SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ णिमित्तपिंड 2083 - अभिधानराजेन्द्रः - भाग 4 णिम्मद्विय सो आणा अणवत्थं, मिच्छत्तविराहणं पावे।।१४२॥ निमित्ताऽऽदेशिनमाहनियमा तिकालविसए, णेमित्ते छव्विहे भवे दोसो। तिविह निमित्तं एके-क छट्विहं जं तु वन्नियं पुट्विं / सयमेव वट्टमाणे, उभए वा तत्थिमं णातं / / 143 / / अभिमाणभिनिवेसा, वागरियसं आसुरं कुणइ। कंठा। तिविधो कालो-अतीतो, वट्टमाणो, आगमिस्सो। एक्ककं छव्विहं त्रिविधमतीताऽऽदिकालत्रयविषयं यत्पूर्वमिहैवाऽऽभियोगिकभाणिमितं पउंजति। तत्थ इमते छन्भेदालाभं, अलाभ, सुह, दुहं, जीवियं, वनायां वर्णितं, तदेकै क षड्विधं लाभालाभसुखदुःखजीवितमरणं / एगम्मि पउत्तेणियमा संजमायपरोभया दोसा भवंति। एत्थ तीतं मरणविषयभेदात्षट् प्रकारणम् / आह-आभियोगिकभावानानिअप्पदोसतरं, ततो आगमिस्सं बहुदोसतरं, ततो पडुप्पण्णं बहुदोसतरं। बन्धनतया पूर्वमिदमुक्तम्, अतः कथमिदमिहाभिधीयत इत्याहतत्थपडुप्पण्णे इमं उदाहरण-- अभिमानाभिनिवेशादहङ्कारतीव्रतया व्याकृतं प्रकटितमेतन्निमिआकंपिया णिमित्ते-ण भोइणा भोइए चिरगयम्मि। तमासुरीं भावनां करोति, अन्यथा त्वाभियोगिकी मतिः। बृ०१ उ०। पुव्वभणितं कहेती, आगतों रुट्ठो य वलवाए // 144|| णिमित्तलक्खण न०(निमित्तलक्षण) विज्ञानहेतौ निमित्तशास्त्रे, विशे०। इमा भद्दबाहुकया गाहा। अथ निमित्तलक्षणं विवृण्वन्नाहएतीए इमाओ दो वक्खाणगाहाओ लक्खिज्जई सुभासुभ-मणेण तो लक्खणं निमित्तं ति। दाराऽऽभोयण एगा-गिआगमो परियणस्स पव्वोणी। भोमाइ तदट्ठविहं, तिकालविसयं जिणाभिहियं // 2163 / / पुच्छाय खमणकहणं, सादीयंकार सुविणादी॥१४५॥ लक्ष्यते विज्ञायते यस्माच्छुभाशुभमनेन ततो निमित्तमपि लक्षणम् / कोहो वडवा गभं, च पुच्छितो भणति पंचपुंडाऽऽसो। तराष्टविधमष्टप्रकारम् / उक्तं च-"भोमसुमिणंऽतलिक्खं, दिव्वं फालण दि8 जति णे-व तो तुहं अवितहं कति वा? ||146 / / अंगसरलक्खणं तह या वंजणमट्टविहं खलु,निमित्तमेवं मुणेयव्वं // 1 // " इति। भौमाऽऽदिस्वरूपंच ग्रन्थान्तरादवसेयम्। इदं चाष्टविधमपि निमित्तं एगम्मि गामे ओसण्णो णिमित्ती अत्थति, तत्थ जो गामभोतिओ सो प्रत्येकमतीतानागतवर्तमानरूपकालत्रयविषयं जिनैरभिहितमिति पवसितो, तस्य यजा भोइणी, सा तंणेमित्तियं णिमित्तं पुच्छति। ताहे तेण सा अवितहणिमित्तेणं आकंपिया / अण्णदा सा तं पुच्छति / तेण // 2163|| विशे०। आ०चू० कहियं-कल्लं अमुगवेलाए एति। सो वि भोइओ चिंतेइ-सव्वं इहेव छोउं णिमित्तसंजोग पुं०(निमित्तसंयोग) कारणसाहित्ये, "शुभो निमित्तएगागी जामि दाराभोगेण