SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ णिमित्त 2082 - अभिधानराजेन्द्रः - भाग 4 णिमित्तपिंड वा,उरसिरकुट्टणादि वा करेज, मितकिच्चकरणेसु वा अधिकरणं भवे। अहवा-अणागते णिमित्ते वागरिते एते खिन्नचित्ताऽऽदिया दोसा भवंति। जंच णिमित्तबलेण कज्जसंधणं करेजउच्छाहों विसीदंते, अगंतुकामस्स हाति गमणं तु। अहिकरणथिरीकरणं, कयविक्कयसंणियत्ती य॥८६।। अणागतणिमित्तवागरणेण कज्जे विसीदंतस्स उच्छाहो कतो भवति, लाभस्थिणो परदेसा अगंतुकामस्स अवस्संते लाभो भविस्सति त्ति गमणं करेति / किसिमादिअधिकरणेसु विसीदंतस्स अवस्सं वुड्डी भविस्सति त्ति वागरिए अधिकरणे स्थैर्य भवति। अहवा-परदेसं गंतुकामस्स इहेव लाभो भविस्सतित्ति थिरीकरणं भवति. इमं किणाहि, इतो कम्मारंभातो संणियत्ता इमम्मि कम्मारंभे पयट्टसु, एवं ते लाभो भविस्सति, एवं अधिकरणदोसा। एवमाएसदोसाआएसविसंवादे, पओसनिच्छुभणमादि वोच्छेओ। अहिकरणं अण्णेण व, उड्डाह अणण्णवादो य।।७।। आएसे य विसंवदति पदोसं गच्छेज, वसही वा णिच्छुभेज, आहारादिवसहीण वा वोच्छेदं करेज, अण्णेण वा निमित्तिएण सद्धि अधिकरणं भवे, अण्णेण वा निमित्तिएण संवादिते साधूण अण्णण्णवादो भवति, उड्डाहो य भवेज। गाहानियमा तिकालविसए, नेमित्ते छविहे भवे दोसो। सयमेव वट्टमाणे, उभए वा तस्थिमं णातं / / 8 / / णियमा अवस्सदोसो भवति तिकालविसए-अतीते, वट्टमाणे, एस्से य। छविहे लाभादिए सयमेव वर्तमानकाले आदेसे दोसो भवति, उभयमिति-अप्पणो, परस्स वा / तत्थिमंणातं दृष्टान्त इत्यर्थः / सवपरियणो पव्वोणीए णिग्गतो / अग्गगतिया पव्वोणी। तेण पुच्छियंकहं ते णाय? तेहिं कहियं-एरिसो तारिसो खमगो मित्तिओ, तेण कहितं / सो तं बोहिरत्तं णिमित्त पुच्छति। तेण वि से सुविणादि सादीयंकारं णिमित्तं अवितहं कहियं / सो भोतिओ कुवितो पुच्छति-एस वलवा गबिभणी, एतीए कि भविस्सति? तेण भणियं-पंचपुंडो आसो भविरसति। तेण तक्खणा चेव फालविया दट्ठो। ताहे भोतिओ भणति-जइ एवं ण होजा, तो तुह पेट्टफालियं होतं। एवं अवितहणेमित्तिया कति भविस्संति? जम्हा एते दोसा तम्हा ण वागरेज। गाहाअसिवे ओमोयरिए, रायदुट्टे भए व गेलण्णे। अद्धाणरोहए वा, जयणाए वागरे भिक्खू / / 12 / / एतेहिऽसंथरंतो, पणगादीकम्मइच्छितो संतो। एस्सेव पडुपण्णं,च भणति भद्देसु उवउत्ते ||6|| एतेहिं कारणेहिं असंथरंतो पणगपरिहाणीए जाहे आहाकम्म अइक्कतो, ताहे पुव्वं अतीत णिमित्तं वागरेति भद्दगेसु अतीव उवउत्तो, पच्छा आगमिस्सं पडुप्पण्णं / नि०चू०१० उ०। अतीतानागतवर्तमानानामतीन्द्रियभावानामधिगमे निमित्तं हेतुर्यद्वस्तुजातं तन्निमित्तं, तदभिधायकशास्त्राण्यपि निमित्तानीत्युच्यन्ते इति ।भौमाऽऽदिलक्षणशास्त्रेषु, स्थाला 'अढविहे महानिमित्ते पण्णत्ते। तं जहा भोमे, उप्पाए, सुविणए, अंतलिक्ने, अंगे, सरे, लक्खणे, वंजणे।" स्था०८ ठा०ा आव०ा प्रव० बृ०। (भौमाऽऽदीनां व्याख्या स्वस्वस्थाने) (विस्तरार्थिना तु अङ्ग विद्या नाम ग्रन्थो वीक्षणीयः। प्ररूपितं चैतद् 'अंगविज्जा' शब्दे प्र० भागे 36 पृष्ठे) वाक्प्रशस्त-शकुनाऽऽदिकेषु, सूत्र०१ श्रु०१२ अ०1 चूडामणिप्रभृतौ निमित्तज्ञपुरुष, स्था०६ ठा०ादशा आचा०ा औ०। णिमित्तकारण न०(निमित्तकारण) पटस्य निमित्तं तन्तव एव कारणं निमित्तकारणम्, तद्व्यतिरेकेण पटानुत्पत्तेः / तथा च तन्तुभिर्विना न भवति यतः, तथा तद्वततानागऽऽदिचेष्टाव्यतिरेकेणापि न भवति, तस्याश्च चेष्टाया वेमाऽऽदि कारणम् / अन्यद्रव्यकारणभेदे, आ०म० अ० रखण्ड / आ०चू। णिमित्तणिप्पण्ण त्रि०(निमित्तनिष्पन्न) चिह्ननिष्पन्ने करणनिष्पन्ने, "चिंधणिप्पन्न ति, करणणिप्पन्नं ति, णिमित्तणिप्पन्नं ति वा एगटुं।" आ०चू०१० णिमित्तपिंड पुं०(निमित्तपिण्ड) निमित्तमङ्गुष्ठप्रश्नाऽऽदि, तदवाप्तो निमित्तपिण्डः। आचा०२ श्रु०१ चू०१ अ०६ उ०। अतीतानागतवर्तमानकालेषु लाभाऽऽदिकथनं भिक्षार्थ कुर्वता उत्पादनादोष-संपर्केण गृहीतपिण्डे, ध०३ अधिo जीता अथ त भोजननिषेधःजे भिक्खू णिमित्तपिंड भुंजइ, भुंजंतं वा साइज्जइ / / 61 / / तीतमणागतवट्टमाणत्थाणोपलद्धिकारणं णिमित्तं भण्णति जो तं पउंजित्ता असणाऽऽदिमुप्पादेति, सो णिमित्तेहिं पिंडो भण्णति, आणादिया य दोसा, चउलहुं च से पच्छित्तं। भिक्खू णिमित्तपिंडं, कहेज सज्जं तु अहव सातिज्जे / गाहा आकंपिया निमित्ते-ण भोइणी भोतिए चिरगतम्मि। पुव्वभणितं कहेती, आगतों रुट्ठो य वलवाए।।६।। एगो णिमित्तिओ, तेण भोतिणी गामसामिणी आकंपिता-अविसंवातिणिमित्तेण आउट्टिता / अण्णया सा भोतिणी भोतिय चिरगत पुच्छतिकया सो भोतिओ आगच्छति? तेन कहिय-अमुगदिणे अमुगवेलाए आगच्छति। सोय आगतो।ताहेतस्स णेमित्तियपुव्वभणितं इत्थमादिपरियणो सव्वं कहेति। तम्मि कहिते सोऽतीसाधुभावेण सट्ठो बलवाए संपुच्छति। गाह दाराऽऽभोगण एगा-गिआगमो परियणस्स पव्वोणी ('पत्योणी' शब्दो देशीवचनः संमुखार्थः 1) / पुच्छा य खमणकहणं, सादीयंकार सुविणादी||६|| कोहो वलवा गभं, च पुच्छितो भणति पंचपुंडाऽऽसो। फालण दिटे जति णे-व तो तुहं अवितहं कति वा? ||1|| सती असती वा मे दारा, तस्स आभोगणट्टा एगागी आगतो पेच्छति--
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy