________________ णियंठिपुत्त 2061 - अभिधानराजेन्द्रः - भाग 4 णियट्टि "सइवि असंखेजपए-सियाण तेसिं असंखभायत्ते। कालाप्रदेशेषु सहसंवर्द्धते, तदेवं भावसप्रदेशेभ्यः कालसप्रदेशेषु हीयत बाहुल्लं साहिजइ, फुडमवसेसाहि रासीहि / / 18 / / इत्येवमन्यत्रापीति। संख्यातप्रदेशिकानन्तप्रदेशिकाऽभिधानाभ्यामिह च संख्यात- "अहवा खेत्ताईणं, जमप्पएसाण हायए कमसो। प्रदेशिकराशेः संख्यातभागवृत्तित्वातेषां स्वरूपतो बहुत्वमवगम्यते, तं चिय खेत्ताईणं, परिवड्इ सप्पएसाणं // 30 // अन्यथा तस्याप्यसंख्येयभागेऽनन्तभागे या तेऽभविष्यन्निति। अवरोप्परप्पसिद्धा, वुड्डी हाणी य होइ दोण्हं पि। "जेणेमरासिणो चिय, असंखभागे न सेसरासीणं। अपएससप्पएसा–ण पोग्गलाणं सलक्खणओ॥३१।। तेणासंखेजगुणा, अणवो कालापएसेहिं ||16|| ते चेव य ते चउहिँ वि, जमुवचरिजति पोग्गला दुविहा। न शेषराइयोरित्यस्यायमर्थः-अनन्तप्रदेशिकराशेरनन्तगुणास्ते, तेण वुड्डी हाणी, तेसिं अन्नोन्नसंसिद्धा // 32 // " संख्यातप्रदेशिकराशेस्तु संख्यातभागे संख्यातभागस्य च विवक्षया चतुर्भिरिति भावकालाऽऽदिभिरुपचर्यन्त इति विशेष्यन्ते। नात्यन्तमल्पताऽतः कालतः सप्रदेशेष्वप्रदेशेषु च वृत्तिमतामणूना "एएसिं रासीणं, निदरिसणम्मि णं भणामि पच्चक्खं / बहुत्वात्कालाप्रदेशानां च सामायिकत्वेनात्वन्तमल्पत्वात्काला वुड्डीए सव्वपोग्गल, जावंतावाण लक्खाओ'॥३३॥ प्रदेशेभ्योऽसंख्यातगुणत्वं द्रव्याप्रदेशानामिति। कल्पनया यावन्तः सर्वपुद्गलास्तावन्तो लक्षा इति। "एतो असंखगुणिया, हवंति खेत्ता पएसया समए। "एक चदो यपंच य, दस य सहस्साइँ अप्पएसाणं। जंते ता सव्वे चिय, अपएसा खेत्तओ अणवो॥२०॥ भावाईणं कमसो, चउण्ह विजहोवइट्ठाणं // 34|| दुपएसियाइएसु वि, पएसपरिवड्डिएसु ठाणेसु। णउइपंचाणउई, अट्ठाणउई तहेव नवनउई। लब्भइ एक्केको चिय, रासी खेत्तापएसणं // 21 // एवइयाइ सहस्सा-इँ सप्पएसाण विवरीयं // 35 // एतो खेत्ताएसे-ण चेव सपएसया असंखगुणा। एएसि जहसंभव-मत्थोवणयं करिजरासीण। एगपएसोगाढे, मोत्तुं सेसावगाहणया॥२२॥ सब्भावओ य जाणे-जते अणते जिणाभिहिए"॥३६॥ ते पुण दुपएसोगा-हणाइया सव्वपोग्गला सेसा। भ०५ श०८ उ०। तेय असंखेनगुणा, अवगाहणठाणबाहुल्ला / / 23 / / णियंठिया स्त्री०(नैर्ग्रन्थिकी) निर्ग्रन्थो भगवाँस्तस्येयं नैर्ग्रन्थिकी। दव्वेण होंति एत्तो, सपएसा पोग्गला विसेसहिया। तीर्थकरकृतायाम्, "जछन्न तन्न वत्तव्यं, एसा आणा नियंठिया। सूत्र०१ कालेण य भावेण य, एमेव भवे विसेसहिया // 24 // श्रु०६अ। द्वी भावाईया वुड्डी, असंखगुणिया जमप्पएसाणं / णियंसण न०(निवसन) परिधाने, औ०। उत्त० / जीवा०। तो सप्पएसियाणं, खेत्ताइविसेसपरिवुड्डी''।।२५।। णियंसणा स्त्री०(निदर्शना) "अभवद् वस्तुसंबन्ध उपमा परिकल्पिता, एतद्भावना च वक्ष्यमाणस्थापनातोऽवसेया। निदर्शना" इति मम्मटोक्ते, असम्बन्धे सम्बन्धरूपातिशयोक्तिलक्षणेवा "मीसाण संकमंपइ, सपएसा खेत्तओ असंखगुणा। अर्थालङ्कारभेदे, प्रति भणिया सट्टाणे पुण, थोव चिय ते गहेयव्वा"|२६|| णियंसित्ता अव्य०(न्पुष्य) परिधायेत्यर्थे, 'देवदूसजुगलं नियंसित्ता मिश्राणामित्यप्रदेशसप्रदेशानां मीलितानां संक्रमं प्रति अप्रदेशेभ्यः ___ अग्गेहिं वरेहि य मल्लेहि य अच्चेइ।" जी०३ प्रति०२ उ०। रा० सप्रदेशेष्वल्पबहुत्वविचारसंक्रमे क्षेत्रतः सप्रदेशाः असंख्येयगुणाः, णियग पुं०(निजक) स्वकीये पुत्राऽऽदौ, पञ्चा०१० विवानिास्वजने, क्षेत्रतोऽप्रदेशेभ्यः सकाशात् स्वस्थानेपुनः केवलसप्रदेशचिन्तायां स्तोका निचू० 270 आत्मीये बान्धवे, सुहृदिच। आ०चा०१श्रु०२अ०१उ०। एव ते क्षेत्रतः सप्रदेशा इति। णियगपरिवाल पुं०(निजकपरिवार) आत्मीयपरिवारे, "णियएतदेवोच्यते गपरिवालेण सद्धिं संपरिवुडे।'' रा०ा औ०। "खेत्तेण सप्पएसा, थोवा दव्वद्धभावओ अहिया। णियच्छइत्ता अव्य०(नियम्य) अवश्यतया प्राप्येतयर्थे , सूत्र०१ श्रु०१ सपएसऽप्पाबहुयं, सट्टाणे अत्थओएवं // 27 // अ०१ उ०। निश्चयेनावतीर्य युक्त्वेत्यर्थे, सूत्र०१ श्रु०१ अ०२ उ०१ अर्थत इति व्याख्यानापेक्षया। णियजोगपवित्ति स्त्री०(निजयोगप्रवृत्ति) आत्मीयमनः प्रवृत्तौ, "अण्णे "पढमं अपएसाणं, बीयं पुण होइ सप्पएसाणं। णियजोगपवित्तीओ य / ' निजयोगानामाचार्यसत्कमनः प्रभृतीनां तइयं पुण मीसाणं, अप्पबहू अत्थओ तिन्नि ||28|| प्रवृत्तिः प्रवर्त्तनं निजयोगप्रवृत्तिः। पञ्चा०२ विव०। अर्थतो व्याख्यानद्वारेण त्रीण्यल्पबहुत्वानि भवन्ति / सूत्रे त्वेकमेव | णियट्टपग इअहिगार पुं०(निवृत्तप्रकृत्यधिकार) आधिधार्मिक मिश्राल्पबहुत्वमुक्तमिति। बोधिसत्त्वे, ध०१ अधि। "ठाणे ठाणे वड्डइ, भावाईणं जमप्पएसाणं। णियट्टमाण त्रि०(निवर्तमान) व्यावर्त्तमाने, आचा०१ श्रु०६ अ०४ उ०। तं चिय भावाईणं, परिभरसइ सप्पएसाणं" ||26 / / णियट्टि स्त्री०(निवृत्ति) 'वृतु' वर्तने इत्यस्य निपूर्वस्य क्तिनि निवर्त्तनं यथा किल कल्पनया लक्षं समस्तपुद्गलाः, तेषु भावकालद्रव्य- निवृत्तिः। त्यागे, प्रतिक्रमणे, आव०) क्षेत्रतोऽप्रदेशाः क्रमेण एकद्विपञ्चदशसहस्रसङ्ख्याः सप्रदेशास्तु नव साच षोडा। यत आहनवत्यष्टनवतिपञ्चनयतिनवतिसहससङ्ख्याः ततश्च भावाप्रदेशेभ्यः / नाम ठवणा दविए, खेत्ते काले तहेव भावे य।