तिगवेसामि-किं वभिचारं वभिचरति, ण वा ? संयोगो, पञ्चकोदयतो मतः / "(18) शुभः प्रशस्तो निमित्तसंयोगः तस्सागमणवेलाए यसव्वो परियणो पव्वोणीए णिग्गतो। अपगगतिए एति, सद्योगाऽऽदिसम्बन्धः, सद्योगाऽऽदीनामेव निःश्रेयससाधननिमित्तसोय दिह्रो सागते कए पुच्छए-कह भंणति ? तेण भणियं-खमगोणेमिती, त्वात्। (18) / द्वा०२१ द्वारा तेण कहियं / आगतो घरं कलुसितमणसा एस वभिचारि त्ति भुत्तुत्तरे णिमित्तसुद्धि स्त्री०(निमित्तशुद्धि) शुभहेतुवस्तुशुद्धौ, यथा श्रावकणेमित्ती सदावितो, कहेति णिमित्तं, तेण जं किंचि पुव्वभणियं, भुत्तं वा, व्रतग्रहणे तत्कालोच्छलितशङ्कपणवाऽऽदिनिनादश्रवणपूर्णजम्भभृङ्गारअणुभूतं वा सुविणादिगतं तं सव्वं सचंकारेहिं कहित। एवं कहिते वि कोवं छत्रध्वजचामराऽऽद्यवलोकनशुभगन्धाऽऽध्राणाऽऽदिस्वभावा / ध०२ ण मुंचति / ततो रुट्ठो पुच्छति एतए वडवाए किं गब्भे त्ति / णेमित्तिणा अधिo उवओगेण भणियं-किसोरी पंचपुंडो। ततो रुट्ठो कालं ण पडिच्छति ति णिमित्तजीविया स्त्री०(निमित्ताजीविका) त्रैकालिकलाभालाभणति-फाडेह उदरं / से फाडियं दिट्ठो। ततो भणति-जति एवं णिमित्तं भाऽऽदिविषयनिमित्तोपात्ताऽऽहाराऽऽद्युपजीवने, स्था०४ ठा० 470 / एवं ण भवति, तो तुझं पोट्ट फाडियं होतं / एरिसा अवि-तहणिमित्ती | णिमिल्लण न०(निमीलन) नि-मील-ल्युट / "प्रादेमी ले" केत्तिया भविस्संति? जतो वभिचरंति णिमित्ता, छाउमत्थपओग य ||23|| इति अन्त्यस्य द्वित्वं वा, द्वित्वे ह्रस्वो वा। अक्षिसंकोचे, वितहा भवंति, अधिकरणादओ य दोसा आयपरोभयसमुत्था, | प्रा०४ पाद। संकाऽऽदिया य इत्थीसु दोसा, अतो ण णिमित्तं वागरेयव्यं / णिमीलण न०(निमीलन) 'णिमिल्लण' शब्दार्थे, प्रा०४ पाद। अववादेण वागरेयव्वं / गाहा णिमेण (देशी) स्थाने, देवना०४ वर्ग 37 गाथा। असिवे ओमोयरिए, रायढे भए व गेलण्णे। णिमेल (देशी) दन्तमांसे, देना०४ वर्ग 30 गाथा। अद्धाण रोहए वा जयणाए वागरे भिक्खू // 147 // णिमेला (देशी) धनपाले, देवना० ४वर्ग 30 गाथा। असिवादिकारणेहिं सुट् ठुउवउत्तो तीताइणिमित्तं वागरेति, जाहे | णिमेस पुं०(निमेष) अक्षिनिमीलने, भ० 14 श०१ उ०। आ० म०। पणगपरिहाणीए चउलहुं पत्तो। नि०चू०१३ उ०। _स्वाभाविकचक्षुर्निमीलनकाले, वाचा णिमित्तमाएसि(ण) पुं०(निमित्तादेशिन्) निमित्तमतीताऽऽदिभेद-णिम्मद्दग पुं०(निर्मर्दक) चौरविशेषे, प्रश्र०३ आश्र० द्वार। भिन्नमादिशति यः स तथा। नैमित्तिकसाधौ, पं०व०४ द्वार। णिम्मद्विय त्रि०(निर्मर्दित) दलिते, प्रश्न०३ आश्र० द्वार।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy