________________ णिम्मम 2054 - अभिधानराजेन्द्रः - भाग 4 णिम्मियवाइ(ण) णिम्मम त्रि०(निर्मम) निर्गतं ममत्वं बाह्याऽऽभ्यन्तरेषु वस्तुषु यस्मा- |णिम्माण धा० (निर्मा) विरचने, निष्पादने, प्रा०४ पाद। दसौ निर्ममः / सूत्र०१ श्रु० 10 अ०। ममत्वरहिते, संथा०। आवा *निर्माण न०। उत्तरकरणे, विशे०। पं०भा०। प्रज्ञा०ा आ०म० वस्त्रपात्राऽऽदिषु ममत्वरहिते, उत्त०१६ अ०। णिम्माणणाम(ण) न०(निर्माणनामन्) सर्वजीवशरीरावयवनि-ष्पादके अस्यां भारतभूमौ उत्सर्पिण्यां भविष्यति सुलसाजीवे पञ्चदशे तीर्थकरे, अङ्गोपाङ्गकर्मणि, आचा०१ श्रु०२ अ०१ उ०। कर्मा पं०सं०। उत्त०। प्रव०४६ द्वार। ती० तिला स० प्रवन णिम्ममभाव पुं०(निर्ममभाव) आकालं सकलपरिग्रहोपादनशून्य अंगोवंगणियमणं, णिम्माणं कुणइ सुत्तहारसमं / (47) चिदानन्दैकमूर्तिकशुद्धाऽऽत्मस्वभावानुभवजनिते निर्ममत्चे, द्वा० 27 द्वा०। निर्माण निर्माणनामाङ्गोपाङ्ग नियमनम्, अङ्ग प्रत्यङ्गानां प्रतिनिणिम्मल त्रि०(निर्मल) स्वाभाविकाऽऽगन्तुकमलरहिते, जी०३ प्रति०४ यतप्रदेशव्यवस्थापन, करोति विदधाति, अतः सूत्रधारसमं सूत्रउ०तं० प्रज्ञा० आ०म०। जं० रा०। विमले, औ०। प्रश्र०। भृत्कल्पम् / यदुदयाजन्तुशरीरेष्वङ्गोपाङ्गानां प्रतिनियतस्थानवृत्तिता कठिनमलरहिते, भ०२ श०६ उ०। स०) औ०। विशुद्धे, ज्ञा०। 1 श्रु० भवति, तत्सूत्रधारकल्पं निर्माणनामेत्यर्थः। तदभावे हि तद्भूतककल्पै१अ० स्वच्छे, कल्प०३ क्षण। भ०ा घट्टिनीघटिते, ''मट्टा घट्ठा नीरया रङ्गोपाङ्गनामाऽऽदिभिर्निवर्तितानामपि शिरउदराऽऽदीनां स्थानवृत्तेरनिम्मला निप्पंका" प्रज्ञा०२ पद। पूर्वबद्धकर्मविनिर्मुक्ते द्रव्यमलवर्जिते नियमः स्यात्। (47) कर्म०१ कर्म०। सिद्धे, औ०। ब्रह्मलोके षण्णां विमानप्रस्तटानां चतुर्थे , स्था०६ ठा०। निर्गतो मलो यस्मात् / 5 ब० वी०। कतके, तस्य हि संबन्धाद् णिम्माय पुं०(निर्मात) निष्पन्ने, बृ०६ उ०। परिनिष्ठामुपागते, व्य० 1 जलमलनाशकत्वं प्रसिद्धम् / वाचा उ०। पञ्चाका विशिष्टाभ्यासवति, कल्प०३ क्षण / सूत्रार्थतदुभयज्ञे, "आयरियाण सगासे, अमुयत्तेणं तु णिम्माया।" व्य०३ उ०। णिम्मलजलपुण्ण त्रि०(निर्मलजलपूर्ण) निर्मलने जलेन भृते, कल्प०३ क्षण। णिम्मावित्त त्रि०(निर्मापयितव्य) कर्तव्ये, (सूत्र०) 'पंच महब्भूया णिम्मलफलिह पुं०(निर्मलस्फटिक) विमले स्फटिकमणी, 'निर्मल अणिम्मिया अणिम्माविता अकडा णो कित्तिमा''। सूत्र०२ श्रु०१ अ०॥ स्फटिकस्येव, निर्मलं रूपमात्मनः / अध्यस्तोपाधिसंबन्धो, जडस्तत्र णिम्मिय त्रि०(निर्मित) निवेशिते, उपा०७ अ०। ज्ञा० न्यस्ते, ज्ञा०१ विमुह्यति ||6|| अष्ट०४ अष्टा श्रु०१ अ०ा निष्पादिते, सूत्र०२ श्रु०१०। कृते, स्था०८ ठा०। औ०। णिम्मलबोहवंत त्रि०(निर्मलबोधवत्) विमलबोधसंपन्ने,षो० 3 विव०। | णिम्मियवाइ(ण) त्रि०(निर्मितवादिन) निर्मितमीश्वरब्रह्मपुरुषाऽऽदिना निर्मलबोधस्तु- "निर्मलबोधोऽप्येवं, शुश्रूषाभावसंभवो ज्ञेयः / कृतं लोकं वदतीति निर्मितवादी। ईश्वरकृतलोकवादिलक्षणे शमगर्भशास्त्रयोगात्, श्रुतचिन्ताभावनासारः।।' षो०४ विव०। अक्रियावादिनि, (स्था०) णिम्मल्ल न०(निर्माल्य) देवोच्छिष्ट देवार्चाद्रव्ये, वाचला तार्थाss- "आसीदिदं तमोभूत-मप्रज्ञातमलक्षणम्। दिगतसप्रभावप्रतिमाशेषे, पिं० अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः / / 1 / / भोगविणटुं दव्वं, णिम्मल्लं विंति गीयत्था। तस्मिन्नेकार्णवीभूते, नष्टे स्थावरजङ्गमे। यजिनबिम्बाऽऽरोपितं सद्विच्छायीभूतं विगन्धिसंजातं दृश्यमानं च नष्टामरनरे चैव, प्रणष्टोरगराक्षसे / / 2 / / निःश्रीकतया न भव्यजनमनःप्रमोदहेतुः, तन्निर्माल्यं ब्रुवन्ति बहुश्रुताः / केवलं गहरीभूते, महाभूतविवर्जिते। सङ्घा०१ अधि०१ प्रस्ता अचिन्त्याऽऽत्मा विभुस्तत्र, शयानस्तप्यते तपः / / 3 / / *नैर्मल्य न०। निर्मलपरिणतो, द्रव्या०८ अध्या०। तत्र तस्य शयानस्य, नाभेः पद्मं विनिर्गतम्। णिम्मव धा०(निर्मा) निर्+मा। विरचने, निष्पादने, "निर्मेनिम्माण तरुणरविमण्डलनिभं, हृद्यं काञ्चनकर्णिकम्॥४।। निम्मवा" ||8||16|| इति निरपूर्वस्य मिमीते: णिम्माण तस्मिन्पो भगवान्, दण्डी यज्ञोपवीतसंयुक्तः / निम्मवाऽऽदेशौ। णिम्माणेइ। णिम्मवइ। निर्मिमीते। प्रा०४ पाद। कर्मणि यक। निर्माप्यन्ते। परिसमाप्तिं नीयमाने, पं०सू० १सूत्रा ब्रह्मा तत्रोत्पन्न-स्तेन जगन्मातरः सृष्टाः / / 5 / / णिम्मवइत्ता त्रि०(निर्मापयितृ) सफलतापर्यन्तकार्यनतरि, स्था०४ अदितिः सुरसङ्घाना, दितिरसुराणां मनुर्मनुष्याणाम्। ठा०४ उन विनता विहङ्गमानां, माता विश्वप्रकाराणाम् // 6 // णिम्मह धा०(गम्) गतौ, "गमेरईअइच्छाणुवज्जावजसोक्कुसा कद्रूः सरीसृपाणां,सुलसा माता तु नागजातीनाम्। क्कुस-पचडु-पच्छन्द-णिम्मह-णी-णीण-णीलुक्क–पदअ रम्भ सुरभिश्चतुष्पदाना-मिला पुनः सर्वजीवानाम् // 7 / / इति। परिअल्ल-वोल-परिअल-णिरिणास-णिवहाव-सेहावहराः" प्रमाणयति चासौ-बुद्धिमत्कारणकृतं भुवनं, संस्थानवत्त्वात्, ||8 / 16 / / इति सूत्रेण गमेर्णिम्महाऽऽदेशः। 'णिम्महइ' गच्छति।। घटवदित्यादि / अक्रियावादिता चास्य न कदाचिदनीदृशं जगदिति प्रा०४ पाद। वचनादकृत्रिमभुवनस्याकृत्रिमतानिषेधात् / न चेश्वराऽऽदिणिम्महियरागरोस त्रि०(निर्मथितरागरोष) निराकृतप्रीतिद्वेषे, जीवा० कर्तृकत्वं जगतोऽस्ति, कुलालाऽऽदिकारकवैयर्थ्य प्रसङ्गात् / १अधि। कु लालाऽऽदिवचेश्वराऽऽदेबुद्धिमत्कारणस्यानीश्वरताप्रस