दावेति, जाणसालियं सद्दावेत्ता एवं वदासीखिप्पामेव भो देवाणुप्पिया ! धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेह, उवट्ठवेत्ता मम एयमाणत्तियं पञ्चप्पिणाहि / तते णं ते जाणसालिए सेणिएणं रन्ना एवं वुत्ते समाणे हट्ठ०जाव हियएजेणेव जाणसाला तेणेव उवागच्छति, तेणेव उवागच्छित्ता जाणसालं अणुपविसति, जाणसालं अणुप्पविसित्ता जाणगं पचुवेक्खति, जाणगं संपमज्जति, जाणगं संपमज्जित्ता दूसं पवीणेति, दूसं पदीणेत्ता जेणेव वाहणसाला तेणेव उवागच्छति, उवागच्छित्ता वाहणसालं अणुप्पविसति, वाहणसालं अणुप्पविसित्ता वाहणाई पचुविक्खति, वाहणाई संपमजेत्ता वाहणाई अप्फाले ति, वाहणाइं अप्फालित्ता वाहणाई णीणेति,णीणेत्ताईसी पडीणेति, ईसी पडीणेत्ता वाहणाई सालं करेति, वाहणाई वरभंडमंडिताई करेत्ता जाणगं जोएति, जाणगं जोएतित्ता वदुमं गाहेति, वदुर्म गाहेत्ता पउयलट्ठिपउयधरसमं अरहयति, अरहयित्ता जेणेव सेणिए राया तेणेव उवागच्छति, तेणेव उवागच्छित्ता०जाव एवं वदासीजं तए सामी ! धम्मिए जाणप्पवरे आइट्ठा भद्रं तव आरुहाहि / तते णं से सेणिए राया भिंभसारे जाणसालियस्स अंतिए एयमटुं सोचा णिसम्म हट्ठतुट्ठा० जाव मजणघरं अणुपविसति०जाव कप्परुक्खए चेव अलंकितचित्तविभूसिए णरिंदे०जाव मज्जणघरातो पडिणिक्खमति, पडिणिक्खमित्ता जेणेव चिल्लणा देवी, तेणेव उवागच्छति, तेणेव उवागच्छित्ता चेल्लणं देविं एवं वदासी-एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे आदिगरे तित्थगरे०जाव पुष्पाणुपुट्विं०जाव संजमेणं अप्पाणं भावे
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy