SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ णिबंध 2050 - अभिधानराजेन्द्रः - भाग 4 णिमंतणा यरो य पुत्तनेहेण अणुजाणंति, नेच्छइ निबंधे वि कए, कह सुचिररक्खियं / णिम धा०(न्यस्) नि-अस् / स्थापने, "न्यसो णिमणुमौ" ||8/4/166 / / वयं भंजामि?" आव० ४अ०। इति न्यस्यतेर्णिमाऽऽदेशः / 'न्यस्यति / प्रा०४ पादा णिबंधण न०(निबन्धन) निबध्यतेऽनेनात्र वा ल्युट्। हेतौ, वाच०। विशे०। णिमंतणा स्त्री०(निमन्त्रणा) विषयोपभोग प्रति प्रार्थने, सूत्र०१ श्रु०३ आलम्बने, विशे०। वीणायास्तन्त्रीनिबन्धनोलभागे च / भावे ल्युट् / अ०२ उ०। भोगोपभोग प्रति अभ्युपगमकरणे, सूत्र०१ श्रु०३ अ०२ उ०॥ बन्धने, वाचन अनु०। आचा०। औ०। अगृहीतेनाशनाऽऽदिनाऽहं भवदर्थमशनाऽऽणिबंधणवियोग पुं०(निबन्धनवियोग) निमित्तविरहे, द्वा० 25 द्वा०। द्यानयामीत्येवं भूतायां (ध०२अधि०) भक्तितः प्रार्थनायाम्, पञ्चा०१२ णिबद्ध त्रि०(निबद्ध) निथिते, स०१अङ्ग। विव०। स्था०। जीता नि०चू०। ध० भ०। णिबोलिज्जमाण त्रि०(निवोड्यमान) निमज्जमाने, प्रश्र०३ आश्र0 द्वार। अथ निमन्त्रणायाः सामाचार्याः स्वरूपम्णिब्बल त्रि०(निर्बल) निर्गत बलं सामर्थ्य यस्येति निर्बलम्। निःसारे, सज्झायादुव्वाओ, गुरुकिच्चे सेसगे असंतम्मि। आचा०१ श्रु०५ अ०४ उ०। तं पुच्छिऊण कजे, सेसाण णिमंतणं कुज्जा // 38|| णिब्बलासय पुं०(निर्बलाशक) निर्बलं निस्सारमन्तप्रान्ताऽऽदिकं यद् (सज्झायादुव्वाओ त्ति) स्वाध्यायध्यानाऽऽदिकरणपरिश्रान्तः सन् द्रव्यं, तदशकस्तद्भोजी। अभिग्रहविशेषेण वल्लचणकाऽऽदिमात्र- गुरुकृत्ये रत्नाऽऽधिककार्ये विश्रामणावस्त्रपरिकाऽऽदौ, शेषके भोजिनि, आचा०१ श्रु०५ अ०४ उ०। कृतावशेष, असत्यविद्यमाने, किम् ? अत आहतं गुरुम, पृष्ट्वा यदुताऽहं णिब्बलिय त्रि०(निर्वलित) शुद्धाशुद्धस्वरूपे, विशे०/ साधुनिमित्तं भक्ताऽऽद्यानयामीत्यापृच्छ्य, कार्ये भक्तपानकाऽऽदिप्रयो-जने, णिभंजण न०(निर्भञ्जन) पक्वान्नोत्तीर्णदग्धघृते, ध०२ अधि० प्रश्र०) तद्विषयमित्यर्थः / शेषाणां गुरुव्यतिरिक्तानाम्, निमन्त्रणमामन्त्रणं भवदर्थ णिडभग्ग (देशी) उद्याने, देवना०४ वर्ग 34 गाथा। भक्ताऽऽद्यानयामीत्येवंलक्षणम्, कुर्याद्विदध्यादिति गाथाऽर्थः // 38 // णिब्भच्छण न०(निर्भर्त्सन) अरे दुष्टकर्मकारिन्नपसर दृष्टिमार्गादि किमित्येवं सदा व्यापृतेनैवाऽऽसितव्यमित्यत आहत्यादिरूपे (प्रश्र०२ आश्र० द्वार) आक्रोशविशेषे कटुकवचने, प्रश्न०३ दुलहं खलु मणुयत्तं, जिणवयणं वीरियं च धम्मम्मि। आश्र० द्वार। अङ्गुल्यादिना तर्जने, नि०चू०१उ०॥ एयं लभूण सया, अपमाओ होइ कायव्वो // 36 / / णिन्भच्छणा स्त्री०(निर्भर्त्सना) न त्वया मम प्रयोजनमित्यादिपरुष दुर्लभं खलु दुष्प्रापमेव, मनुजत्वं मानुषत्वम् / तथा जिनवचनवचने, भ०१५ श० महन्मत, वीर्य चोत्साहश्च, धर्मेचारित्रधर्मविषये, चशब्दःपदत्रये-ऽपि णिब्भय त्रि०(निर्भय) इहलोकाऽऽदिसप्तभयविप्रमुक्ते, आव०४ अ०| दुर्लभत्वसंबन्धनार्थः / किं चातः, एतन्मनुजत्वाऽऽदित्रयम्, लब्ध्वा प्रश्र०। गतभीके, सूत्र०१ श्रु०४ अ०१ उ०। आ०म०। अविद्यमान- प्राप्य, सदा सर्वदा, अप्रमादो धर्मकार्येष्वनालस्यम्, भवति स्यात्, राजाऽऽदिभये, प्रश्र०३ सम्ब० द्वार / भयरहिते, यत्र भयं न विद्यते। कर्तव्यो विधेयः / इत्यतः स्वाध्यायाऽऽदिखिन्ने न निमन्त्रणा कार्येति "णिभयं जत्थ चोरभयं नत्थि' नि०चू०१ उ०। गाथाऽर्थः // 36 // णिब्भयणा स्त्री०(निर्भजना) निश्चिता भजना निर्भजना। निश्चिते भागे, दुग्गतरयणायररय-णगहणतुल्लं जईण किचं ति। औला "द्वितीयतुर्ययोरुपरि पूर्वः" ||8||6|| इति भकारोपरि वः। आयतिफलम वसा-हणं च णिऊणं मुणेयव्वं // 40 / / प्रा०२ पाद। दुर्गतस्य दरिद्रस्य रत्नाकरे विचित्रमाणिक्योत्पादस्थाने प्राप्तस्य णिब्भर न०(निर्भर) निःशेषेण भरो भारोऽत्र / अतिमात्रेतद्युक्ते, त्रिका यद्रत्नग्रहणं माणिक्योपादानं, तेन यत्तुल्यं सदृशमभिलाषोपरमाभाववाचा "मेघो य णिभर वरिसइ।"आ०म०१ अ०२ खण्ड। साधयत्तिदुर्गतरत्नाकररत्नग्रहणतुल्यम् / किं तदित्याहयतीनां णिभिजमाण त्रि०(निर्भिद्यमान) नितरामतिशयेन भिद्यमाने, जी०३ साधूनाम्, कृत्यं कर्तव्यं स्वाध्यायवैयावृत्याऽऽदि / यथा हि दुर्गतस्य प्रति०४ उ०। ज०। प्राबल्याभावेनाधो विदार्यमाणे, "अह भंते ! रत्नाकरे गतस्य रत्नग्रहणे इच्छाया अविच्छेदो भवति. एवं साधोश्वरणमकोट्टपुडाण वा०जाव केतइपुडाण वा अणुवायंसि उभिजमाणाणं धिगतस्य वैयावृत्याऽऽदिषु साधुकृत्येष्वनवच्छिन्ना वाञ्छा स्यादिति णिभिज्जमाणाणं वा।''भ०१८ श०२ उ० जंग दुर्गतरत्नाकररत्नग्रहणतुल्यं यतिकृत्यमित्युक्तम्। इतिशब्दप्रयोगं णिभ त्रि०(निभ) सदृशे, जं०३ वक्ष०ा उत्त० औ०। दर्शयिष्यामः। तथा आयतावागामिकाले, परभवे इत्यर्थः। फलं साध्यमणिभंग पुं०(निभङ्ग) गात्राणां भजने, प्रश्न०१ आश्र० द्वार। स्येत्यायतिफलम् / पाठान्तरेण-आयत-फलं मोक्षफलम् / तथाणिभमेत्तन०(निभमात्र) उदाहरणमात्रे, नि०चू०८ उ०। अध्रुवाणि नश्वराणि साधनानि मानुष्यक्षेत्रजात्यादीनि यस्य तदध्रुवणिभाल धा०(निभाल) दर्शन, चुरा०। "खंधावारनिवेसे निभालेहि।" साधनम् / चशब्दः समुच्चयार्थः / इत्येतन्निपुर्ण सम्यक् 'मुणेयव्वं ति' आ०म०१अ०२खण्ड। आचाo ज्ञातव्यम् / ज्ञातं च तदैव स्याद्यदा सततं तत्राऽप्रमादो विधीयते / इति णिभेलण (देशी) गृहे, "सोमलच्छीनिभेलणं1" कल्प०३ क्षण। गाथाऽर्थः // 40 //
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy